समाचारं

सः नेतृत्वं कृतवान् "मुख्यवर्गः" अधो श्रेणीतः परिसरे "शिक्षकसैनिकः" इति यावत् गतः |

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुनान दैनिक सर्वमाध्यमप्रशिक्षु संवाददाता कुई बेइले तथा संवाददाता हुआङ्ग जियानपिङ्ग
"छात्राः, इदानीं अयं छात्रः उच्चतरस्थानात् पतितुं प्रवृत्तः अस्ति। तं सुरक्षिततया ग्रहीतुं अस्माकं सामूहिकबलस्य आवश्यकता वर्तते। सः सुरक्षिततया भवद्भ्यः पृष्ठं दातुं शक्नोति वा?"
"आम्!
अस्मिन् वर्षे विद्यालयवर्षस्य आरम्भः आसीत्, क्षियाओ याङ्गः, शीटान्-नगरस्य, क्षियाङ्गटान्-मण्डलस्य गुचेङ्ग-मध्यप्राथमिकविद्यालये, तस्य छात्राः च "trust back throwing" इति क्रीडां क्रीडन्ति स्म अधुना "trust back fall" इति तेषां विद्यालये सर्वाधिकं विशिष्टः मनोवैज्ञानिकगुणवत्ताविकासपाठ्यक्रमः अभवत्, अत्रत्यस्य प्रत्येकस्य छात्रस्य कृते प्रियः "विद्यालयस्य प्रथमः पाठः" अपि अभवत्
"पुरुषत्वं, साहसं दायित्वं च, विश्वासः परस्परसहायतां च, एकता च सहकार्यं च, सामूहिकसम्मानं, आत्मविश्वासः, बलं च..." एते एव जीनाः सन्ति ये जिओ याङ्गस्य सेनायाः अस्थिषु उत्कीर्णाः आसन्। "त्रिपादमञ्चं" गत्वा क्षियाओ याङ्गः प्रत्येकस्य छात्रस्य हृदये एतेषां आध्यात्मिकगुणानां बीजानि रोपयितुं अधिकं दृढनिश्चयः अभवत् ।
(xiao yang इत्यस्य सैन्यचित्रम्। साक्षात्कारिणा प्रदत्तम्)
२०१५ तमे वर्षे नवीनवर्षस्य अनन्तरमेव क्षियाओ याङ्गः सैनिकत्वस्य स्वप्नस्य कारणात् स्वस्य यौवनस्य पृष्ठभूमिवर्णरूपेण "चीनीलालः" "छद्महरितवर्णीयः" च दृढतया चयनं कृतवान्, तस्य आकांक्षमाणे सैन्यशिबिरे च प्रविष्टवान् द्विवर्षीयसदस्यत्वेन सः कष्टानि सहितवान् अस्मिन् काले सः सेनायाः कृते ३०० तः अधिकाः रेडियोकार्यक्रमाः १०० तः अधिकाः टीवीवार्ताप्रकरणाः च रिकार्ड् कृत्वा प्रसारितवान्, "उत्तमसदस्यता" इति उपाधिं च प्राप्तवान्
२०१७ तमे वर्षे निवृत्तः भूत्वा क्षियाओ याङ्गः वर्षत्रये एव स्नातकस्य अध्ययनं सम्पन्नवान् । २०२० तमे वर्षे हुनान् प्रथमसामान्यमहाविद्यालयात् स्नातकपदवीं प्राप्त्वा सः क्षियाङ्गटन-मण्डलस्य शितान्-नगरस्य गुचेङ्ग-मध्यप्राथमिकविद्यालये तृतीयश्रेणी-वर्गस्य शिक्षकरूपेण सेवां कर्तुं नियुक्तः सः यत् वर्गं गृह्णाति तस्य उपनाम विद्यालयस्य "मुख्यवर्गः" इति भवति यतोहि कक्षायां बहवः दुष्टाः छात्राः सन्ति येषां ध्यानस्य मार्गदर्शनस्य च आवश्यकता वर्तते, ते च प्रायः ग्रेड्-क्रमाङ्कने पृष्ठतः पतन्ति मध्यमार्गे कक्षाशिक्षकरूपेण कार्यभारं स्वीकृत्य छात्रैः अभिभावकैः च संवीक्षणं तुलना च करणीयम्। परन्तु क्षियाओ याङ्गः सैन्यस्य "कदापि कष्टस्य विषये शिकायतुं न, कदापि श्रान्ततां न वदन्, कदापि पराजयं न स्वीकुर्वन् च" इति विश्वासं स्मरणं कृत्वा "स्वस्य सर्वोत्तमः संस्करणः भवितुम्, उत्तमः शिक्षकः भवितुम्" इति स्वस्य लक्ष्यं सुदृढं कृतवान्
सः सर्वदा मनसि अवदत् यत् मम छात्राः मम बालकाः सन्ति, ते च श्रेष्ठाः सन्ति। सः प्रतिदिनं बालकैः सह भोजनं, प्रशिक्षणं, अध्ययनं च कर्तुं सहिष्णुतायाः, प्रेमस्य च उपयोगं करोति ।
