समाचारं

मानवतायाः प्रथमः व्यावसायिकः “अन्तरिक्षयात्रा” आसन्नः अस्ति : अयं १५ वर्षीयः अरबपतिः “कङ्कणभक्षकः प्रथमः व्यक्तिः” भवितुम् अर्हति ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं अमेरिकी-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनी (spacex) इत्यस्य "ड्रैगन" इति अन्तरिक्षयानं १० दिनाङ्के प्रक्षेपितम्, यत् "पोलारिस् डॉन" इति कोड-नामकं अन्तरिक्ष-मिशनं कृत्वा चत्वारि अमेरिकन-अव्यावसायिक-अन्तरिक्षयात्रिकान् अन्तरिक्षं प्रति नेतवान् अस्मिन् अभियाने "व्यावसायिक-वायु-अन्तरिक्ष-दलः" मनुष्याणां कृते प्रथमं वाणिज्यिक-अन्तरिक्ष-यात्राम् अपि कर्तुं योजनां करोति ।
अन्तरिक्षयानस्य चत्वारः चालकदलस्य सदस्याः किड् पोटीट्, सारा गिलिस्, अन्ना मेनन्, जेरेड् आइजैक्मैन् च इति कथ्यते । चतुर्णां जनानां मध्ये द्वौ स्पेसएक्स् इत्यनेन डिजाइनं कृतं वाहनातिरिक्तक्रियाकलापस्य अन्तरिक्षसूटं धारयिष्यन्ति तथा च भूमौ प्रायः ७०० किलोमीटर् ऊर्ध्वतायां प्रथमं वाणिज्यिकं अन्तरिक्षयात्रां करिष्यन्ति। तेषु सर्वाधिकं ध्यानं आकर्षयति अमेरिकनः अरबपतिः जेरेड् आइजैक्मैन् ।
एकदा केवलं व्यावसायिक-अन्तरिक्षयात्रिकाः एव अन्तरिक्षे प्रवेशं कर्तुं शक्नुवन्ति स्म । आइजैकमैन् "एकं पदं अग्रे गतः" - सः २०२१ तमे वर्षे अन्तरिक्षे स्पेसएक्स्-अन्तरिक्षयानं "चार्टर्" कृतवान्, कक्षायां प्रथमः "नागरिक-अन्तरिक्षयात्री" इति इतिहासं निर्मितवान् । अद्य सः स्पेसएक्स् इत्यस्य "पोलारिस् डॉन" इति मिशनस्य भागं ग्रहीतुं स्वस्य धनं संग्रहयति, स्वस्य द्वितीयं अन्तरिक्षयात्रां प्रारभते, प्रथमं "नागरिकं अन्तरिक्षयात्री" अन्तरिक्षयात्रां प्राप्तुं योजनां च करोति
▲स्पेसएक्स स्पेससूटं धारयन् आइजैक् मानः
सः एकदा त्रीन् "नागरिकपर्यटकाः" अन्तरिक्षं प्रति नेतवान्
अधुना प्रथमं वाणिज्यिकं अन्तरिक्षयात्रायाः प्रयासः भविष्यति
२०२१ तमस्य वर्षस्य सितम्बरमासे आइजैक्मैन् इत्यनेन इन्स्पिरेशन ४ इति अन्तरिक्षयानस्य नेतृत्वं कृतम्, यत् चालकदलस्य व्यावसायिक-अन्तरिक्षयात्रिकाणां विना प्रथमं कक्षीय-उड्डयनं सम्पन्नम् । अस्य मिशनस्य चतुर्णां जनानां दलस्य मध्ये आइजैक् मानः, तथैव अभियंता, चिकित्सासहायकः, विज्ञानशिक्षाविशेषज्ञः च सन्ति । ते स्पेसएक्स् इत्यस्य विशेषरूपेण परिवर्तितस्य ड्रैगन-अन्तरिक्षयानस्य सवाराः आसन्, यत् कम्पनीयाः फाल्कन् ९ रॉकेट् इत्यनेन कक्षायां प्रक्षेपितम् आसीत् ।
