समाचारं

प्रधानमन्त्रिणः चीनदेशस्य भ्रमणानन्तरं मिस्रदेशः ४० जे-१०सी-विमानानाम् क्रयणं करिष्यति, यस्य कुलम् २५ अरबं भवति, अपि च -२० परिवहनं कर्तुम् इच्छति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जे-१०, वाई-२० च मिस्रदेशस्य वायुप्रदर्शने भागं गृहीतवन्तौ, पिरामिडस्य उपरि उड्डीयमानस्य अनन्तरं शीघ्रमेव इजिप्ट्-देशेन जे-१०सी-विमानस्य क्रयणस्य निर्णयः कृतः इति वार्ता आगता । मिस्रदेशेन जे-१० इत्यस्य प्रवर्तनस्य निर्णयः कृतः ।

विदेशेषु प्राप्तानां समाचारानुसारम् अस्मिन् मासे प्रारम्भे आयोजिते मिस्रदेशस्य प्रथमे अन्तर्राष्ट्रीयविमानप्रदर्शने चीनस्य जे-१०सी रैप्टर् युद्धविमानानि, वाई-२० परिवहनविमानानि च बहिः जगतः ध्यानं आकर्षितवन्तः तदनन्तरं तत्क्षणमेव बहुभिः माध्यमैः ज्ञातं यत् मिस्रस्य वायुसेना ४० जे-१०सी युद्धविमानानाम् क्रयणस्य निर्णयं कृतवती, यस्य कुलराशिः २५ अरब युआन् अस्ति पूर्वं मिस्रदेशः अमेरिकन-एफ-३५ए-युद्धविमानानि प्रवर्तयितुम् इच्छति स्म, परन्तु इजरायल्-देशस्य बाधायाः कारणात् असफलः अभवत् । तदनन्तरं मिस्रदेशः रूसस्य सु-३५एस-युद्धविमानं प्रतिस्थापनरूपेण मन्यते स्म, परन्तु अमेरिकादेशः तस्मिन् दबावं स्थापयितुं अग्रे आगतः, येन एषा योजना असफलतां प्राप्तवती अधुना मिस्रदेशेन चीनीययुद्धविमानानि क्रेतुं निर्णयः कृतः, येन तेषां सैन्यविदेशनीतिषु महत् परिवर्तनं जातम् ।

ज्ञातव्यं यत् अद्यतनकाले मध्यपूर्वदेशाः चीनीयशस्त्रक्रयणस्य विषये वार्ताः सर्वत्र आकाशे उड्डीयन्ते यथा सऊदी अरबदेशः ०५२d विध्वंसकविमानानाम् आयातस्य विषये विचारयति। परन्तु एतेषां सन्देशानां तथ्यात्मकः आधारः नास्ति अथवा अनुवर्तनं नास्ति । परन्तु मिस्रदेशस्य चीनीय-जे-१०सी-विमानानाम् क्रयणस्य वार्ता न केवलं मध्यपूर्वस्य स्थानीयमाध्यमेन एव प्रकाशिता, अपितु प्रसिद्धैः अमेरिकनसैन्यजालस्थलैः अपि विश्लेषिता, इजरायल-माध्यमाः अपि समाचारैः अनुवर्तन्ते स्म अपि च अस्मिन् वर्षे जुलैमासे यदा मिस्रस्य वायुसेनासेनापतिः लेफ्टिनेंट जनरल् महमूद फौआद् अब्देल् गवादः चीनदेशं गत्वा चीनीयवायुसेनासेनापतिना सह वार्तालापं कृतवान् तदा पृष्ठभूमितः जे-२० युद्धविमानस्य चित्रं स्थापितं इति अपि दृश्यते यत् पक्षद्वयं युद्धविमानसन्धिवार्तालापं कुर्वन् अस्ति।

