समाचारं

विश्वव्यापारसंस्थायाः संगोष्ठी जलवायुपरिवर्तनस्य निवारणे चीनस्य हरितपरिवर्तनस्य योगदानस्य विषये केन्द्रीभूता अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, जिनेवा, सितम्बर १० (रिपोर्टर चेन बिन्जी) विश्वव्यापारसङ्गठनस्य २०२४ सार्वजनिकमञ्चस्य समये वैश्वीकरणचिन्तनदलेन "वैश्विकजलवायुपरिवर्तनं मन्दं कर्तुं चीनस्य हरितपरिवर्तनस्य उपयोगः: दृष्टिकोणाः, अवसराः, चुनौतयः च" इति शीर्षकेण संगोष्ठी आयोजिता । स्विट्ज़र्ल्याण्ड् दशमे।

वैश्वीकरणचिन्तनदलस्य अध्यक्षः वाङ्ग हुइयाओ इत्यनेन अध्यक्षतां कृत्वा चीन-अमेरिका-युरोप-आफ्रिका-देशयोः प्रतिनिधिभिः विषयेषु चर्चा कृता संगोष्ठ्यां उत्साहपूर्णप्रतिक्रिया प्राप्ता, यत्र विश्वव्यापारसंस्थायाः सदस्यानां, मीडियानां, चिन्तनसमूहानां च १०० तः अधिकाः प्रतिनिधिः आकर्षितः ।

चीनस्य वाणिज्यमन्त्रालयस्य पूर्वोपमन्त्री विश्वव्यापारसङ्गठनस्य पूर्वउपमहानिदेशकः च यी जिओझुन् इत्यनेन संगोष्ठ्यां उक्तं यत् चीनस्य नूतन ऊर्जा उद्योगेन वैश्विक उत्सर्जनस्य न्यूनीकरणे सकारात्मकं योगदानं कृतम् अस्ति २०२२ तमे वर्षे चीनस्य पवनशक्तिः प्रकाशविद्युत् च उत्पादाः अन्यदेशेषु कार्बनडाय-आक्साइड्-उत्सर्जनं प्रायः ५७३ मिलियन-टन-पर्यन्तं न्यूनीकर्तुं साहाय्यं करिष्यन्ति, येन विभिन्नेषु देशेषु उपभोक्तृभ्यः अधिक-किफायती-नवीन-ऊर्जा-उत्पादाः प्राप्यन्ते, प्रासंगिक-देशेभ्यः महङ्गा-दबावानां निवारणे च सहायता भविष्यति

यी क्षियाओझुन् इत्यनेन दर्शितं यत् चीनस्य नूतनस्य ऊर्जा-उद्योगस्य विकासः सर्वकारीयसहायतायां न निर्भरं भवति, अनुदानं च कदापि उद्योगस्य स्वस्थविकासं न सृजति। चीनस्य नूतन ऊर्जा-उद्योगस्य विकासः अधिकतया तीव्र-बाजार-प्रतिस्पर्धा, द्रुत-प्रौद्योगिकी-पुनरावृत्तिः, विस्तार-बाजार-परिमाणेन च चालितः अस्ति तस्मिन् एव काले केचन देशाः संरक्षणवादी नीतयः स्वीकृतवन्तः, येषां जलवायुपरिवर्तनस्य निवारणार्थं वैश्विकप्रयत्नेषु गम्भीरः नकारात्मकः प्रभावः अभवत् ।

केन्यादेशस्य पूर्वविदेशमन्त्री अमीना मोहम्मदः एतत् बोधयति यत् आफ्रिकादेशानां हरितरूपान्तरणेन नवीकरणीय ऊर्जा, आधारभूतसंरचना, धातुप्रसंस्करण इत्यादिषु विशालाः अवसराः आगमिष्यन्ति, परन्तु विदेशीयनिवेशं प्रौद्योगिकी च आकर्षयितुं स्थानीयनिर्माणक्षमतां च साकारं कर्तुं, अन्तर्राष्ट्रीयसहकार्यं च सुदृढं कर्तुं आवश्यकम् अस्ति is crucial is important, यदा तु अनुदानयुद्धानि संरक्षणवादः च आफ्रिकादेशस्य कृते आव्हानानि स्थापयिष्यन्ति।