समाचारं

ताइवान-वायुसेनायाः मिराज् २००० इति युद्धविमानं समुद्रे दुर्घटितम्, विमानचालकः पैराशूट्-यानं कृत्वा उद्धारितः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य "युनाइटेड् न्यूज नेटवर्क्" इत्यस्य अनुसारं १० सितम्बर् दिनाङ्के प्रायः २०:०० वादने ताइवानस्य वायुसेनायाः ह्सिन्चु-अड्डेतः मिराज् २००० युद्धविमानं ह्सिन्चु-तटस्य समीपे समुद्रे दुर्घटितम् अभवत् । उद्धारे सः चेतनः आसीत् इति कथ्यते । ताइवानदेशस्य रक्षाविभागेन तस्मिन् दिने उक्तं यत् दुर्घटनायाः कारणं विमानस्य शक्तिक्षयः इति शङ्का अस्ति।

१९९७ तमे वर्षे ताइवानदेशस्य मिराज २००० युद्धविमानस्य सेवायां प्रवेशात् परं नवमः प्रमुखः दुर्घटना अस्ति इति प्रतिवेदने सूचितम् ।

समाचारानुसारं ताइवानदेशस्य रक्षाविभागेन १० दिनाङ्के उक्तं यत् तस्मिन् दिने २०:३५ वादने २०४७ इति पुच्छसङ्ख्यायुक्तस्य मिराज् २००० युद्धविमानस्य ह्सिन्चु-तटतः शक्तिः नष्टा इति शङ्का अस्ति, चालकः शी पेइक्सन् इत्यनेन पैराशूट्-यानेन गत्वा सम्पर्कः नष्टः विषये परिचिताः जनाः अवदन् यत् सीसविमानेन इजेक्शन चेयर सिग्नल् प्राप्तम् इति उक्तं, इजेक्शन् अस्ति इति च निर्धारितम्

ताइवान-वायुसेना-तट-रक्षक-जहाजैः तत्क्षणमेव अन्वेषण-उद्धार-कार्यक्रमः आरब्धः, २२:४४ वादने ज़ी पेइक्सन्-इत्यस्य उद्धारः जातः, सः चेतनः च अभवत् । ११ दिनाङ्के प्रातःकाले शी पेइक्सन् इत्यस्य परीक्षणार्थं चिकित्सालयं प्रेषितः ।

समाचारानुसारं ताइवान-सैन्येन अपि घटनास्थले अनेके कर्मचारिणः प्रेषिताः, परन्तु अनुवर्तन-नियन्त्रणस्य विषये न व्याख्यातम् ।

"युनाइटेड् न्यूज नेटवर्क्" तथा "nownews today's news" इत्यनेन सूचितं यत् ताइवानस्य मिराज २००० युद्धविमानस्य २७ वर्षेषु सेवायां नव प्रमुखाः दुर्घटनाः अभवन् अन्तिमः दुर्घटना २०२२ तमस्य वर्षस्य मार्चमासस्य १४ दिनाङ्के अभवत् ।तस्मिन् दिने ताइवान-वायुसेनायाः मिराज-२००० युद्धविमानं ताइतुङ्ग-नगरस्य चिबेन्-नगरस्य तटतः १० समुद्रीमाइलदूरे अन्तर्धानं जातम्

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।