समाचारं

युक्रेनदेशे दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धाः हृताः भविष्यन्ति वा? बाइडेन् प्रतिवदति! "४०० तः अधिकाः युद्धपोताः ९०,००० तः अधिकाः सैनिकाः च" इति रूसीसैन्यस्य बृहत्प्रमाणेन सामरिकः अभ्यासः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादक: बि लुमिंग

११ दिनाङ्के सीसीटीवी इन्टरनेशनल् न्यूज् इत्यस्य प्रतिवेदनानुसारं युक्रेनदेशेन पाश्चात्त्यदेशेभ्यः बहुवारं आह्वानं कृतम् यत् ते युक्रेनदेशस्य सेनायाः कृते रूसीक्षेत्रे गभीरं आक्रमणं कर्तुं स्वद्वारा प्रदत्तानां दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अनुमतिं ददतु। १० सितम्बर् दिनाङ्कस्य अपराह्णे स्थानीयसमये .अमेरिकीराष्ट्रपतिः बाइडेन् श्वेतभवने पत्रकारानां प्रश्नानाम् उत्तरे अवदत् यत् अमेरिकीसर्वकारः "अस्य विषयस्य निवारणं करोति" इति ।

चित्रस्य स्रोतः : विडियो स्क्रीनशॉट्

रायटर्-पत्रिकायाः ​​अनुसारं स्रोतांसि उद्धृत्य ."अमेरिकादेशः सम्झौतां प्राप्तुं समीपे अस्ति, युक्रेनदेशः एतादृशानि शस्त्राणि प्रदास्यति, परन्तु युक्रेनदेशः अद्यापि कतिपयान् मासान् प्रतीक्षितुं शक्नोति।"

चित्रस्य स्रोतः : विडियो स्क्रीनशॉट्

अगस्तमासस्य २६ दिनाङ्के एसोसिएटेड् प्रेसस्य प्रतिवेदनस्य उद्धृत्य सन्दर्भवार्तानुसारं युक्रेनदेशेन उक्तं यत् तस्य समीपे नूतनं दीर्घदूरपर्यन्तं शस्त्रं वर्तते यत् मित्रराष्ट्रेभ्यः अनुमतिं न याच्य रूसदेशस्य गभीरं प्रहारं कर्तुं शक्नोति - युक्रेनदेशस्य घरेलुक्षेपणास्त्रस्य मानवरहितविमानयन्त्रस्य च संयोजनम्।

प्रतिवेदनानुसारं युक्रेन-देशस्य अधिकारिणः अवदन् यत् "बन्"-रॉकेट-ड्रोन्-इत्यस्य आगमनं तत्कालीन-आवश्यकतातः बहिः अभवत्, यतः युद्धस्य आरम्भात् आरभ्य रूस-देशेन आकाशं नियन्त्रितम् अस्ति, युक्रेन-देशस्य पाश्चात्य-सहयोगिभिः च युक्रेन-देशस्य दीर्घकालं यावत् उपयोगाय शर्ताः स्थापिताः -रेन्ज क्षेपणास्त्राः रूसदेशे आक्रमणं कर्तुं।

ज़ेलेन्स्की इत्यनेन अगस्तमासस्य २४ दिनाङ्के "बन्" रॉकेट् ड्रोन् इत्यस्य अस्तित्वस्य पुष्टिः कृता, यस्य नामकरणं युक्रेनदेशस्य एकस्य प्रकारस्य रोटिकायाः ​​नामकरणेन कृतम् अस्ति । युक्रेनदेशस्य राष्ट्रपतिः तत् "नवीनम्" शस्त्रम् इति उक्तवान् । अधिकारिणः अवदन् यत् युक्रेनदेशेन प्रथमवारं सोवियतसङ्घतः युक्रेनदेशस्य स्वातन्त्र्यस्य ३३ तमे वर्षे अगस्तमासस्य २४ दिनाङ्के रूसीसैन्यसुविधायाः विरुद्धं नूतनशस्त्रस्य उपयोगः कृतः।

