समाचारं

आईटीडीपी पूर्व एशिया मुख्यप्रतिनिधिः लियू डाइजोङ्गः - जलवायुपरिवर्तनस्य कृत्रिमबुद्धेः च स्मार्टसिटीनिर्माणे गहनः प्रभावः भवति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संयुक्तराष्ट्रस्य औद्योगिकविकाससङ्गठनस्य निवेशप्रौद्योगिकीप्रवर्धनकार्यालयेन आयोजितः २४तमः चीन-अन्तर्राष्ट्रीय-निवेश-व्यापार-मेला "चतुर्थः औद्योगिकक्रान्तिः स्मार्ट-नगरस्य निवेश-संवादः च" इति ८ सितम्बर-दिनाङ्के ज़ियामेन्-अन्तर्राष्ट्रीयसम्मेलनकेन्द्रे आयोजितः परिवहनविकासनीतिसंस्थायाः (itdp) पूर्व एशियाक्षेत्रस्य मुख्यप्रतिनिधिः लियू दैजोङ्गः गोलमेजसंवादे उपस्थितः भूत्वा भागं गृहीतवान्, तत्र उपस्थितैः अतिथिभिः सह ईएसजी-दृष्ट्या स्मार्ट-नगरानां कृते स्थायि-विकास-रणनीतयः चर्चां कृतवान् संवादात् पूर्वं लियू दैजोङ्गस्य साक्षात्कारः कृतः, सः जलवायुपरिवर्तनस्य, कृत्रिमबुद्धेः च प्रभावस्य विषये स्मार्ट-नगरनिर्माणे स्वविचारं साझां कृतवान् ।

प्रश्नः १ : कृपया प्रथमं भविष्ये स्मार्टनगरानां विकासे जलवायुपरिवर्तनस्य प्रभावस्य विषये वदन्तु।

लियू दैजोङ्गः १.

अधुना अस्य विषये चर्चां कर्तुं सम्यक् समयः अस्ति। अधुना मकारा-नगरं हाइको-नगरं प्रभावितं कुर्वन् अस्ति, अद्यत्वे अपि हाइको-नगरे जलस्य, विद्युत्-विच्छेदः च अस्ति । गतवर्षे वयं ज्ञातवन्तः यत् २०२३ तमस्य वर्षस्य जुलैमासः अभिलेखेषु सर्वाधिकं उष्णः मासः आसीत्, २०२४ तमे वर्षे अपि तस्यैव अवधिस्य आँकडाभिः पुनः तत् अभिलेखं भग्नम् अस्ति । अतः वयं द्रष्टुं शक्नुमः यत् जलवायुः द्रुतगत्या परिवर्तमानः अस्ति, अस्माकं नगराणि जलवायु-आव्हानानां सह कथं उत्तमरीत्या सामना कर्तुं शक्नुवन्ति इति च सहायतार्थं बहु स्मार्ट-साधनानाम् आवश्यकता वर्तते |.

यथा, अद्यतनस्य चरममौसमघटनानां, यथा झेङ्गझौ-नगरे जलप्रलयः, तूफानाः च, तथैव अस्मिन् ग्रीष्मकाले चोङ्गकिङ्ग्-चेङ्गडु-इत्यादिषु स्थानेषु उच्चतापमानस्य समस्याः नगरेभ्यः महतीः आव्हानाः आनयन्ति एतेषां त्वरितविषयाणां निवारणं शीघ्रं करणीयम्, यतः अधिकांशनगरेषु समानजलवायुविषयेषु सम्मुखीभवितुं शक्यते । अतः जलवायुपरिवर्तनस्य उत्तमतया सामना कर्तुं नगरानां लचीलतां वर्धयितुं विद्यमानप्रौद्योगिक्याः, उद्योगस्य, योजनायाः, डिजाइनस्य च अन्येषां व्यापकसाधनानाम् उपयोगः कथं करणीयः इति अस्माकं गहनतया अन्वेषणस्य आवश्यकता वर्तते।

