समाचारं

ब्लिङ्केन् इरान् इत्यस्य उपरि आरोपं करोति यत् सः रूसदेशाय क्षेपणास्त्रस्य आपूर्तिं करोति इति इरान् अङ्गीकुर्वति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/पर्यवेक्षकजालम् चेन् सिजिया] रायटर्-पत्रिकायाः ​​१० सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी-विदेशसचिवः ब्लिन्केन् इरान्-देशेन रूस-देशाय अल्पदूरपर्यन्तं बैलिस्टिक-क्षेपणास्त्र-प्रदानस्य आरोपं कृतवान्, यत् एतासां क्षेपणानां उपयोगः रूस-देशेन निकटभविष्यत्काले युक्रेन-देशे आक्रमणं कर्तुं शक्यते इति . अमेरिकीकोषविभागेन तत्क्षणमेव इराणस्य विरुद्धं नूतनं प्रतिबन्धानां दौरस्य घोषणा कृता, यत्र ईरानीकम्पनीनां, "रूसाय शस्त्रप्रदाने संलग्नानाम्" अधिकारिणां च विरुद्धं अमेरिकादेशे सम्पत्तिं स्थगयितुं इत्यादयः उपायाः कृताः

इराणस्य विदेशमन्त्रालयस्य प्रवक्ता नासर कनानी अमेरिकीसर्वकारस्य आरोपं अङ्गीकृतवान् सः इराणस्य स्थितिं पुनः उक्तवान् यत् सः रूस-युक्रेन-सङ्घर्षे कस्यापि पक्षस्य सैन्यसहायतायाः समर्थनं न करोति तथा च पाश्चात्यदेशेषु आरोपः कृतः यत् ते इजरायलविरुद्धं युद्धापराधं “मिथ्याआरोपाणां” माध्यमेन च्छादयितुं प्रयतन्ते ।" समर्थनम्‌।

ब्लिङ्केन् इत्यनेन १० दिनाङ्के ब्रिटिशविदेशसचिवेन सह संयुक्तपत्रकारसम्मेलने उक्तं यत् अमेरिकीसर्वकारेण इराणं निजीरूपेण चेतवति यत् रूसदेशाय बैलिस्टिकक्षेपणास्त्रप्रदानेन “स्थितेः नाटकीयः वृद्धिः” भविष्यति, परन्तु इदानीं रूसदेशः इरान्देशात् क्षेपणास्त्राणि प्राप्तवान्। , "रूसदेशः कतिपयेषु सप्ताहेषु युक्रेनदेशे एतानि क्षेपणानि उपयुज्य युक्रेनदेशे आक्रमणं कर्तुं शक्नोति।"

पश्चात् अमेरिकीकोषविभागेन एकं वक्तव्यं प्रकाशितं यत् तया पुष्टिः कृता यत् रूसीध्वजयुक्ताः नव जहाजाः इरान्तः रूसदेशं प्रति शस्त्राणां परिवहनं कुर्वन्ति, एतेषां जहाजानां वर्गीकरणं "जमेन सम्पत्तिः" इति भविष्यति अमेरिकी-सर्वकारेण इरान्-रूस-देशयोः नव-संस्थासु १० व्यक्तिषु च प्रतिबन्धाः अपि कृताः, तेषां कृते यत्किमपि अमेरिकी-सम्पत्तयः स्थगितम्, तेषां अमेरिका-प्रवेशं निषिद्धं च

अमेरिकीकोषविभागेन अपि उक्तं यत् इरान् एयर तथा सैन्यसहकार्यं सम्बद्धानां अन्येषां कम्पनीनां व्यक्तिनां च विरुद्धं अतिरिक्तानि उपायानि करिष्यति ये पूर्वमेव स्वीकृताः सन्ति। अमेरिकीविदेशविभागेन इरान् एयर इत्यस्य उपरि आरोपः कृतः यत् सः इराणस्य ड्रोन् कार्यक्रमस्य कृते "संवेदनशीलपाश्चात्यवस्तूनाम् क्रयणे" "संवेदनशीलसामग्रीवितरणे" च ईरानीसर्वकारस्य सहायतां करोति।

तदतिरिक्तं फ्रान्स-जर्मनी-युनाइटेड्-किङ्ग्डम्-देशैः अपि "इरान्-देशः रूस-देशाय बैलिस्टिक-क्षेपणास्त्रं प्रदाति" इति आधारेण इरान्-देशे नूतनानि प्रतिबन्धानि घोषितवन्तः । त्रयः देशाः संयुक्तवक्तव्ये उक्तवन्तः यत् ते इरान्-देशेन सह विमानसेवासम्झौतां रद्दं करिष्यन्ति, इरान्-एयर-सङ्घस्य अन्येषां च ईरानी-कम्पनीनां उपरि प्रतिबन्धं स्थापयितुं योजनां कुर्वन्ति ये रूस-देशाय शस्त्राणि प्रदास्यन्ति।