इसहाक्मैन् मित्राणि स्वेन सह आनयितुं स्थाने त्रयः सहयात्रिकान् नियोजितवान् । तेषु अमेरिकादेशस्य सेण्ट् जूड् बालसंशोधनचिकित्सालये चिकित्सासहायिका आर्सिनो इत्यस्याः १० वर्षीयायाः अस्थिकर्क्कटस्य चिकित्सायाम् शल्यक्रिया कृता, तस्याः जानुनि प्रतिस्थापिताः, तस्याः वाम ऊरुअस्थिषु टाइटेनियममिश्रधातुः कृत्रिमः अस्थिः अपि प्रत्यारोपितः अतः सा अन्तरिक्षे कृत्रिमशरीरं धारयन्तः प्रथमाः जनाः अभवन् । अन्ये द्वे चालकदलस्य सदस्यौ वाशिङ्गटन-नगरस्य लेवेरेट्-नगरस्य डाटा-इञ्जिनीयरः सेम्ब्रोस्की, एरिजोना-राज्यस्य टेम्पे-नगरस्य सामुदायिकमहाविद्यालयस्य शिक्षकः च प्रॉक्टर्-इत्येतयोः द्वयोः अपि लॉटरी-माध्यमेन अन्तरिक्षयानस्य आसनानि प्राप्तानि
▲२०२१ तमे वर्षे आइजैक् मानः (वामभागे) आर्सिनो च
ते चत्वारः अवदन् यत् ते उड्डयनस्य अन्तरिक्ष अन्वेषणस्य च उत्साही प्रशंसकाः आसन् ते ६ मासानां प्रशिक्षणं प्राप्तवन्तः अन्ते च ३ दिवसान् यावत् अन्तरिक्षे एव स्थितवन्तः। जूनमासे नेचर पत्रिकायां प्रकाशितस्य पत्रस्य समूहेन ज्ञापितं यत् २०२१ तमस्य वर्षस्य सितम्बरमासे पृथिवीं त्यक्तवन्तः चत्वारः जनाः अन्तरिक्षे शारीरिकं मानसिकं च परिवर्तनं अनुभवन्ति, यत्र संज्ञानात्मकपरीक्षाफलस्य मामूली न्यूनता , प्रतिरक्षातन्त्रस्य तनावः, ततः परं कोशिकासु आनुवंशिकपरिवर्तनं च अभवत् पृथिव्यां अवतरन् तस्य शरीरे प्रायः सर्वे परिवर्तनाः सामान्यतां प्राप्तवन्तः ।
पृथिव्यां प्रत्यागत्य आर्सिनो सेण्ट् जूड् बालसंशोधनचिकित्सालये चिकित्सकसहायकरूपेण प्रतिदिनं १२ घण्टाः कार्यं कुर्वन् आसीत् । प्रॉक्टर् सामुदायिकमहाविद्यालयस्य प्राध्यापकः अभवत् । सेम्ब्रोस्की बेजोस् इत्यस्य रॉकेट् कम्पनी ब्लू ओरिजिन इत्यत्र अभियंतारूपेण कार्यं कर्तुं अगच्छत् । आइजैकमैनस्य विषये तु तस्य अन्तरिक्ष-वृत्तिः अद्यापि न समाप्तवती । सः पुनः स्पेसएक्स् ड्रैगन-अन्तरिक्षयानेन सह अन्तरिक्षं प्रति उड्डीय प्रथमव्यापारिक-अन्तरिक्षयात्रायाः प्रयासं कर्तुं योजनां करोति ।
१५ वर्षे तहखाने व्यापारं आरब्धवान्
व्यापारस्य अवसरान् गृहीत्वा भुक्ति-उद्योगे विशालकायः भवन्तु