अस्मिन् विषये एतत् लक्ष्यं प्राप्तुं सर्वाणि कम्पनीनि भागं ग्रहीतुं संयोजयितुं आवश्यकम् अस्ति । एतत् समग्ररूपेण समाजस्य कृते महत्त्वपूर्णं प्रणालीगतं परिवर्तनं प्रतिनिधियति, न तु एतादृशी समस्या यस्याः समाधानं कस्यापि एकस्य प्रौद्योगिक्याः, व्यक्तिस्य, नगरस्य वा स्वतन्त्रक्रियाभिः कर्तुं शक्यते अतः अद्यतनस्य महती चर्चा अस्य कृते अतीव महत्त्वपूर्णा इति मन्ये।

प्रश्नः २ : नगरविकासस्य वर्तमानस्थितिं दृष्ट्वा किं भवान् विस्तरेण वक्तुं शक्नोति यत् नगरैः स्वस्य लचीलापनं वर्धयितुं अधिकं बुद्धिमान् स्थायित्वं च कथं एआइ-प्रौद्योगिकीम् एकीकृत्य स्थापयितव्यम्?

लियू दैजोङ्गः १.

अहं मन्ये नगरनिर्माणे अङ्कीयपरिवर्तनस्य प्रभावः मुख्यतया निम्नलिखितत्रिषु पक्षेषु प्रतिबिम्बितः भवति।

प्रथमं, नगराणि आँकडाप्रौद्योगिक्या सह उत्तमरीत्या एकीकृतानि भवेयुः, एआइ प्रौद्योगिक्याः जीवनस्य सर्वेषु क्षेत्रेषु व्यापकः प्रभावः अभवत् । एआइ पूर्वमेव शिक्षाउद्योगस्य परिवर्तनं कुर्वन् अस्ति, एषः प्रभावः नगरनियोजने, डिजाइनस्य च विषये अपि प्रवर्तते । एआइ-सहायक-निर्माणस्य माध्यमेन वयं भवनानि, नगरीयस्थानानि, औद्योगिक-उत्पादाः च अधिकं कुशलं पर्यावरण-अनुकूलं च कर्तुं अनुकूलितुं शक्नुमः |

द्वितीयं, जटिलसङ्कुलत्वेन नगरस्य प्रमुखतत्त्वानि यथा जनसंख्या, कार्याणि च एआइ-प्रौद्योगिक्याः प्रभावेण प्रभाविताः सन्ति । एआइ-विकासेन जनानां जीवनस्य कार्यस्य च स्वरूपं परिवर्तयितुं शक्यते उदाहरणार्थं दूरस्थकार्यस्य लोकप्रियतायाः कारणेन नगरीयजनसंख्यावितरणे परिवर्तनं भवितुम् अर्हति । अतः नगरेषु स्वस्य आकर्षणं जीवनशक्तिं च निर्वाहयितुम् अस्य परिवर्तनस्य अनुकूलतां कथं करणीयम् इति विचारणीयम् ।

अन्ते संचारप्रौद्योगिक्याः एआइ-प्रौद्योगिक्याः च प्रगतेः नगरस्य समग्ररूपेण औद्योगिकविन्यासे च महत्त्वपूर्णः प्रभावः अभवत् । यथा, महामारीकाले संचारप्रौद्योगिक्याः उन्नतिः दूरस्थकार्यं सम्भवं कृतवती, येन बृहत्नगरेषु रिक्तकार्यालयस्थानानां समस्या उत्पन्ना नगरेभ्यः अस्य प्रौद्योगिकीपरिवर्तनस्य अनुकूलतां प्राप्तुं, स्वस्य स्थानिकसंरचनायाः औद्योगिकविन्यासस्य च पुनः योजनां कर्तुं आवश्यकता वर्तते ।

सर्वेषु सर्वेषु एआइ-प्रौद्योगिक्याः तीव्रपरिवर्तनस्य सम्मुखे नगरेषु उत्पद्यमानानां विविधानां आव्हानानां सामना कर्तुं स्वव्यवस्थां, योजनां, शासनं, पर्यावरणं च परिवर्तयितुं आवश्यकता वर्तते अस्मिन् आधारभूतसंरचनायाः निवेशः, जनसंख्यासान्द्रतायाः उद्योगपरिवर्तनस्य च सज्जता च अन्तर्भवति ।

प्रश्नः ३ : भविष्यस्य स्मार्ट सिटी डिजाइनस्य कृते भवतः दृष्टिः काः सन्ति?