युक्रेनदेशस्य राष्ट्रपतिस्य मुख्याधिकारी आन्द्रेई येर्माक् पाश्चात्त्यप्रतिबन्धानां स्वागतं कृत्वा तान् "सकारात्मकं सोपानम्" इति उक्तवान् । परन्तु सः घोषितवान् यत् केवलं इरान्-देशे प्रतिबन्धान् आरोपयितुं पर्याप्तं नास्ति "रूसी-क्षेत्रे सैन्यलक्ष्येषु आक्रमणं कर्तुं, अधिकानि दीर्घदूर-क्षेपणानि प्राप्तुं, अस्माकं वायु-रक्षा-व्यवस्थां सुदृढं कर्तुं च पाश्चात्य-शस्त्राणां उपयोगाय अपि अस्माकं प्राधिकरणस्य आवश्यकता वर्तते" इति ।

युक्रेनदेशेन अपि उक्तं यत् यदि रूसदेशः युक्रेनदेशे आक्रमणं कर्तुं ईरानीक्षेपणानां उपयोगं करोति तर्हि कीव-तेहरानयोः सम्बन्धेषु “विनाशकारीपरिणामानां” सामना भविष्यति इति। यदा पृष्टः यत् सः इरान्-देशेन सह कूटनीतिकसम्बन्धं विच्छिन्दति वा इति तदा युक्रेनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता टिक्सी अवदत् यत् "अस्माकं कूटनीतिकस्थानं न दुर्बलं कर्तुं अहं सम्यक् न वदामि यत् इदानीं 'विनाशकारीपरिणामाः' किं भविष्यति। परन्तु अहं वक्तुं शक्नोमि यत् सर्वे विकल्पाः सर्वे विचार्यन्ते” इति ।

परन्तु इरान् रूसदेशाय बैलिस्टिकक्षेपणानि प्रदातुं दृढतया अङ्गीकुर्वति। संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीमिशनेन ६ दिनाङ्के उक्तं यत् - "रूस-युक्रेन-सङ्घर्षे इराणस्य स्थितिः न परिवर्तिता । इरान् मन्यते यत् संघर्षे कस्मैचित् पक्षाय सैन्यसमर्थनं दातुं अमानवीयम् अस्ति, येन क्षतिः वर्धते, आधारभूतसंरचनानां विनाशः भवति , तथा युद्धविरामवार्तालापस्य कुण्ठा न केवलं इरान् एतादृशेषु कार्येषु भागं न लभते, अपितु अन्येभ्यः देशेभ्यः अपि आह्वानं करोति यत् ते द्वन्द्वस्य सर्वेभ्यः पक्षेभ्यः शस्त्राणि प्रदातुं त्यजन्तु।”

इस्लामिक रिपब्लिक आफ् ईरान न्यूज एजेन्सी इत्यस्य अनुसारं पाश्चात्त्यदेशैः स्थापितानां नूतनानां प्रतिबन्धानां विषये ईरानीविदेशमन्त्रालयस्य प्रवक्ता कनानी इत्यनेन १० दिनाङ्के इराणस्य स्थितिः पुनः उक्तवती यत् “ईरानः रूसदेशाय बैलिस्टिकक्षेपणास्त्रं प्रदाति” इति कोऽपि दावो निराधारः इति। सः मन्यते यत् एते "मिथ्या आरोपाः" बहिः जगतः ध्यानं विचलितुं, गाजापट्टे इजरायलस्य युद्धापराधानां कृते पाश्चात्यदेशानां समर्थनं व्याप्तुम् उद्दिष्टाः सन्ति।

रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः अपि ९ दिनाङ्के अवदत् यत् रूसदेशेन पाश्चात्यमाध्यमेभ्यः "ईरानः रूसदेशाय क्षेपणास्त्रं प्रदाति" इति विषये समाचाराः दृष्टाः, परन्तु एतादृशाः सर्वे प्रतिवेदनाः सत्याः न सन्ति। सः अवदत् यत् इरान् रूसस्य महत्त्वपूर्णः भागीदारः अस्ति तथा च द्वयोः देशयोः आर्थिकव्यापारसम्बन्धाः विकसिताः सन्ति तथा च सर्वेषु सम्भाव्यक्षेत्रेषु सहकार्यं संवादं च विकसितं भविष्यति।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।