समाचारं

विदेशीयबाजारेषु विस्तारं त्वरयितुं भारतीयबैटरीनिर्मातृकम्पनी ईईएसएल कॉपर फोइल इत्यनेन नोर्ड् कम्पनी लिमिटेड् इत्यस्य नामकरणं कृतम् अस्ति ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के सायं नॉर्डिस्क् (६००११०) इत्यनेन घोषितं यत् तस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी शेन्झेन् बैजियाडा न्यू एनर्जी मटेरियल्स् कम्पनी लिमिटेड् (संक्षेपेण "बाजियाडा") इत्यनेन अद्यैव भारतीयबैटरीनिर्मातृसंस्थायाः एक्साइड् एनेन्जी सॉल्यूशन्स् लिमिटेड् ("बिजाडा" इत्यस्मात् निवेशः प्राप्तः " संक्षेपेण). ईईएसएल") निर्दिष्टसूचना यत् भविष्ये ईईएसएल इत्यस्मै ताम्रपन्नी-उत्पादाः प्रदास्यति।

तथ्याङ्कानि दर्शयन्ति यत् ईईएसएलस्य मूलकम्पनी एक्साइड् इण्डस्ट्रीज लिमिटेड् भारतस्य बृहत्तमा बैटरीनिर्माता अस्ति, यस्याः भारते नव उत्पादनमूलाधाराः २०,००० तः अधिकाः कर्मचारीः च सन्ति, तस्याः वित्तीयस्थितिः च स्थिरा अस्ति अन्तिमेषु वर्षेषु भारतस्य नवीन ऊर्जावाहनविपण्यं तीव्रगत्या वर्धिता अस्ति भारतीयवाहनविक्रेतासङ्घस्य वित्तवर्षात् २०२३ वित्तवर्षात् (१ अप्रैल २०२३ पर्यन्तं ३१ मार्च २०२४) देशस्य विद्युत्वाहनविक्रयः प्रायः ९०,००० वाहनानि, वर्षे वर्षे प्रायः दुगुणाः ।

नोर्ड कंपनी लिमिटेड् इत्यनेन उक्तं यत् अस्मिन् समये ईईएसएल-पदवीं प्राप्तुं ग्राहकस्य कम्पनीयाः ताम्र-पन्नी-उत्पादस्य प्रदर्शनस्य आपूर्ति-योग्यतायाः च मान्यता अस्ति यदि परियोजना सफलतया कार्यान्वितं भवति तर्हि २०२५ तमे वर्षे परिचालन-प्रदर्शने सकारात्मकः प्रभावः भविष्यति इति अपेक्षा अस्ति।

एकस्य प्रमुखस्य ताम्रपन्नीनिर्मातृत्वेन, nord co., ltd ताम्रपन्नी, तथा 105-500 माइक्रोन अति-मोटी विद्युत्-विपाक-ताम्र-पन्नी ताम्र-पन्नी, लिथियम-इलेक्ट्रॉनिक्स-कृते छिद्रपूर्ण-ताम्र-पन्नी तथा द्विपक्षीय-उच्चतन्यता-शक्ति-ताम्र-पन्नी इत्यादयः अधःप्रवाह-अनुप्रयोगक्षेत्राणि मुख्यतया लिथियम-बैटरी-उत्पादनम्, निर्माणं च सन्ति सम्प्रति, कम्पनीयाः चत्वारः प्रमुखाः उत्पादनस्य आधाराः सिनिङ्ग-नगरे, किङ्घाई-प्रान्तस्य, हुआङ्गशी-नगरे, हुबेई-प्रान्तस्य, हुइझोउ-नगरे, गुआङ्गडोङ्ग-प्रान्तस्य, गुइक्सी-नगरे, जियाङ्ग्सी-प्रान्तस्य च सन्ति

ग्राहकानाम् दृष्ट्या nord इत्यनेन देशविदेशेषु मुख्यधारायां बैटरीकारखानानां आपूर्तिशृङ्खलायां प्रवेशः कृतः अस्ति घरेलूबाजारग्राहकानाम् अन्तर्गतं समकालीन एम्पेरेक्सप्रौद्योगिकी (catl), एटीएल, byd, चाइना न्यू एविएशन, एवलिथ् लिथियम एनर्जी, फुनेङ्ग टेक्नोलॉजी, त्रिना एनर्जी स्टोरेज, इत्यादीनि सन्ति। तथा ज़ियामेन् हैनन् चेन्, गुओक्सुआन् हाई-टेक इत्यादयः विदेशीयबाजारस्य ग्राहकाः एलजी न्यू एनर्जी, स्काई, मोर्रो इत्यादयः सन्ति ।

वर्तमान समये नोर्ड् कम्पनीयाः राजस्वं मुख्यतया घरेलुबाजारात् आगच्छति .