इजिप्ट्-देशः पाश्चात्य-शस्त्र-प्रवर्तनं त्यक्त्वा तस्य स्थाने चीनीय-युद्धविमानानि क्रीतवान्, येन ते चीन-देशेन सह सर्वेषु क्षेत्रेषु सहकार्यं व्यापकरूपेण गभीरं कर्तुम् इच्छन्ति इति दृढं संकेतं प्रेषितवान् चीन-आफ्रिका-सहकार-मञ्चस्य सद्यः समाप्तस्य बीजिंग-शिखरसम्मेलने मिस्र-राष्ट्रपतिः मैडबौली न केवलं व्यक्तिगतरूपेण उपस्थितः, अपितु चीन-देशस्य भ्रमणं कृत्वा चीन-पक्षेण सह उच्चस्तरीय-वार्ता अपि कृतवान् चीन-मिस्र-सहकार्यस्य "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तनिर्माणस्य च विषये वक्तुं अतिरिक्तं मैडबौली इत्यनेन क्षेत्रीयसुरक्षाविषयाणां उल्लेखः अपि कृतः यत् चीन-मिस्र-देशयोः सहमतिः अस्ति यत् मध्यपूर्वे सुरक्षां स्थिरतां च निर्वाहयितुं महत्त्वपूर्णम् अस्ति, तथैव च कालः प्यालेस्टाइनस्य वैधाधिकारस्य पुनर्स्थापनस्य न्याय्यकारणस्य समर्थनं कृतवान् । भविष्ये चीनस्य होङ्गकी-९ क्षेत्रीयवायुरक्षाक्षेपणानि अपि क्रेतुं शक्नोति इति सूचना अस्ति यदि ते सम्पूर्णतया चीनीयशस्त्रैः निर्मितं त्रिविमं वायुरक्षाजालं निर्मातुम् अर्हन्ति तर्हि इजरायल् तस्य कृते कदापि खतरा न जनयिष्यति।

तदतिरिक्तं मिस्रस्य वायुसेना अपि वायुप्रदर्शने भागं ग्रहीतुं y-20 इति विमानस्य विषये अतीव रुचिं लभते तथा च विश्वे एकमात्रं विक्रयणार्थं विद्यमानं एतत् विशालं सैन्यपरिवहनविमानं प्रवर्तयितुं विचारयति अपि च, युन्-२० विमानस्य टङ्कररूपेण परिणतुं शक्यते, जे-१०सी इत्यनेन सह मिलित्वा युद्धत्रिज्यायाः महती वृद्धिः कर्तुं शक्यते । परन्तु चीनदेशस्य युद्धविमानक्रयणस्य मिस्रदेशस्य निर्णयः अमेरिकादेशस्य मध्यपूर्वस्य रणनीत्यां छिद्रं चीरयति, तेषां कृते प्रचण्डदबावस्य सामना करणीयः इति निश्चितम्। अस्माभिः अग्रे अवलोकनीयं यत् इजिप्ट् अमेरिकी-दबावं सहितुं शक्नोति वा, जे-१०सी-युद्धविमानानाम् मध्यपूर्वे अवतरितुं शक्नोति वा इति।

नासेर्-काले मिस्रदेशः स्वेजनहरं पुनः गृहीतवान्, एकदा मध्यपूर्वे अरबदेशानां नेता, "मध्यपूर्वपुनर्जागरणकालस्य" नेता च अभवत् मध्यपूर्वस्य अनेकयुद्धेषु अरबदेशेषु मिस्रदेशः मुख्यशक्तिः अस्ति । परन्तु क्रूरवास्तविकतायाः सम्मुखे मिस्रदेशः अवगच्छत् यत् सैन्यदृष्ट्या ते इजरायल्-देशं पराजयितुं न शक्नुवन्ति, यस्य पूर्णसमर्थनं अमेरिका-पश्चिमयोः आसीत् अतः एकपक्षीयरूपेण इजरायल्-देशेन सह शान्तिं कृत्वा सिनाई-द्वीपसमूहं पुनः गृहीतवान् अन्यैः अरबदेशैः "देशद्रोही" इति गण्यते । मुबारककाले मिस्रदेशः मध्यपूर्वे अमेरिकादेशस्य निष्ठावान् मित्रराष्ट्रः जातः आसीत् । ततः "अरबवसन्तस्य", प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य, अन्येषां घटनानां च अनुभवं कृत्वा मिस्रदेशः पुनः चौराहे आगतः चीनदेशस्य युद्धविमानानाम् चयनं एतत् संकेतं भवितुम् अर्हति यत् मिस्रदेशः अमेरिकादेशात् दूरं स्थातुं निश्चयति। वयं प्रतीक्षामहे, कथं विषयाः विकसिताः भविष्यन्ति।