समाचारं

विदेशीयमाध्यमाः : युक्रेनसैन्येन अमेरिकानिर्मितानां दीर्घदूरपर्यन्तं शस्त्राणां उपयोगे प्रतिबन्धान् अमेरिकादेशः उत्थापयिष्यति वा इति पृष्टः बाइडेन् प्रतिवदति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global network report] अद्यतने युक्रेन-सेनायाः रूस-देशे प्रवेशं कृत्वा कार्याणि कर्तुं सन्दर्भे पाश्चात्त्य-देशाः युक्रेन-सेनाद्वारा प्रदत्तानां शस्त्राणां उपयोगे प्रतिबन्धान् शिथिलं करिष्यन्ति वा इति ध्यानं आकर्षितवान् एजेन्स फ्रान्स्-प्रेस् इत्यादिभिः माध्यमैः प्राप्तानां नवीनतम-समाचारानाम् अनुसारं अमेरिकी-राष्ट्रपतिः बाइडेन् इत्यनेन १० तमे स्थानीयसमये युक्रेन-सैन्यस्य विरुद्धं अमेरिका-निर्मित-दीर्घदूर-शस्त्र-प्रयोगे प्रतिबन्धान् उत्थापयितुं शक्यते इति प्रतिक्रिया दत्ता

बाइडेन्, आँकडा नक्शा, स्रोतः: "द न्यूयॉर्क टाइम्स्"।

एजेन्सी फ्रान्स्-प्रेस् इत्यादिभिः माध्यमैः उक्तं यत् यदा पृष्टं यत् "अमेरिकादेशः युक्रेन-सैन्येन अमेरिका-निर्मित-दीर्घदूर-शस्त्राणां उपयोगे प्रतिबन्धान् उत्थापयिष्यति वा" इति तदा बाइडेन् १० दिनाङ्के पत्रकारैः उक्तवान् यत्, "वयं सम्प्रति एतस्याः समस्यायाः समाधानं कुर्मः" इति ."

अस्मिन् मासे प्रारम्भे रूसस्य विदेशमन्त्री लाव्रोवः अमेरिकादेशः युक्रेनदेशाय शस्त्राणि प्रदातुं चेतावनीम् अयच्छत् । चतुर्थे दिनाङ्के ria novosti इत्यादीनां रूसीमाध्यमानां समाचारानुसारं लाव्रोवस्य साक्षात्कारः रूसी संवाददातृणा कृतः, ततः सः युक्रेनदेशाय क्रूज-क्षेपणास्त्र-प्रदानस्य अमेरिकी-योजनायाः विषये पृष्टः यत् सः अमेरिका-देशं रूस-देशस्य रक्तरेखायाः उपहासं न कर्तुं चेतवति स्म

तृतीये दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं अमेरिकी-अधिकारिणा उक्तं यत् अमेरिका-देशः "युक्रेन-देशः दीर्घदूर-दूरगामी-क्रूज-क्षेपणास्त्राणि प्रदातुं शक्नोति यत् रूसस्य अन्तःस्थं गभीरं प्रविष्टुं शक्नोति तथापि कीव-देशे अनेकानां प्रतीक्षा कर्तव्या भविष्यति" इति मासाः यतः अमेरिके प्रसवात् पूर्वं तान्त्रिकसमस्यानां समाधानं कर्तुं आवश्यकम् अस्ति . प्रतिवेदनानुसारं त्रयः स्रोताः अवदन् यत् अमेरिकादेशः अस्मिन् शरदऋतौ घोषयिष्यति यत् सः युक्रेनदेशस्य साहाय्यार्थं स्वस्य शस्त्रकार्यक्रमे संयुक्तवायुतः भूपृष्ठं प्रति स्टैण्डोफ् मिसाइलं (jassm) समावेशयिष्यति, परन्तु अन्तिमनिर्णयः अद्यापि न कृतः निर्मिता।

u.s.politico news network इत्यस्य यूरोपीयसंस्करणेन गतमासस्य १५ दिनाङ्के उक्तं यत् विगतमासेषु केचन युक्रेनदेशस्य विधायकाः युक्रेनदेशस्य राष्ट्रपतिसल्लाहकाराः च अमेरिकीसरकारस्य अधिकारिणः काङ्ग्रेसस्य सदस्याः च "संयुक्तवायुतः surface standoff missiles" to ukraine. "(jassm), एषा क्षेपणास्त्रं युक्रेनदेशस्य सैन्यशस्त्रप्रणाल्याः व्याप्तिम् महत्त्वपूर्णतया वर्धयितुं शक्नोति। प्रतिवेदने एतदपि उक्तं यत् यथा यथा युक्रेन-सेना कार्याणि कर्तुं रूस-देशे प्रविशति तथा तथा बाइडेन्-प्रशासनं दीर्घदूरपर्यन्तं क्रूज-क्षेपणानि युक्रेन-देशं प्रति प्रेषयितुं "उद्घाटितम्" अस्ति, तथा च एतादृशानि क्षेपणानि प्रेषणेन युक्रेन-देशस्य एफ-१६-युद्धविमानानाम् युद्ध-प्रभावशीलता वर्धते इति . रूसस्य कोम्मेर्सान्ट् इत्यस्य प्रतिवेदनानुसारं लाव्रोवः अगस्तमासस्य २७ दिनाङ्के अवदत् यत् "केचन पाश्चात्यदेशाः युक्रेनदेशं दूरतः रूसदेशे लक्ष्यं प्रहारार्थं तेषां प्रदत्तानां क्षेपणास्त्रानाम् अन्यशस्त्राणां च उपयोगं कर्तुं युक्रेनदेशस्य अनुमतिं दातुं विचारयन्ति" इति लाव्रोवः अगस्तमासस्य २७ दिनाङ्के अवदत् यत्, "एतत् अस्ति अग्निना क्रीडन्” इति ।