समाचारं

मिंगचा|अन्तर्राष्ट्रीयन्यायालयः इजरायल्-देशं अवैधराज्यं घोषयति वा? भ्रामकम्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्वरित अवलोकन

- "अन्तर्राष्ट्रीयन्यायालयेन इजरायल्-देशं अवैधराज्यं घोषितम्" इति ऑनलाइन-अफवाः सत्यं नास्ति । अस्मिन् वर्षे जुलैमासे एकः भिडियो उद्भूतः यस्मिन् प्यालेस्टिनीदेशस्य विदेशमन्त्री रियाद अल-मालिकी इजरायल-कब्जायाः विषये अन्तर्राष्ट्रीयन्यायालयस्य निर्णयस्य अनन्तरं मीडिया-माध्यमेभ्यः सूचनां ददाति। मलिकी तस्मिन् भिडियायां न अवदत् यत् "अन्तर्राष्ट्रीयन्यायालयेन इजरायल्-देशं अवैधराज्यम् इति घोषितम्" इति ।

- अन्तर्राष्ट्रीयन्यायालयेन १९ जुलै दिनाङ्के निर्णयः कृतः यत् कब्जाकृतेषु प्यालेस्टिनीप्रदेशेषु इजरायलस्य उपस्थितिः "अवैधम्" अस्ति तथा च इजरायल् इत्यनेन बस्तीनिर्माणं तत्क्षणं स्थगयितुं विद्यमानबस्तयः विच्छेदयितुं च आह्वानं कृतम्। निर्णये अन्तर्राष्ट्रीयन्यायालयेन प्रदत्तं मतं मुख्यतया इजरायलस्य प्यालेस्टिनीप्रदेशेषु कब्जां कृतवान्, परन्तु इजरायलस्य एव वैधानिकताम् अपि न स्पृशति स्म न्यायालयेन इजरायल्-राज्यं अवैधराज्यं न घोषितम् अथवा इजरायल्-देशं न मान्यतां दत्तम् सार्वभौमं राज्यम् ।

घटना पृष्ठभूमि

अधुना एव देशे विदेशे च सामाजिकमञ्चेषु एकः भिडियो व्यापकरूपेण प्रसारितः अस्ति, यस्मिन् प्यालेस्टिनीदेशस्य विदेशमन्त्री रियाद अल मलिकी नेदरलैण्ड्देशस्य हेग्-नगरे अन्तर्राष्ट्रीयन्यायालये (icj) भाषणं कुर्वन् दृश्यते यत् "इजरायली-कब्जः अवैधः इति घोषितः" इति "" ।

केचन नेटिजनाः अस्य आधारेण दावान् कृतवन्तः यत् अन्तर्राष्ट्रीयन्यायालयेन इजरायल्-देशं अवैधराज्यम् इति घोषितं, इजरायल्-देशं सार्वभौमराज्यत्वेन न स्वीकुर्यात् इति निर्णयः च कृतः

स्पष्टतया पश्यन्तु

ऑनलाइन-वीडियो कुतः आगच्छन्ति ?

अन्तर्जालद्वारा अपलोड् कृतस्य भिडियोस्य उपरि "trtworld" इति शब्दः अस्ति, यत् तुर्कीदेशे मुख्यालयं विद्यमानं रेडियो-दूरदर्शन-माध्यमम् अस्ति । मीडियायाः आधिकारिकं चैनलं यूट्यूब-मञ्चे अस्ति यदि भवान् चैनले अन्तर्राष्ट्रीयन्यायालयेन सह सम्बद्धं सामग्रीं अन्वेषयति तर्हि २०२४ तमस्य वर्षस्य जुलै-मासस्य २० दिनाङ्के प्रकाशितं विडियो द्रष्टुं शक्नोति ।सामग्री ऑनलाइन-वीडियो-सदृशी अस्ति

भिडियोस्य अधोलिखिते पाठस्य अनुसारं अन्तर्राष्ट्रीयन्यायालयेन इजरायल-कब्जायाः विषये निर्णयस्य अनन्तरं मलिकी मीडिया-माध्यमेभ्यः सूचनां ददाति इति भिडियो-मध्ये दृश्यते।