लियू दैजोङ्गः १.

अस्माकं पारम्परिकाः डिजाइनाः अतीव कठोराः सन्ति। यथा नगरनियोजने गृहाणां, कार्यालयभवनानां वा शॉपिङ्ग् मॉलस्य वा डिजाइनं करणं । परन्तु एआइ-प्रौद्योगिक्याः उन्नतिः व्यावसायिकस्वरूपस्य समायोजनेन च डिजाइनस्य कार्यात्मकलचीलतायाः उपरि बलं दातुं आवश्यकता वर्तते, न तु केवलं सौन्दर्यरूपेण डिजाइनः भविष्यस्य आव्हानानां सामना कर्तुं समर्थः भवेत्, नमनीयः भवेत्, विशिष्टप्रयोगेषु एव सीमितः न भवेत् । यथा, निवासस्थानं कार्यालयस्थाने, कार्यालयस्थानं वा मॉलरूपेण परिवर्तयितुं आवश्यकता भवेत् । भविष्ये नगरनियोजनव्यवस्था परिवर्तयितुं शक्नोति। पूर्वं वयं योजनां कृतवन्तः स्यात् यत् आगामिषु ५० वर्षेषु एतत् शॉपिङ्ग् मॉलं भविष्यति, परन्तु प्रौद्योगिक्याः परिवर्तनेन १० वर्षेषु अपि एतत् शॉपिङ्ग् मॉलं भविष्यति इति गारण्टीं दातुं असम्भवं भवति। वास्तुकला एकस्मात् गुणात् अन्यस्मिन् गुणे परिवर्तनं कर्तुं समर्था भवेत् । यथा, यथा यथा चलचित्रगृहाणि न्यूनीभवन्ति तथा तथा तेषां स्थानानि वीआर-अनुभवेषु अथवा ईस्पोर्ट्स्-स्थलेषु परिवर्तनस्य आवश्यकता भवितुम् अर्हति । अन्तरिक्षस्य भौतिकप्रयोगं कथं परिवर्तयितुं शक्यते इति डिजाइनस्य विचारः आवश्यकः ।

तदतिरिक्तं भविष्ये उन्नयनस्य परिवर्तनस्य च व्ययस्य न्यूनीकरणाय डिजाइनेन अधिकानि एआइ प्रौद्योगिकी संचारप्रौद्योगिकी च एकीकृतव्या। भवनानि अधिकं डिजिटलं भवेयुः, यथा खिडकयः, आन्तरिकवायुः च, येन अद्यतनीकरणं पुनरावृत्तिः च सुलभा भवति । भविष्ये डिजिटलीकरणस्य एआइ-प्रणालीनां च सज्जतायै सम्पूर्णभवनानि, सार्वजनिकस्थानानि, आधारभूतसंरचनानि च एआइ-प्रौद्योगिक्या सह उत्तमरीत्या एकीकरणस्य आवश्यकता वर्तते, यत् उद्योगे डिजिटल-युग्मत्वेन प्रसिद्धम् अस्ति एतादृशाः एआइ-प्रणाल्याः अस्माकं विकासे अधिकतया सहायतां कर्तुं शक्नुवन्ति । इदं जटिलं प्रणाली अस्ति यस्मिन् मौसमस्य कार्यक्षमता, अग्निप्रतिरोधः इत्यादयः सन्ति । यथा यथा जलवायुः परिवर्तते तथा तथा भवनानां जलवायुप्रतिरोधकतामानकेषु द्रुतगत्या सुधारः करणीयः। इदं विशालं अभियांत्रिकी-चुनौत्यम् आसीत्, यतः वित्तपोषणस्य, बृहत्-परिमाणस्य सामूहिक-अनुकूलनस्य च विषयान् सम्बोधयन् भवन-स्थानस्य बृहत् परिमाणं अद्यतनीकरणस्य आवश्यकता आसीत्