समाचारं

नार्वेदेशस्य प्रधानमन्त्री शङ्घाईनगरं "वस्तूनि आनयति" : चीनदेशं प्रति ताजातमानां समुद्रीभोजनानां निर्यातः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, शङ्घाई, १० सितम्बर् (रिपोर्टरः मियाओ लू) १० दिनाङ्के सायं नार्वेदेशस्य प्रधानमन्त्री स्टेलरः शाङ्घाई पूर्वी होङ्गकियाओ केन्द्रे उपस्थितः अभवत् ततः परं सः नीलवर्णीयं एप्रोन् धारयित्वा स्वस्य "मालम् आनयत्" स्थले समुद्रीभोजनम् . सः रात्रिभोजनस्य थालीं गृहीत्वा सर्वान् नॉर्वेदेशस्य सामन्-मकरेल-इत्येतयोः प्रयोगाय आमन्त्रितवान्, परिचयं च दत्तवान् यत् "शीघ्रं प्रयतस्व, अतीव ताजा अस्ति" इति ।
१० सेप्टेम्बर्-मासस्य सायंकाले नॉर्वे-देशस्य प्रधानमन्त्री स्टेलरः शाङ्घाई-नगरे "मालम् आनेतुं" नीलवर्णीयं एप्रोन् धारितवान् । (चाइना न्यूज सर्विसस्य संवाददाता मियाओ लु इत्यस्य छायाचित्रम्)
नॉर्वेदेशः समुद्रीभोजनस्य विश्वस्य द्वितीयः बृहत्तमः निर्यातकः अस्ति, चीनदेशः च नॉर्वेदेशस्य समुद्रीभोजननिर्यातस्य महत्त्वपूर्णं विपण्यम् अस्ति । अगस्तमासे आयोजिते सप्तमे चीनसाल्मन-उद्योग-विकास-शिखर-मञ्चे नार्वे-देशस्य समुद्रीभोजन-संस्थायाः प्रकाशित-आँकडानां ज्ञातं यत् अस्मिन् वर्षे जनवरी-मासतः जुलै-मासपर्यन्तं चीन-देशं प्रति नॉर्वे-देशस्य कुल-समुद्री-भोजनस्य निर्यातः प्रायः ८९,८५६ टनः आसीत्, यस्य निर्यातमूल्यं ४.८७ अरब-नॉरवे-कोरोन् ( प्रायः ३.३ अरब युआन्), वर्षे वर्षे १४% वृद्धिः ।
स्टेलरः अवदत् यत्, "नॉर्वे एशियादेशस्य अनेकेषु देशेषु समुद्रीभोजनस्य निर्यातं करोति, चीनीयविपण्ये समुद्रीभोजनव्यापारस्य तीव्रवृद्धिं दृष्ट्वा वयं बहु प्रसन्नाः स्मः। अद्यापि वयं चीनीयग्राहकानाम् सहायतायै चीनदेशस्य प्रासंगिकविभागैः सह सहकार्यं कर्तुं आशास्महे, ये सर्वेऽपि कारकाः निर्मूलयन्ति च एतानि उत्पादानि महत् विघ्नाः” इति ।
१० सेप्टेम्बर्-मासस्य सायंकाले नार्वे-देशस्य प्रधानमन्त्री स्टेलरः (मध्यः) शाङ्घाई-नगरे "मालम् आनयति स्म" । (चाइना न्यूज सर्विसस्य संवाददाता मियाओ लु इत्यस्य छायाचित्रम्)
नॉर्वेदेशस्य समुद्रीभोजन-उद्योगः चीन-विपण्ये विस्तारं कर्तुं बहु परिश्रमं कुर्वन् अस्ति । स्टेलरः अवदत् यत् नॉर्वे-देशस्य समुद्रीभोजन-उद्योगस्य निर्यातस्य समृद्धः अनुभवः अस्ति , वयं चीनदेशे विपण्यस्य विस्तारं निरन्तरं कुर्मः चीनीयविपण्येन सह सम्पर्कं च स्थापयिष्यामः।
स्टेलरः चीनदेशं प्रति ताजातमानि उत्पादनानि निर्यातयितुं अपि बलं दत्तवान् । स्टेलरः अवदत् यत् - "चीनदेशं प्रति निर्यातितस्य समुद्रीभोजनस्य ताजगीं सुनिश्चित्य समयस्य न्यूनीकरणं अतीव महत्त्वपूर्णम् अस्ति। अस्माकं उद्योगेन चीनीयसाझेदारैः सह सहकार्यस्य आवश्यकता वर्तते। मम विश्वासः अस्ति यत् यदि एतत् क्रियते तर्हि ते सफलाः भविष्यन्ति।
चीनीयविपण्यस्य विस्तारार्थं नॉर्वेदेशस्य समुद्रीभोजनब्यूरो "यथा स्थानीयजनाः कुर्वन्ति तथा करोति" तथा च वर्षद्वयात् पूर्वं चीनस्य नूतनमाध्यममञ्चैः सक्रियरूपेण सम्पर्कं कर्तुं आरब्धवान् नार्वेदेशस्य समुद्रीभोजनब्यूरो-निदेशकः बी सिमिङ्ग् इत्यनेन दर्शितं यत् "चीनदेशे अधुना नूतनानां माध्यमानां बहु लोकप्रियता अस्ति । अधिकयुवानां ध्यानं आकर्षयितुं वयं चीनीयग्राहकानाम् दैनन्दिनभोजनेन सह नार्वेदेशस्य समुद्रीभोजनं एकीकृत्य स्थले एव नार्वेदेशस्य समुद्रीभोजनं पचामः चीनी पाकविधिनाम् उपयोगेन , तथा च मञ्चे साझां कर्तुं सुन्दरं सामग्रीं निर्मायताम्।”
प्रतिवेदन/प्रतिक्रिया