रायटर्-संस्थायाः यूट्यूब-मञ्चे अन्यः लाइव-वीडियो अस्ति, यस्मिन् १९ जुलै-दिनाङ्के इजरायल्-देशेन प्यालेस्टिनी-प्रदेशेषु कब्जस्य कानूनी-परिणामानां विषये अन्तर्राष्ट्रीय-न्यायालयस्य मतस्य सम्पूर्णा प्रक्रिया दर्शिता अस्ति अस्य भिडियोस्य कुलदीर्घता २ घण्टाः १२ निमेषाः १९ सेकेण्ड् च अस्ति, यस्मिन् मलिकस्य भाषणं १ घण्टा ४४ निमेषात् आरभ्य अग्रदृश्यात् दर्शितम् अस्ति

लाइव-वीडियोतः अवगन्तुं शक्यते यत् ऑनलाइन-वीडियोतः अवरुद्धा सामग्री अन्तर्राष्ट्रीयन्यायालयस्य निर्णयस्य विषये मलिकेन पूर्वमेव निर्मितं वक्तव्यम् अस्ति। वक्तव्ये मलिकी अन्तर्राष्ट्रीयसमुदायं न्यायालयेन निर्दिष्टानि दायित्वं स्वीकृत्य तदनुसारं कार्यं कर्तुं आह्वयति स्म, परन्तु "icj इजरायल् अवैधराज्यं घोषयति" इति वक्तुं स्थगितवान्

अन्तर्राष्ट्रीयन्यायालयेन इजरायल्-देशं "अवैधराज्यम्" इति घोषितम्?

रायटर्-पत्रिकायाः ​​प्रकाशितेन भिडियो-पत्रेण ज्ञातं यत् १९ जुलै-दिनाङ्के अन्तर्राष्ट्रीयन्यायालयेन प्रदत्तं मतं मुख्यतया इजरायल्-देशस्य प्यालेस्टिनी-प्रदेशेषु कब्जायां केन्द्रितम् आसीत्, परन्तु इजरायल्-देशस्य एव वैधानिकतां न स्पृशति स्म

अन्तर्राष्ट्रीयन्यायालयेन स्वस्य आधिकारिकजालस्थले प्रकाशितस्य "पूर्वजेरुसलेमसहितस्य कब्जाकृते प्यालेस्टिनीक्षेत्रे इजरायलस्य नीतीनां व्यवहारानां च कानूनीपरिणामाः" इति प्रकरणस्य सारांशस्य उल्लेखं कृत्वा अन्तर्राष्ट्रीयन्यायालयेन निर्णयः कृतः यत् "इजरायलः न्यायालयं प्रति निरन्तरं वर्तते मन्यते यत् एतादृशी उपस्थितिः अन्यायपूर्णं कार्यम् अस्ति तथा च अन्तर्राष्ट्रीयदायित्वस्य अधीनम् अस्ति अतः इजरायलः यथाशीघ्रं कब्जाकृतेषु प्यालेस्टिनीप्रदेशेषु स्वस्य उपस्थितिं समाप्तुं बाध्यः अस्ति” इति ।

icj इत्यनेन अन्तर्राष्ट्रीयकानूनस्य उल्लङ्घनं कुर्वन्तः अनेकाः इजरायलनीतिः उद्धृताः, यथा पश्चिमतटे पूर्वजेरुसलेमदेशे च बस्तयः विस्तारः, तेषु क्षेत्रेषु प्राकृतिकसंसाधनानाम् शोषणं, प्यालेस्टिनीजनानाम् विरुद्धं भेदभावं कुर्वन्तः प्रथाः च अन्तर्राष्ट्रीयन्यायालयेन उक्तं यत् इजरायलस्य ५७ वर्षपूर्वं कब्जाकृतेषु प्रदेशेषु सार्वभौमत्वस्य प्रयोगस्य अधिकारः नास्ति तथा च तस्य कार्याणि प्यालेस्टिनीजनानाम् आत्मनिर्णयस्य अधिकारे बाधां जनयन्ति इति।

