समाचारं

यद्यपि आक्रमणकारी युक्रेन-सैनिकाः अद्यापि न निष्कासिताः तथापि पुटिन् स्वस्य धुनम् परिवर्तयति स्म : सः युक्रेन-देशेन सह वार्तालापं कर्तुं सज्जः अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मास्को-नगरं पूर्वमेव युक्रेन-सेनायाः परिधिमध्ये अस्ति! पुटिन् सहसा स्वस्य धुनम् परिवर्तयति स्म : वार्तायां सज्जः

वयं पूर्वं उक्तवन्तः यत् कुर्स्क-प्रान्तस्य उपरि युक्रेन-सेनायाः प्रति-आक्रमणेन "रूस-युक्रेन-शान्तिवार्ता"-माध्यमेन युद्धस्य शिष्टतया समाप्तिः इति पुटिन्-महोदयस्य स्वप्नं भङ्गं जातम् " रूसविरुद्धम्। एतेषु परिस्थितिषु सः युक्रेनदेशेन सह वार्तालापं न करिष्यति।" परन्तु अद्यैव पूर्वीय-आर्थिक-मञ्चे भागं गृह्णन् पुटिन् सहसा स्वस्य धुनम् परिवर्तयति यत् सः युक्रेन-देशेन सह वार्तालापं कर्तुं सज्जः अस्ति, परन्तु वार्ता-शर्ताः तेषु दस्तावेजेषु आधारिताः सन्ति येषां विषये रूस-युक्रेन-देशयोः सहमतिः अभवत्, तुर्की-देशस्य इस्तान्बुल-नगरे आद्याक्षरं च कृतम् २०२२ तमे वर्षे ।

सम्राट् यदा वदति तदा सः यत् वदति तत् एव अभिप्रेतवान्, अतः किमर्थं पुटिन् स्वस्य पूर्ववचनं पलट्य कीव-देशेन सह वार्तालापं कर्तुं सहमतः यदा तस्य स्वदेशः अद्यापि युक्रेन-देशेन आक्रमणं कुर्वन् आसीत्?

कारणानि यथा स्यात् । फलतः रूसीसेनायाः कृते अल्पकालीनरूपेण नष्टभूमिः पुनः प्राप्तुं कठिनं भवितुम् अर्हति । वर्तमानस्थितेः आधारेण यद्यपि रूसीसेना क्रमेण कुर्स्कनगरे अधिकसैनिकाः सङ्गृह्य विभिन्नेषु उन्नतशस्त्रेषु निवेशं कुर्वती अस्ति तथापि अक्टोबर्-मासस्य प्रथमदिनात् पूर्वं नष्टं भूमिं पूर्णतया पुनः प्राप्तुं "असंभवं मिशनं" भवितुम् अर्हति ५ सितम्बर् दिनाङ्के शाङ्गगुआन न्यूज इत्यस्य प्रतिवेदनानुसारं रूसीसशस्त्रसेनासामान्यप्रशासनस्य उपनिदेशकः "अखमत" विशेषसेनायाः च सेनापतिः मेजर जनरल् अरौडिनोवः पुष्टिं कृतवान् यत् युक्रेनसेना कुर्स्क्-नगरे, बेलारूसी-देशे च "नवीनसैनिकानाम् संयोजनं करोति" इति राष्ट्रपतिः लुकाशेन्को इत्यनेन पुष्टिः कृता यत् युक्रेनदेशेन बेलारूसीसीमायां प्रायः एकलक्षं २०,००० सैनिकाः नियोजिताः।