समाचारं

एप्पल्-गुगलयोः अन्वेषणसाझेदारी नूतनं मोडं गृह्णाति! iphone 16 कैमरा प्रत्यक्षतया गूगल अन्वेषणं आह्वयति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा एप्पल् इत्यनेन सोमवासरे पत्रकारसम्मेलने "visual intelligence" इति कार्यस्य घोषणा कृता, तथैव विश्लेषकाः मन्यन्ते यत् एप्पल् इत्यस्य गूगलेन सह अन्वेषणसाझेदारी नूतनं परिवर्तनं प्राप्नोति।

सम्प्रति गूगलस्य मूलकम्पनी अल्फाबेट् एप्पल् इत्यस्मै प्रतिवर्षं प्रायः २० अरब डॉलरं ददाति यत् गूगलं स्वस्य सफारी ब्राउजर् कृते पूर्वनिर्धारितं अन्वेषणयन्त्रं भवति । परन्तु अमेरिकीन्यायालयेन अमेरिकीन्यायालयेन निर्णयः कृतः यत् अयं प्रकरणः अमेरिकादेशे दशकद्वयाधिकेषु बृहत्तमः न्यासविरोधी प्रकरणः अस्ति यत् अन्वेषणविपण्ये दशकशः यावत् प्रचलति स्म। एप्पल् इत्यस्य विषये पूर्वस्मिन् वालस्ट्रीट् जर्नल् इति लेखे उक्तं यत् एतत् राजस्वं विना एप्पल् इत्यस्य करपूर्वलाभानां प्रायः १५% भागः प्रभावितः भविष्यति ।

परन्तु इदानीं, एतत् प्रतीयते यत् एप्पल् गूगलेन सह स्वस्य सहकार्यं "उन्नयनं" कर्तुं शक्नोति यत् नूतनविशेषताभिः मुक्तं भवति: iphone 16 उपयोक्तारः नूतनस्य कॅमेरा नियन्त्रणबटनस्य (capture button) इत्यस्य माध्यमेन क्लिक् कृत्वा गूगलस्य अन्वेषणयन्त्रं तस्य दृश्यसन्धानकार्यं च प्राप्तुं शक्नुवन्ति यन्त्रम् ।

एप्पल् व्याख्यायते यत् कॅमेरानियन्त्रणानि न केवलं उपयोक्तृभ्यः शीघ्रं फोटो ग्रहीतुं वा विडियो रिकार्ड् कर्तुं वा शक्नुवन्ति, अपितु बटनं स्लाइड् कृत्वा जूम्, एक्सपोजर, फील्ड् गभीरता इत्यादीन् विकल्पान् अपि समायोजयितुं शक्नुवन्ति

परन्तु एतत् बटन् एप्पल् इत्यस्य नूतनानां "दृश्यबुद्धि" अन्वेषणविशेषतानां प्रवेशं अपि प्रदाति, यत् गूगलेन सह साझेदारीयाः कुञ्जी अस्ति ।

प्रारम्भे एतत् कॅमेरा-नियन्त्रण-बटनं एप्पल्-संस्थायाः "शटर-बटन" इति आह्वयितुं नूतनः मार्गः इव आसीत्, परन्तु यथा यथा घटना प्रचलति स्म, तथैव एप्पल्-संस्थायाः अस्य हार्डवेयर-विशेषतायाः अधिकानि उपयोगानि अधिकानि व्याख्यातानि दृश्यबुद्धि-अन्वेषणं न केवलं उपयोक्तृभ्यः कॅमेरा किं पश्यति इति अवगन्तुं सुलभं करोति, अपितु स्वतन्त्र-एप्-प्रवर्तनं विना तृतीयपक्ष-सेवासु सुलभतया प्रवेशं अपि प्रदाति

केचन मीडिया विश्लेषकाः मन्यन्ते यत् एतत् विशेषता मूलतः google इत्यस्य google lens अथवा pinterest lens इत्यस्य सदृशम् अस्ति apple इत्यनेन दृश्यबुद्धिमान् अन्वेषणस्य वर्णनं भवति यत् भवन्तः यत् पश्यन्ति तत् तत्क्षणमेव अवगन्तुं शक्नुवन्ति।अनेक उदाहरणेषु एप्पल् इत्यनेन दर्शितं यत् कथं उपयोक्तारः नगरे दृष्टस्य भोजनालयस्य उद्घाटनसमयानां विषये सूचनां प्राप्तुं कॅमेरा नियन्त्रणबटनं ट्याप् कर्तुं शक्नुवन्ति, अथवा भ्रमणकाले दृष्टस्य श्वः जातिस्य परिचयार्थं कथं विशेषतायाः उपयोगं कर्तुं शक्नुवन्ति इति एतत् विशेषता भित्तिस्थानि इवेण्ट्-पोस्टर्स् सर्वैः विवरणैः सह व्यक्तिगत-कार्यक्रमे अपि परिवर्तयति ।

