समाचारं

जर्मनीदेशः सीमानियन्त्रणं पुनः स्थापयितुं परामर्शं कर्तुं पोलैण्ड्-देशः आह्वयति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पोलिश-प्रधानमन्त्री टस्कः २०६८ तमस्य वर्षस्य १० दिनाङ्के उक्तवान् ।पोलैण्ड् जर्मनीदेशेन सह भूसीमानियन्त्रणं पुनः स्थापयितुं यूरोपीयसङ्घस्य अन्तः तत्कालं परामर्शं कर्तुं आह्वयति

तस्मिन् दिने विदेशेषु पोलिश-दूतानां सभायां टस्कः अवदत् यत्जर्मनीदेशस्य सीमानियन्त्रणस्य पुनः स्थापनायाः अर्थः अस्ति यत् शेन्गेन्-देशानां मध्ये स्वतन्त्रगति-प्रवाहस्य वास्तविकरूपेण विशाल-निलम्बनम्. अस्य कृते पोलैण्ड्देशः आगामिषु कतिपयेषु घण्टेषु एतया नीत्या प्रभावितैः जर्मनीदेशस्य प्रतिवेशिभिः सह सम्पर्कं करिष्यति, अस्मिन् विषये यूरोपीयसङ्घस्य अन्तः तत्कालं परामर्शस्य आह्वानं करिष्यति च।

△पोलिश प्रधानमन्त्री टस्क (दत्तांश मानचित्र) २.

टस्क् इत्यनेन उक्तं यत् जर्मनीदेशः अवैधप्रवासविषये पोलैण्डदेशस्य नीतितः शिक्षितव्यः, न तु सर्वेषां कृते द्वारं उद्घाट्य ततः सहसा एकस्मात् चरमात् अन्यतमं गमनस्य एषः उपायः प्रशस्तः नास्ति।

जर्मनीदेशे अद्यतनकाले आप्रवासीसम्बद्धाः हिंसकाः अपराधाः अभवन् । जर्मनीदेशस्य आन्तरिकभूमिमन्त्री फेसरः ९ तमे स्थानीयसमये अनियमितप्रवासं प्रतिबन्धयितुं, आतङ्कवादीसङ्गठनानां सीमापार-आपराधिकसङ्गठनानां च धमकीनां प्रतिक्रियां दातुं सर्वेषु जर्मनी-भूमिसीमासु पासपोर्टनियन्त्रणं पुनः आरभ्यत इति आदेशं दत्तवान्

गतवर्षस्य अक्टोबर् मासे जर्मनीदेशेन स्विट्ज़र्ल्याण्ड्, चेक् गणराज्य, पोलैण्ड् च देशैः सह स्वसीमासु नियन्त्रणं पुनः स्थापितं ।