आइजैकमैन् अमेरिकन-भुगतानसेवाप्रदातृसंस्थायाः "shift4 payments" इत्यस्य संस्थापकः मुख्यकार्यकारी च अस्ति । सः वक्तुं रोचते यत् सर्वेषां "प्रभावी क्लान्तताजीवनं" भवति, यत् सः वायुसेनायाः पदं कथयति यत् युद्धविमानस्य सेवाजीवनस्य अन्त्यं प्राप्तुं पूर्वं कियत् उड्डयनघण्टाः त्यक्ताः सन्ति, तस्य निवृत्तेः आवश्यकता च अस्ति परन्तु आइजैकमैन् इत्यस्य मतं यत् एषा अवधारणा भवतः जीवनं कथं जीवितव्यम् इति रूपकम् अस्ति, यत्र "भवतः उड्डयनसमयः सीमितः अस्ति" इति ।
इसहाक्मैन् स्वसमयस्य सदुपयोगं कृतवान् इव आसीत् । सः १५ वर्षे एव स्वव्यापारस्य आरम्भं कृतवान्, स्वस्य तहखाने स्थानीयलघुव्यापाराणां कृते जालपुटानि निर्मितवान् । तस्य कार्यं एतावत् सन्तोषजनकरूपेण कृतम् यत् क्रेडिट् कार्ड् रीडर-उपकरणस्य निर्माता तं it-परामर्शदातृरूपेण नियुक्तवान् इति बहुकालं न अभवत् ।
सः अविचलितरूपेण कार्यं स्वीकृतवान्, एकवर्षेण अनन्तरं उच्चविद्यालयं त्यक्त्वा मातापितृणां तहखाने क्रेडिट् कार्ड् टर्मिनल् विक्रयणं कुर्वन् आसीत् । मातापितृणां आग्रहेण सः परीक्षां उत्तीर्णः भूत्वा ged प्राप्तवान् ।
▲२००२ तमे वर्षे आइजैकमैन् (दक्षिणतः द्वितीयः) तस्य कम्पनीकर्मचारिणः च
इलेक्ट्रॉनिक-देयता-जगति निमग्नः सन् सः शीघ्रमेव एकं व्यापार-अवसरं अवगच्छत् - भुक्ति-प्रक्रियायां विशेषतः भोजनालय-उद्योगस्य कृते बहु कागदपत्राणि सम्मिलिताः आसन् १९९० तमे दशके अमेरिकादेशस्य एकः लघुभोजनागारः क्रेडिट् कार्ड्-देयताम् कार्यान्वितुं इच्छति स्म, यस्य कृते सप्ताहान् यावत् कार्यं, असंख्यप्रक्रियाः च आवश्यकाः आसन् । आइजैकमैन् अस्य व्यापारस्य अवसरस्य लाभं गृहीत्वा प्रथमे कार्ये (तथा च स्वपितुः $१०,००० ऋणं) प्राप्तस्य अनुभवस्य आधारेण नूतनं भुक्तिप्रक्रियाकरणसॉफ्टवेयरं विकसितवान्
आइजैकमैन् इत्यनेन उक्तं यत् प्रथमग्राहकानाम् आरम्भिकपरिस्थितौ विकसितं उत्पादं स्वीकुर्वन्तु इति प्रत्यययितुं सुकरं नास्ति, परन्तु एकदा प्रारम्भिककठिनताः दूरीकृताः तदा तस्य उत्पादः शीघ्रमेव बङ्केषु, होटेलेषु, भोजनालयेषु च लोकप्रियः अभवत् इसाकमैन् स्मरणं कृतवान् यत् सम्पूर्णे उद्यमप्रक्रियायां सः स्वस्य यथार्थं वयः न प्रकाशितवान् । १९ वर्षे सः स्वपितामहस्य ऋणं परिशोधितवान्, तस्य भुक्तिकम्पनी च अनेकेषु अमेरिकीराज्येषु विस्तारं कर्तुं आरब्धा, पश्चात् हिल्टनहोटेल्स् इति प्रसिद्धं पिज्जाशृङ्खला, तले कुक्कुटशृङ्खला च ग्राहकरूपेण गणयित्वा