यस्मिन् वर्षे सः प्रथमवारं वर्गशिक्षकः अभवत्, तस्मिन् वर्षे विद्यालये विद्यालयस्य क्रीडासभा आयोजिता आसीत् सः एतत् अवसरं स्वीकृत्य नूतनं वातावरणं निर्मातुं नूतनं वर्गशैलीं स्थापयितुं च निश्चयं कृतवान् यत् बालकानां आत्मविश्वासस्य आत्मनः च कोरस्य निर्माणे सहायतां कर्तुं शक्नोति। प्रगति। क्रीडाक्रीडाणां विस्तृतप्रशिक्षणयोजनायाः विषये वर्गकार्यकर्तृभिः सह सहमतः भूत्वा सः सेनायाः नियमितप्रशिक्षणवस्तूनि "सैन्यमुद्रायां स्थित्वा" "पदं गच्छन्" इति प्रत्येकं प्रशिक्षणे यथानियोजितं कार्यान्वितवान्, "दृढदृष्टिभिः आत्मविश्वासेन अग्रे पश्यन्" इति ." "शिरः उच्चैः, स्वरं उच्चैः, अग्रे गच्छन्तु।" कठोरप्रशिक्षणेन बालकाः दिने दिने अधिकं पुरुषाः सकारात्मकाः च भवन्ति।
क्रीडासमागमस्य आधिकारिकदिने कक्षायाः बालकान् सर्वशक्त्या अग्रे धावन्तं पश्यन् सः अपि बालकानां सह गन्तुं यथाशक्ति प्रयत्नं कृतवान् यदा ते पटलस्य पार्श्वे धावन्ति स्म, तस्य फुफ्फुसस्य उपरिभागे उद्घोषयति स्म यत् "भयानकम्! आगच्छतु" इति on!
पृष्ठमल्लयुद्धक्रीडाः, द्विव्यक्तित्रिपदक्रीडाः, समूहकोरसः, समूहरस्साकर्षणं, सैन्यशिबिरे आव्हानैः, वैभवैः च परिपूर्णाः कथाः कथयितुं इत्यादयः सर्वे क्रीडाः सन्ति येषां सः प्रायः छात्रैः सह क्रीडति "जनं शिक्षयतु, शिक्षयतु" इति चत्वारि बृहत्सुलेखपात्राणि तस्य कार्यालये लम्बितानि सन्ति सः सर्वदा "बालानां प्रथमं मानवत्वं शिक्षयतु, ततः बालकान् पठितुं शिक्षयतु" इति अवधारणायाः पालनम् अकरोत्, बालकान् च स्वस्य नैतिकचरित्रं तीक्ष्णं कर्तुं नेतवान् तथा क्रीडन् ज्ञानं शिक्षन्तु।
एवं प्रकारेण सः नेतृत्वं कृतवान् वर्गः यथार्थतया "मुख्यवर्गः" अभवत् । ज़ियाओ याङ्गः स्वयमेव विद्यालयस्य अन्तः बहिश्च शिक्षणप्रतियोगितासु पुरस्कारं प्राप्तवान्, तथा च क्षियाङ्गटन-मण्डलेन "उत्कृष्टः दलकार्यकर्ता" इति मूल्याङ्कितः एकः उत्कृष्टः युवाप्रतिनिधिः इति नाम्ना सः मे-मासस्य चतुर्थे दिने क्षियाङ्गतान्-मण्डले युवासंगोष्ठीयां भागं गृहीतवान्, भाषितवान् च
(पुरस्कारं प्राप्तुं जिओ याङ्गस्य वर्गस्य छायाचित्रम्। साक्षात्कारिणा प्रदत्तम्)
सेमेस्टरस्य अन्ते क्षियाओ याङ्गः मातापितृभ्यः धन्यवादपत्रं प्राप्तवान्, यस्मिन् लिखितम् आसीत् यत् "शिक्षकः जिओ, अस्मिन् सत्रे बालकानां सावधानीपूर्वकं शिक्षणं कृत्वा धन्यवादः! वस्तुतः आरम्भे वयं कानिचन दुष्टानि टिप्पण्यानि श्रुतवन्तः class, and we also i एकदा मम बालकस्य कृते शिक्षणपर्यावरणं परिवर्तयितुं विचारितवान् अहं मम बालकं पृष्टवान्, तस्य उत्तरं च आसीत् यत् सः अस्मान् स्ववर्गस्य विषये दुष्टं वचनं वक्तुं न अनुमन्यते श्रेणी।"
एतत् निश्छलं निश्छलं च पत्रं दृष्ट्वा जिओ याङ्गस्य हृदयं अनन्तसुखेन सन्तुष्ट्या च उदग्रम् अभवत् । "बालानां वृद्धिः परिवर्तनं च दृष्टवान्, मातापितृणां मान्यतां विश्वासं च अनुभवितवान्। मया यत् किमपि कृतं तत् सर्वं सार्थकम् आसीत्।"
अस्मिन् क्षणे सः स्वस्य विश्वासं दृढं कृतवान् यत् निवृत्तिः न क्षीणः भविष्यति, न च करियरस्य परिवर्तनं भविष्यति यत् परिवर्तनं भवति तत् परिचयः, परन्तु यत् अपरिवर्तितं तिष्ठति तत् मूल अभिप्रायः। सैन्यशिबिरे यौवनं दहति, तत् मञ्चे अवश्यमेव निरन्तरं भवति।
प्रतिवेदन/प्रतिक्रिया