एप्पल्-कम्पन्योः सॉफ्टवेयर-इञ्जिनीयरिङ्ग-विषये वरिष्ठः उपाध्यक्षः क्रेग् फेडेरिघी इत्यनेन पश्चात् उल्लेखः कृतः यत् गूगल-सर्च-प्रवेशाय अपि एतस्य सुविधायाः उपयोगः कर्तुं शक्यते । प्रदर्शने ज्ञातं यत् यदा उपयोक्ता iphone इत्येतत् सायकलं प्रति दर्शयति, कॅमेरा नियन्त्रणबटनं च क्लिक् करोति तदा स्क्रीनमध्ये समानविकल्पैः सह क्रयणसूचनाविण्डो दृश्यते ततः पर्दायां "more google results" इति बटनं दृश्यते, यत् सूचयति यत् उपयोक्तारः पुनः क्लिक् कृत्वा स्वस्य google अन्वेषणं निरन्तरं कर्तुं शक्नुवन्ति ।

परन्तु एप्पल् इत्यनेन न व्याख्यातं यत् कदा वा कथं वा कॅमेरा नियन्त्रणबटनं क्लिक् कृत्वा उत्तरं दातुं अन्तर्निर्मित एप्पल् सेवायाः अपेक्षया तृतीयपक्षस्य भागीदारं प्रति परिणमति, न च उपयोक्तारः एतत् विशेषतां कथं नियन्त्रयितुं वा विन्यस्तुं वा शक्नुवन्ति इति विवरणं न दत्तवान् फेडेरिघी केवलं अस्पष्टतया एव उल्लेखितवान् यत् "अवश्यं, तृतीयपक्षीयसाधनानाम् उपयोगं कदा भवति इति भवतः सर्वदा नियन्त्रणं भवति" इति ।

यद्यपि गूगलस्य प्रवक्ता अवदत् यत् अस्मिन् समये साझां कर्तुं अधिका सूचना नास्ति तथापि एतत् विशेषता द्वयोः कम्पनीयोः विद्यमानस्य साझेदारीयाः भागः इति मन्यते तथा च गूगलस्य जेमिनी एआइ इत्यनेन सह सम्बद्धं नास्ति।

विश्लेषकाः मन्यन्ते यत् अस्मिन् विशेषतायाः विषये यत् रोचकं तत् अस्ति यत् एतत् एप्पल्-कम्पनीयाः iphone इत्यनेन सह आगच्छन्तीभ्यः सेवाभ्यः परं, सॉफ्टवेयर-सेवाभिः सह अन्तरक्रियायाः नूतनं प्रतिरूपं प्रवर्तयति यथा यथा कृत्रिमबुद्धिः प्रौद्योगिक्याः विकासः भवति तथा तथा उपयोक्तारः कार्याणि पूर्णं कर्तुं एप् स्टोर एप्स् इत्यस्य उपरि अवलम्बनस्य स्थाने एआइ सहायकैः सह वार्तालापं कर्तुं वा नूतनानां अन्तरफलकानां माध्यमेन पाठं प्रेषयितुं वा शक्नुवन्ति तृतीयपक्षसेवाभिः सह साझेदारी कृत्वा एप्पल् उदयमानप्रौद्योगिकीभिः सह निकटतया सम्बद्धः तिष्ठति, तथा च chatgpt इत्यादिभिः ai-उपकरणैः सह प्रत्यक्षप्रतिस्पर्धां परिहरति

पत्रकारसम्मेलने openai इत्यस्य chatgpt इत्यनेन अपि तृतीयपक्षस्य भागीदारत्वेन स्वस्य कार्यक्षमता प्रदर्शिता, उपयोक्तारः च siri इत्यस्य माध्यमेन chatgpt इत्यत्र प्रवेशं कर्तुं शक्नुवन्ति । यथा प्रदर्शने दर्शितं, उपयोक्तारः केवलं स्वस्य दूरभाषं वर्गस्य टिप्पणीं दर्शयितुं शक्नुवन्ति तथा च अवधारणायां वा प्रश्ने वा सहायतां प्राप्तुं बटनं क्लिक् कर्तुं शक्नुवन्ति ।