icj इत्यनेन अपि उक्तं यत् पूर्वोक्तानाम् अवैध-इजरायल-नीतीनां व्यवहारानां च समाप्तिः इजरायल्-देशस्य दायित्वम् अस्ति । अस्मिन् विषये इजरायल्-देशेन तत्क्षणमेव सर्वाणि नवीन-निवास-कार्यक्रमाः निवर्तनीयानि । इजरायल्-देशः अपि सर्वान् कानूनान् उपायान् च निरसयितुं बाध्यः अस्ति ये अवैध-स्थितयः निर्मान्ति वा निर्वाहयन्ति वा, येषु कब्जित-प्यालेस्टिनी-क्षेत्रे प्यालेस्टिनी-जनानाम् विरुद्धं भेदभावः भवति, तथा च क्षेत्रस्य कस्यापि भागस्य जनसांख्यिकीय-संरचनायाः परिवर्तनं कर्तुं उद्दिश्य सर्वान् उपायान् निरसयितुं इजरायल्-देशः अपि स्वस्य अन्तर्राष्ट्रीय-असत्य-आचरणेन कृतस्य क्षतिस्य कृते सर्वेभ्यः प्रासंगिक-प्राकृतिक-कानूनी-व्यक्तिभ्यः पर्याप्तं क्षतिपूर्तिं दातुं बाध्यः अस्ति

अन्तर्राष्ट्रीयन्यायालयस्य निर्णयस्य सम्मुखे इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू १९ जुलै दिनाङ्के x मञ्चे प्रतिक्रियाम् अददात् यत् “यहूदीजनाः स्वभूमिषु सन्ति, यत्र अस्माकं शाश्वतराजधानी जेरुसलेमनगरे अपि अस्ति, तथा च the हेग्-नगरं एतत् ऐतिहासिकं तथ्यं नकारयितुं शक्नोति, न च अस्माकं पैतृक-देशे इजरायल-देशवासिनां स्वसमुदायेषु निवासस्य वैध-अधिकारं नकारयितुं शक्नोति” इति ।

उपर्युक्तघटनानां विषये सूचनां दत्त्वा एसोसिएटेड् प्रेस इत्यनेन अन्तर्राष्ट्रीयन्यायालयेन निर्गताः मताः बाध्यकारिणः न सन्ति इति सूचितम्

सारांशतः "अन्तर्राष्ट्रीयन्यायालयेन इजरायल्-देशं अवैधराज्यं घोषितम्" इति ऑनलाइन-अफवाः असत्यम् अस्ति । अस्मिन् वर्षे जुलैमासे अयं भिडियो प्रकटितः यस्मिन् अन्तर्राष्ट्रीयन्यायालयेन इजरायल-कब्जायाः विषये निर्णयः कृतः ततः परं मलिकी मीडिया-माध्यमेभ्यः सूचनां ददाति इति दृश्यते। मलिकी तस्मिन् भिडियायां न अवदत् यत् "अन्तर्राष्ट्रीयन्यायालयेन इजरायल्-देशं अवैधराज्यम् इति घोषितम्" इति ।

अन्तर्राष्ट्रीयन्यायालयेन १९ जुलै दिनाङ्के कब्जितप्यालेस्टिनीप्रदेशेषु इजरायलस्य उपस्थितिः "अवैध" इति निर्णयः कृतः, इजरायल्-देशः तत्क्षणमेव बस्तीनिर्माणं स्थगयितुं विद्यमानबस्तयः विच्छेदयितुं च आह्वानं कृतवान् निर्णये अन्तर्राष्ट्रीयन्यायालयेन प्रदत्तं मतं मुख्यतया इजरायलस्य प्यालेस्टिनीप्रदेशेषु कब्जां कृतवान्, परन्तु इजरायलस्य एव वैधानिकताम् अपि न स्पृशति स्म न्यायालयेन इजरायल्-राज्यं अवैधराज्यं न घोषितम् अथवा इजरायल्-देशं न मान्यतां दत्तम् सार्वभौमं राज्यम् ।