समाचारानुसारं युक्रेनदेशस्य रक्षामन्त्री उमेरोवः अगस्तमासस्य २६ दिनाङ्के प्रतिज्ञातवान् यत् युक्रेनदेशे रूसदेशस्य आक्रमणस्य प्रतिक्रियारूपेण युक्रेनदेशः शीघ्रमेव पुनः अस्य शस्त्रस्य उपयोगं करिष्यति इति। युक्रेन-सैन्यस्य एकेन भिडियो-माध्यमेन सूचितं यत् अस्य व्याप्तिः ७०० किलोमीटर्-पर्यन्तं भवति, यत् अमेरिका-देशेन प्रदत्तस्य सेनायाः सामरिक-क्षेपणास्त्र-प्रणाल्याः तुलनीयम् अस्ति अस्मिन् भिडियायां बहुभिः विमानस्थानकैः सह नक्शा दृश्यते, यत्र रूसस्य सावास्लेका वायुसेनास्थानकं च अस्य परिधिमध्ये स्थितम् अस्ति । "बन्" रॉकेट् ड्रोन् न्यूनातिन्यूनं २० रूसीविमानस्थानकेषु प्रहारं कर्तुं शक्नोति इति अपि तस्मिन् भिडियायां उक्तम् ।

सीसीटीवी-समाचार-समाचार-समाचार-अनुसारं रूस-रक्षा-मन्त्रालयेन १० तमे स्थानीयसमये ज्ञापितं यत् तस्मिन् दिने रूस-सेना डोनेट्स्क-क्षेत्रे बहु-बस्तयः नियन्त्रितवती, युक्रेन-सेनायाः गोला-बारूद-आगाराः, इलेक्ट्रॉनिक-युद्ध-आधार-स्थानकानि, तोप-विरोधी-रडार-आदि-लक्ष्याणि च आक्रमितवती रूसीवायुरक्षाव्यवस्था अनेके युक्रेनदेशस्य रॉकेट्, विमानबम्बं, बहुविधं ड्रोन् च अवरुद्धवती । तदतिरिक्तं रूसीसेना कुर्स्कक्षेत्रे युक्रेनदेशस्य आक्रमणं प्रतिहृत्य युक्रेनदेशस्य बखरीवाहनानि अन्यलक्ष्याणि च आक्रमितवती ।

युक्रेन-सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन ज्ञापितं यत् १० दिनाङ्कस्य अपराह्णपर्यन्तं युक्रेन-सेना रूसीसेनायाः सह बहुदिशि युद्धं कुर्वती आसीत्, अनेकानि रूसी-आक्रमणानि च प्रतिहन्ति स्म अग्रपङ्क्तौ स्थितिः तनावपूर्णा एव अस्ति, पोक्रोव्स्क्-कुलाखोवो-देशयोः स्थितिः सर्वाधिकं तनावपूर्णा अस्ति ।

सन्दर्भवार्तानुसारं dpa इत्यनेन मास्कोनगरे 10 सितम्बर, 2019 दिनाङ्के समाचारः प्राप्तः ।रूसी-बेडाः बलप्रदर्शनेन विशालान् नौसैनिक-अभ्यासान् आरभन्ते । रूसस्य रक्षामन्त्रालयेन १० दिनाङ्के उक्तं यत् रूसी नौसेना बहुषु जलक्षेत्रेषु बृहत्प्रमाणेन रणनीतिक-अभ्यासं कृतवती, पनडुब्बी-सहिताः ४०० तः अधिकाः युद्धपोताः, अभ्यासेषु ९०,००० तः अधिकाः सैनिकाः भागं गृहीतवन्तः

समाचारानुसारं "महासागर-२०२४" इति संकेतनाम्ना अभ्यासः प्रशान्तसागरे, आर्कटिकमहासागरे, बाल्टिकसागरे, कैस्पियनसागरे, भूमध्यसागरे च जलक्षेत्रेषु भविष्यति। अभ्यासस्य समाप्तिः १६ सितम्बर् दिनाङ्के भविष्यति।

समाचारानुसारम् अस्मिन् वर्षे अभ्यासस्य उद्देश्यं भिन्न-भिन्न-युद्ध-एककानां आज्ञां कुर्वतां विविध-नौसेनानां अधिकारिणां युद्ध-सज्जतायाः परीक्षणम् अस्ति

रूसस्य रक्षामन्त्रालयेन उक्तं यत् युद्धपोतानां अतिरिक्तं १२० तः अधिकाः विमानाः हेलिकॉप्टर् च प्रायः ७,००० तकनीकी-एककाः च अभ्यासे भागं गृहीतवन्तः।

दैनिक आर्थिक समाचार व्यापक सीसीटीवी अन्तर्राष्ट्रीय समाचार, सीसीटीवी समाचार, सन्दर्भ समाचार

दैनिक आर्थिकवार्ता