समाचारं

युन्नान विश्वविद्यालयस्य सम्बद्धचिकित्सालये दक्षिणदक्षिणपूर्व एशिया (लाओस) कृते २०२४ तमे वर्षे चिकित्साप्रौद्योगिकीविनिमयः सहकार्यं च प्रशिक्षणपाठ्यक्रमः भवति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ अगस्ततः १ सितम्बर् पर्यन्तं युन्नानविश्वविद्यालयस्य सम्बद्धचिकित्सालयेन आयोजितः २०२४ तमस्य वर्षस्य चिकित्साप्रौद्योगिकीविनिमयः दक्षिणपूर्व एशिया (लाओस) कृते सहकार्यं च प्रशिक्षणपाठ्यक्रमः कुनमिङ्ग्-नगरे आयोजितः
लाओ छात्राः स्वस्नातकप्रमाणपत्राणि दर्शयन्ति
वियन्टिएन् फ्रेंडशिप हॉस्पिटल तथा प्रसूति तथा बालस्वास्थ्य अस्पतालसहितस्य पञ्चानां लाओ-केन्द्रीय-अस्पतालानां कुल ३० आपत्कालीन-चिकित्सा-कर्मचारिणः प्रशिक्षणे भागं गृहीतवन्तः प्रशिक्षणपाठ्यक्रमे तीव्र-विषाक्ततायाः उपचारः, गम्भीर-संक्रमण-उपचारः, आपत्कालीन-आघात-उपचारः इत्यादीनां बहवः महत्त्वपूर्णाः चिकित्सा-आपातकालाः समाविष्टाः आसन् क्षेत्रे तकनीकी आदानप्रदानं प्रशिक्षणं च।
लाओ-छात्राः युन्नान-विश्वविद्यालयस्य सम्बद्ध-अस्पताले गच्छन्ति, अध्ययनं च कुर्वन्ति
प्रशिक्षणवर्गः न केवलं छात्राणां कृते महत्त्वपूर्णशिक्षणस्य अवसरान् प्रदाति, अपितु चीन-लाओस्-देशयोः चिकित्साप्रौद्योगिक्यां आदानप्रदानस्य सहकार्यस्य च मञ्चं निर्माति। "अस्य प्रशिक्षणस्य विषयवस्तु अतीव व्यावहारिकः अस्ति, अस्माकं दैनन्दिनकार्यं च महतीं साहाय्यं करिष्यति। भविष्ये एतादृशान् अधिकान् प्रशिक्षणानवकाशान् वयं प्रतीक्षामहे" इति लाओस् फ्रेण्ड्शिप् हॉस्पिटलस्य आपत्कालीनचिकित्सकः फिली अवदत्।
चीनी कर्मचारिभिः सह फोटोग्राफं गृह्णन्तः लाओ छात्राः
युन्नान दैनिक-युन न्यूज रिपोर्टर: यांग चुनमेई
सम्पादकः झाङ्ग याओलोंग
समीक्षकः : xie xiangrui
प्रतिवेदन/प्रतिक्रिया