समाचारं

चीन-न्यूजीलैण्ड-युवा-सांस्कृतिक-आदान-प्रदान-संवादः न्यूजीलैण्ड्-देशे आयोजितः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूजीलैण्ड्, ऑक्लैण्ड्, न्यूजीलैण्ड्, १० सितम्बर् (रिपोर्टरः लु हुआइकियनः गुओ लेइ च) चीन-न्यूजीलैण्ड्-युवा-सांस्कृतिक-आदान-प्रदान-संवादः १० दिनाङ्के न्यूजीलैण्ड्-देशस्य बृहत्तमस्य नगरस्य आक्लैण्ड्-नगरस्य माओरी-सांस्कृतिककेन्द्रे आयोजितः
न्यूजीलैण्ड्देशस्य आक्लैण्ड्-नगरस्य माओरी-सांस्कृतिककेन्द्रे १० सितम्बर्-दिनाङ्के गृहीतस्य चीन-न्यूजीलैण्ड्-युवा-सांस्कृतिक-आदान-प्रदान-संवादस्य एतत् दृश्यम् अस्ति । सिन्हुआ न्यूज एजेन्सी रिपोर्टर लु हुआइकियन इत्यस्य चित्रम्
अयं कार्यक्रमः चीन-अन्तर्राष्ट्रीय-प्रकाशन-समूहेन आयोजितः, समकालीन-चीन-विश्व-संस्थायाः च आयोजकः आसीत् तथा न्यूजीलैण्ड्-देशस्य युवानः।
"नवीनप्रौद्योगिकीः सभ्यतानां मध्ये परस्परं शिक्षणं नवीनतां च प्रवर्धयन्ति" इति विषये केन्द्रितः अयं कार्यक्रमः, चीन-न्यूजीलैण्ड-देशयोः युवानः सभ्यतानां मध्ये सांस्कृतिक-आदान-प्रदानं परस्पर-शिक्षणं च सशक्तं कर्तुं नूतनानां प्रौद्योगिकीनां उपयोगं कर्तुं प्रोत्साहितवान्, प्रचारं च कृतवान्, तेषां मध्ये मैत्रीपूर्ण-आदान-प्रदानस्य कथाः साझाः अभवन् द्वौ देशौ, तथा च द्वयोः देशयोः मध्ये जनानां मध्ये सांस्कृतिकं आदानप्रदानं गभीरं कर्तुं तथा च चीन-न्यूजीलैण्ड्-सहकार्यं निरन्तरं कर्तुं योगदानं दत्तवान् नव पारम्परिकमैत्री युवानां शक्तिं योगदानं ददाति। न्यूजीलैण्ड्-चीन-मैत्री-सङ्घः, आक्लैण्ड्-विश्वविद्यालयः, न्यूजीलैण्ड्-केन्द्रं समकालीन-चीन-अध्ययन-केन्द्रम् इत्यादीनां संस्थानां प्रायः ८० चीनीय-न्यूजीलैण्ड-अतिथिः अस्मिन् कार्यक्रमे उपस्थिताः आसन्
१० सितम्बर् दिनाङ्के न्यूजीलैण्ड्देशस्य आक्लैण्ड्-नगरस्य माओरी-सांस्कृतिककेन्द्रे न्यूजीलैण्ड्-देशस्य पूर्वप्रधानमन्त्री जॉन् की-इत्यनेन चीन-न्यूजीलैण्ड्-युवा-सांस्कृतिक-आदान-प्रदान-संवादे भाषणं कृतम् सिन्हुआ न्यूज एजेन्सी रिपोर्टर लु हुआइकियन इत्यस्य चित्रम्
न्यूजीलैण्ड्-देशस्य पूर्वप्रधानमन्त्री जॉन् की-महोदयः स्वभाषणे अवदत् यत् न्यूजीलैण्ड्-देशः चीनस्य पूर्ण-विपण्य-अर्थव्यवस्थां स्वीकृतवान् प्रथमः विकसितः देशः, चीन-देशेन सह विश्वव्यापार-संस्थायाः सदस्यतायाः विषये प्रथमः द्विपक्षीयः सम्झौतां कृतवान्, प्रथमः विकसितः देशः च अस्ति यः तस्य आरम्भं कृतवान् negotiations on a bilateral free trade agreement with china , न्यूजीलैण्ड्, चीन इत्यादिषु देशेषु विश्वस्य मैत्रीयां युवानः "निवेशकाः" भवन्ति इति दृष्ट्वा अहं बहु प्रसन्नः अस्मि, येन विभिन्नदेशानां जनानां मध्ये मैत्री दीर्घकालं यावत् स्थास्यति।
सभायां उपस्थिताः अतिथयः अवदन् यत् अन्तिमेषु वर्षेषु चीन-न्यूजीलैण्ड्-सम्बन्धेषु ऐतिहासिकः विकासः अभवत्, चीन-न्यूजीलैण्ड्-देशयोः गहनं मैत्री, सहकार्यस्य विस्तृतं स्थानं च अस्ति सम्प्रति अङ्कीकरणस्य तरङ्गेन द्वयोः देशयोः सहकार्यस्य विकासस्य च नूतनाः अवसराः योजिताः इति आशास्ति यत् चीन-न्यूजीलैण्ड्-देशयोः युवानः अवसरं गृहीत्वा संवादं संचारं च सुदृढं कर्तुं शक्नुवन्ति, व्यापक-रणनीतिक-विषये च नूतनं अर्थं योजयितुं शक्नुवन्ति | चीन-न्यूजीलैण्ड्-देशयोः मध्ये अधिकाधिकं निकटविनिमयद्वारा साझेदारी।
प्रतिवेदन/प्रतिक्रिया