समाचारं

longfor group: प्रथमाष्टमासेषु विक्रयः ६५.१ अरब युआन् आसीत् तथा च परिचालन आयः १७.६ अरब युआन् आसीत्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

longfor vision चीन डेटा मानचित्र
९ सितम्बर् दिनाङ्के longfor group (00960.hk) इत्यनेन अनाडिट् परिचालनदत्तांशः प्रकाशितः अगस्तमासे कुलम् अनुबन्धितविक्रयराशिः ४.६३ अरब युआन् प्राप्तः, तथा च अनुबन्धितविक्रयक्षेत्रं ४९५,००० वर्गमीटर् आसीत् , तथा च इक्विटी अनुबन्धविक्रयराशिः ४९५,००० वर्गमीटर् आसीत् विक्रयक्षेत्रं ३६५,००० वर्गमीटर् अस्ति ।
अस्मिन् वर्षे प्रथमाष्टमासेषु लॉन्गफोर् समूहः कुल अनुबन्धितविक्रयराशिः ६५.१४ अरब युआन् प्राप्तवान्, यत् वर्षे वर्षे ४७.०९% न्यूनता अभवत्; ३४.७९% इत्यस्य ।
प्रथमेषु अष्टमासेषु लॉन्गफोर् समूहेन प्रायः १७.६० अरब युआन् (कर सहितं प्रायः १८.७३ अरब युआन्) परिचालन आयः प्राप्तः; युआन् (कर सहित) करस्य राशिः प्रायः ९.१५ अरब युआन् अस्ति ।
भूमिभण्डारस्य दृष्ट्या लॉन्गफोर् समूहेन मासिकदत्तांशः न प्रकाशितः अस्मिन् वर्षे प्रथमार्धे नवप्राप्तभूमिभण्डारस्य कुलनिर्माणक्षेत्रं ६,००,००० वर्गमीटर्, इक्विटीक्षेत्रं ३५०,००० वर्गमीटर्, औसत इक्विटी च आसीत् अधिग्रहणव्ययः प्रतिवर्गमीटर् १४,९४६ युआन् आसीत् ।
जूनमासस्य अन्ते लॉन्गफोर् समूहस्य कुलभूमिभण्डारः ४१.४१ मिलियनवर्गमीटर् आसीत्, यस्य औसतव्ययः प्रतिवर्गमीटर् ४,७२९ युआन् आसीत्, यत् अनुबन्धितस्य एककस्य ३३.८% आसीत् वर्तमानकालस्य मूल्यं भवति। क्षेत्रानुसारं विश्लेषणं कृत्वा बोहाई रिम् क्षेत्रे, पश्चिमक्षेत्रे, याङ्गत्से नदी डेल्टाक्षेत्रे, मध्यचीनक्षेत्रे दक्षिणचीनक्षेत्रे च भूमिभण्डारः कुलभूमिसंरक्षणक्षेत्रस्य ३४.०%, २५.८%, १५.३%, १४.९%, १०.०% च भवति क्रमशः ।
बाजारस्य दृष्ट्या लॉन्गफोर् समूहस्य मुख्यवित्तीयपदाधिकारी झाओ यी इत्यनेन उक्तं यत् वर्षस्य उत्तरार्धे अपि धीरे धीरे बाजारः उतार-चढावात् पुनः उत्थापितः भविष्यति समूहः बाजारस्य परिस्थितेः आधारेण प्रक्षेपणस्य गतिं लचीलतया समायोजयिष्यति, परियोजनावर्गीकरणप्रबन्धनस्य पालनं करिष्यति। इन्वेण्ट्री-निराकरणं प्रति ध्यानं ददाति, तथा च नकद-प्रवाह-संग्रहणं विक्रयं च चालयति।
लॉन्गफोर् ग्रुप् इत्यस्य कार्यकारीनिदेशकः रियल एस्टेट् चैनल् इत्यस्य अध्यक्षः च झाङ्ग ज़ुझोङ्ग इत्यनेन उक्तं यत् अस्मिन् वर्षे प्रथमार्धे नीतयः शिथिलतां प्राप्नुवन्ति स्म, ततः परं जूनमासे मार्केट् क्षयः महतीं वृद्धिं प्राप्नोति, परन्तु जुलैमासे पुनः पतितः। द्वितीयहस्तगृहविपण्यस्य समग्रप्रदर्शनं नूतनगृहविपण्यस्य अपेक्षया किञ्चित् उत्तमम् आसीत्, यत्र वर्षे वर्षे आकारे किञ्चित् न्यूनता अभवत्, परन्तु मूल्ये तुल्यकालिकरूपेण बृहत् न्यूनता अभवत् सम्प्रति विपण्यं अद्यापि परिमाणस्य मूल्यसमायोजनस्य च अवस्थायां वर्तते, विपण्यविश्वासः अद्यापि पुनः न प्राप्तः ।
द पेपर रिपोर्टर पाङ्ग जिंगताओ
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया