समाचारं

कम्बोडिया-देशस्य अधिकारिणः : कम्बोडिया-चीन-सहकार्यं कम्बोडिया-देशस्य छात्राणां कृते उज्ज्वलं भविष्यं निर्मास्यति |

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[आसियान रेखा] कम्बोडिया-अधिकारिणः : कम्बोडिया-चीन-सहकार्यं कम्बोडिया-छात्राणां कृते उज्ज्वलं भविष्यं निर्मास्यति
चीनसमाचारसेवा, नोमपेन्, १० सितम्बर् (रिपोर्टरः याङ्ग कियाङ्गः) कम्बोडियादेशस्य शिक्षायुवाक्रीडामन्त्रालयस्य राज्यसचिवः ओङ्ग लोन्ग्नी इत्यनेन १० तमे स्थानीयसमये सूचितं यत् कम्बोडिया-चीनयोः मैत्रीसम्बन्धः अस्मिन् मासे सुदृढः अभवत् शिक्षाक्षेत्रे दृढसहकार्यस्य माध्यमेन हालवर्षेषु . उभयोः पक्षयोः संयुक्तसहकार्यं संयुक्तप्रयत्नाश्च कम्बोडिया-छात्राणां कृते उज्ज्वलं भविष्यं निर्मास्यति, द्वयोः देशयोः सम्बन्धं च अधिकं सुदृढं करिष्यति |.
कम्बोडियादेशे चीनदेशस्य दूतावासेन तस्मिन् एव दिने चीनदेशस्य ४०तमशिक्षकदिवसस्य उत्सवस्य आयोजनं कृतम् आसीत्, सः कम्बोडियादेशस्य उपप्रधानमन्त्री, शिक्षायुवाक्रीडामन्त्री च हान चुन नरोट् इत्यस्य पक्षतः कार्यक्रमे उपस्थितः भूत्वा उपर्युक्तानि वचनानि अकरोत्। सः अवदत् यत् - "पूर्वं चीनभाषां न शिक्षितवान् इति अहं खेदं अनुभवामि, परन्तु भविष्ये तत् शिक्षिष्यामि" इति ।
वाङ्ग वेन्बिन् स्वभाषणे अध्यापकाः शिक्षायाः आधारः विकासस्य च स्रोतः इति दर्शितवान् । २००९ तमे वर्षात् चीनसर्वकारेण १५ वर्षाणि यावत् क्रमशः कम्बोडियादेशं प्रति सहस्राणि शिक्षकाः प्रेषिताः, अस्मिन् वर्षे कम्बोडियादेशं प्रेषितानां शिक्षकाणां संख्या ३१५ अभवत्, यत् अभिलेखात्मकं उच्चतमम् अस्ति। कम्बोडियादेशस्य सहायतां कुर्वन्तः शिक्षकाः कम्बोडिया-देशस्य जनानां कृते गहनमैत्रीं कृत्वा समुद्रस्य पारं गच्छन्ति स्म, चीनीयविद्यालयानाम् मञ्चे स्वेदं कृतवन्तः, चीन-कम्बोडिया-देशयोः मैत्रीदूतानां पीढीनां संवर्धनार्थं च परिश्रमं कृतवन्तः
कम्बोडियादेशे चीनीयशिक्षायाः विकासस्य इतिहासः शतवर्षेभ्यः अस्ति । सम्प्रति कम्बोडियादेशे ५७ चीनीविद्यालयाः सन्ति येषु प्रायः ५०,००० छात्राः सन्ति, अधिकाधिकाः कम्बोडियादेशस्य किशोराः चीनीभाषायाः अध्ययनार्थं चीनीयविद्यालयेषु प्रवेशं कुर्वन्ति, चीनीय-कम्बोडिया-द्विभाषिकप्रतिभानां बहूनां संवर्धनं कुर्वन्ति तथा च स्थानीय-आर्थिक-सामाजिक-विकासे महत् योगदानं ददति, तयोः मध्ये मैत्रीपूर्ण-आदान-प्रदानं च कुर्वन्ति चीनदेशः कम्बोडिया च । कम्बोडिया-सर्वकारः २०२४ तमे वर्षे देशे २० सार्वजनिकमध्यविद्यालयेषु चीनीयपाठ्यक्रमं प्रदातुं आरभेत, येन चीनीयशिक्षायाः अभूतपूर्वविकासस्य अवसराः आगमिष्यन्ति।
वाङ्ग वेन्बिन् आशास्ति यत् कम्बोडियादेशं प्रति प्रेषिताः शिक्षकाः चीनीयसंस्कृतेः प्रसारकाः, चीन-कम्बोडिया-मैत्रीयाः उत्तराधिकारिणः, चीन-कम्बोडिया-देशयोः व्यावहारिकसहकार्यस्य प्रवर्तकाः च इति कार्यं करिष्यन्ति। सः अवदत् यत् कम्बोडियादेशे चीनदेशस्य दूतावासः कम्बोडियादेशं प्रति प्रवासीशिक्षकाणां कार्याय सक्रियरूपेण समर्थनं साहाय्यं च करिष्यति, तथा च चीन-कम्बोडिया-जनानाम् कृते नूतनं अध्यायं लिखितुं चीनीयशिक्षायाः सेतुरूपेण उपयोगं कर्तुं सर्वैः सह मिलित्वा कार्यं कर्तुं इच्छति -जनानाम् आदानप्रदानं कृत्वा द्वयोः देशयोः मैत्रीयां नूतना स्थितिः सृजति।
१० सितम्बर् दिनाङ्के कम्बोडियादेशे चीनदेशस्य राजदूतः वाङ्ग वेन्बिन् (अग्रपङ्क्तौ वामतः सप्तमः), कम्बोडिया-चीनपरिषदः अध्यक्षः फाङ्ग किआओशेङ्गः (अग्रपङ्क्तौ दक्षिणतः सप्तमः), ओङ्ग लोन्नी, मन्त्रालयस्य राज्यसचिवः कम्बोडियादेशस्य शिक्षा, युवा, क्रीडा च (अग्रपङ्क्तौ वामतः षष्ठः) कम्बोडियादेशं प्रति प्रेषितानां शिक्षकानां प्रतिनिधिभिः सह समूहचित्रस्य प्रतीक्षां कुर्वन्। चीन समाचारसेवायाः संवाददाता याङ्ग किआङ्ग इत्यस्य चित्रम्
चीनी-कम्बोडिया-परिषदः अध्यक्षः फाङ्ग-कियाओशेङ्ग् इत्यनेन उक्तं यत् कम्बोडिया-चीन-मैत्रीसम्बन्धस्य सर्वतोमुखविकासेन सह चीनीभाषायाः अधिकप्रयोगः जातः, कम्बोडिया-देशस्य छात्राणां कृते लोकप्रियः विदेशीयभाषाविकल्पः च अभवत् कम्बोडिया-सर्वकारेण आधिकारिकतया राष्ट्रिय-शिक्षा-व्यवस्थायां चीन-देशस्य समावेशः कृतः, यत् कम्बोडिया-देशस्य राष्ट्रिय-प्रतिस्पर्धां वर्धयितुं साहाय्यं करिष्यति, निवेशस्य आकर्षणे अर्थव्यवस्थायाः विकासे च प्रमुखां भूमिकां निर्वहति |.
१९९० तमे वर्षे स्थापनात् आरभ्य कम्बोडिया-चीनी-परिषद् चीनीयशिक्षायाः विकासं मुख्यकार्यं कृतवती अस्ति (उपरि)
प्रतिवेदन/प्रतिक्रिया