विदेशेषु विपण्यं जब्धयितुं नोर्ड् कम्पनी लिमिटेड् इत्यनेन विदेशेषु स्वस्य उत्पादनक्षमतायाः गतिः कृता अस्ति बेल्जियमदेशस्य वालोनियादेशे उत्पादनस्य आधारं स्थापयितुं योजना अस्ति तथा च परियोजनायाः प्रथमचरणस्य निवेशस्य योजना अस्ति यत् एतत् ३०,००० टन लिथियम बैटरी ताम्रपन्नी, १० लक्षं एफडीसी, १० लक्षं च pi heating film.कुलपरियोजनानिवेशः ५० कोटि यूरो भविष्यति इति अपेक्षा अस्ति।

प्रदर्शनस्य दृष्ट्या, लिथियम-बैटरी-बाजारस्य वृद्धि-दरस्य न्यूनतायाः प्रभावेण, नोर्ड्-कम्पनी-लिमिटेड्-इत्यनेन वर्षस्य प्रथमार्धे लाभं न वर्धयित्वा राजस्वं वर्धितम्, तस्य राजस्वं 2.386 अरब-युआन्-रूप्यकाणि, एकवर्षे -वर्षे ९.८२% वृद्धिः, तथा च १५९ मिलियन युआन् शुद्धलाभहानिः, यत् वर्षे वर्षे लाभात् हानिपर्यन्तं परिणतम् ।

कार्यप्रदर्शनहानिकारणस्य विषये नोर्ड् कम्पनी लिमिटेड् इत्यनेन उक्तं यत् मुख्यतया अन्त्यविपण्यस्य वृद्धिदरस्य मन्दतायाः कारणेन अस्ति लिथियमबैटरी ताम्रपन्नीविपणः अद्यापि अल्पकाले एव अतिआपूर्तिस्थितौ अस्ति of time, and the market competition was fierce यद्यपि द्वितीयत्रिमासे ताम्रपट्टिकाप्रक्रियाशुल्कं पुनः उत्थापितं तथापि न्यूनस्तरस्य एव आसीत् । तदतिरिक्तं ताम्रपट्टिकायाः ​​उत्पादानाम् मुख्यकच्चामालस्य ताम्रस्य मूल्यं वर्षस्य प्रथमार्धे निरन्तरं वर्धमानं जातम्, यस्य परिणामेण ताम्रपट्टिकायाः ​​वास्तविकं उत्पादनव्ययस्य वृद्धिः अभवत्, कम्पनीयाः सकललाभस्तरः न्यूनः अभवत् अस्मिन् वर्षे प्रथमार्धे नोर्ड् इत्यस्य व्यापकं सकललाभमार्जिनं ५.४९% आसीत्, यत् वर्षे वर्षे ७.५४ प्रतिशताङ्कस्य न्यूनता अभवत् ।

उद्योगप्रतियोगितायाः प्रतिमानस्य विषये नोर्ड् कम्पनी लिमिटेड् इत्यनेन उक्तं यत् मध्यमतः दीर्घकालं यावत् उद्योगस्य अतिपतले उच्चप्रदर्शनयुक्तस्य ताम्रपट्टिकायाः ​​माङ्गल्यं वर्धते तथा नूतनप्रौद्योगिकीउत्पादनिर्माणपङ्क्तयः निश्चिता अभावस्य सामनां करिष्यन्ति, तथा च... मार्केट् दर्शयिष्यति यत् उच्चस्तरीय-उत्पादानाम् अभावः अस्ति, यदा तु मध्यम-निम्न-उत्पादानाम् अभावः भविष्यति उच्चस्तरीय-उत्पादानाम् अतिक्षमतायाः स्थितिः, सजातीय-प्रतिस्पर्धायाः च तीव्रता। उपर्युक्तस्थितेः प्रतिक्रियारूपेण कम्पनी सूचितवती यत् भविष्ये पारम्परिकपट्टिकासु प्रतिस्पर्धां परिहरितुं नूतनानां अनुप्रयोगक्षेत्राणां सक्रियरूपेण विस्तारं करिष्यति, तत्सहकालं च अमेरिकादेशेन न्यूनतया प्रभावितानां विपणानाम् विस्तारं करिष्यति यथा यूरोप, "बेल्ट् तथा मार्ग" देशाः प्रदेशाः च, दक्षिण अमेरिका, एशियायाः अन्ये भागाः, आफ्रिका च ।