२५ वर्षे विमानयानस्य शौकस्य विकासः
अमेरिकीसैन्यविमानचालकप्रशिक्षणस्य आउटसोर्सिंग-अनुबन्धं जित्वा
वर्षेषु आइजैकमैन् १६ घण्टादिनानि मैराथन्-क्रीडायाः कार्यं कर्तुं प्रसिद्धः इति कथ्यते । २५ वर्षे एव सः स्वस्य अनुरागं विमानयानं अनुसरणं कर्तुं निश्चितवान् ।
सः प्रोपेलरविमानं उड्डीय आरब्धवान्, परन्तु वर्षद्वयेन अन्तः सः दूरं गन्तुम् इच्छति स्म, अतः सः शतशः घण्टाः उड्डयनसमयं स्थापयित्वा जेट् विमानं चालयितुं आरब्धवान् । २००९ तमे वर्षे २६ वर्षीयः सः द्वितीयवारं लघुविमानस्य उड्डयनस्य प्रयासं कृत्वा ६१ घण्टेषु ५१ निमेषेषु च द्रुततमं विश्वस्य गोलविमानं सम्पन्नवान्, तस्य पूर्वविक्रमं भङ्गं कृतवान्
आइजैकमैन् अचिरेण एव आविष्कृतवान् यत् यदि तेषां कृते पर्याप्तः उड्डयनसमयः भवति तथा च faa योग्यतां पूरयति तर्हि नागरिकाः सैन्यविमानं चालयितुं शक्नुवन्ति । एतस्मिन् समये सः युद्धविमानानाम् उड्डयनं शिक्षितुं आरब्धवान् । २०१० तमे वर्षे आइजैकमैनस्य "अधिकतमः चरमशौकः" अंशकालिककार्यरूपेण परिणतः, सः प्रदर्शनदलेन सह आयोजनानां कृते हवाई-स्टन्ट्-क्रीडां कृतवान् ।
न केवलं, आइजैकमैन् अवलोकितवान् यत् आर्थिकसंकटस्य कारणात् अमेरिकीसैनिकाः व्ययस्य कटौतीं कर्तुं आरब्धवन्तः । अस्मात् सः नूतनं व्यापारं कल्पितवान् - सैन्यविमानचालकानाम् प्रशिक्षणसेवाः प्रदातुं ।
सः अप्रचलितयुद्धविमानानि रियायतीमूल्येन क्रीतवान्, न्यूनवेतनं प्राप्य सेवानिवृत्तविमानचालकानाम् आरम्भं कृतवान्, ड्रेकन् कम्पनीं च स्थापितवान् । अचिरेण एव आइजैकमैन् इत्यस्य समीपे शताधिकं युद्धविमानं आसीत्, यत् बहुषु देशेषु आसीत्, तस्मात् अधिकं, लासवेगास्-नगरस्य समीपे एकस्मिन् आधारे पायलट्-प्रशिक्षणशिबिरं स्थापितवान् । व्ययविश्लेषणानन्तरं वायुसेना तस्य प्रशिक्षणसेवाः बहिः प्रदातुं निश्चयं कृतवती ।
एतां पृष्ठभूमिं दृष्ट्वा इसाकमैनस्य अग्रिमः जीवनस्य लक्ष्यं अन्तरिक्षे एव भविष्यति इति अविस्मयकरं प्रतीयते ।
रेड स्टार न्यूज रिपोर्टर डेंग शुयी व्यापक सीसीटीवी समाचार (मुख्य स्टेशन रिपोर्टर झांग यिंगझे), सिन्हुआ न्यूज एजेन्सी, आदि।
सम्पादक गुओ यू मुख्य सम्पादक ली बिनबिन्
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया