समाचारं

निवृत्तौ किमर्थं विलम्बः ? विशेषज्ञ व्याख्या

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः ११ तमे अधिवेशनस्य प्रथमं पूर्णसत्रं दशमस्य प्रातःकाले बीजिंगनगरस्य ग्रेट् हॉल आफ् द पीपुल् इत्यत्र अभवत्। तेषु वैधानिकनिवृत्तिवयोः क्रमिकविस्तारस्य कार्यान्वयनविषये निर्णयस्य मसौदां समीक्षायै प्रस्तूय राज्यपरिषदः प्रस्तावस्य समीक्षा सभायां कृता। किमर्थम् एषः सुधारः कार्यान्वितः भवति ? सुधारस्य कार्यान्वयनार्थं आर्थिकसामाजिकपृष्ठभूमिः का अस्ति ?

विशेषज्ञः - सुधारस्य मुख्यं उद्देश्यं जनसंख्यायाः वृद्धत्वस्य सामना कर्तुं भवति

"१४ तमे पञ्चवर्षीययोजना" चीनस्य साम्यवादीपक्षस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य प्रतिवेदने च स्पष्टतया उक्तं यत् वैधानिकनिवृत्तिवयोः क्रमेण विलम्बः भविष्यति। "१४ तमे पञ्चवर्षीययोजनायां" "जनसंख्यावृद्धेः सक्रियरूपेण प्रतिक्रियां दातुं राष्ट्रियरणनीतिं कार्यान्वितुं" इति अध्याये "वैधानिकनिवृत्तिवयोः क्रमेण विलम्बः" इति लिखितम् आसीत्

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य संकल्पेन जनसंख्याविकासाय समर्थनसेवाव्यवस्थायां सुधारस्य व्यवस्था कृता, यत्र "स्वैच्छिकतायाः लचीलतायाः च सिद्धान्तस्य पालनम् कृत्वा सुधारस्य निरन्तरं व्यवस्थिततया च प्रवर्तनं करणीयम्" इति प्रस्तावः कृतः वैधानिकनिवृत्तिवयोः क्रमेण विलम्बः भवति।"विशेषज्ञाः अवदन् यत् एतेन अपि ज्ञायते यत् सुधारस्य मुख्यं उद्देश्यं मम देशस्य वृद्धजनसंख्यायाः सामना कर्तुं वर्तते।

चीन स्थूल अर्थशास्त्रस्य अकादमीयाः सामाजिकरणनीतिनियोजनसंशोधनकार्यालयस्य उपनिदेशकः गुआन् बो अवदत् यत्,वर्तमान वृद्धजनसंख्या सर्वाधिकं मूलभूतं राष्ट्रियस्थितिः अभवत्, तथा च उच्चगुणवत्तायुक्तजनसंख्यायाः पृष्ठभूमितः समाजस्य श्रमकारकसंसाधनानाम् क्षमतां अधिकं मुक्तं कर्तुं तथा च सम्पूर्णं कुलकारकं उत्पादकताम् अधिकसमुचितस्तरं प्रति प्रवर्धयितुं तत्कालीनावश्यकता वर्तते। जनसंख्यायाः आयुःविस्तारः भवेत्, स्वास्थ्यमानकानां सुधारः, विशेषतः सामाजिकोत्पादनक्षमतायाः सुधारः, श्रमस्य सामाजिकोत्पादनस्य च संयोजनस्य मार्गः विगतदशकेषु महत्त्वपूर्णपरिवर्तनानि अभवन्, ये आधारं प्रददति तदनुरूपनीतिसमायोजनाय एकः वस्तुनिष्ठा शर्तः नीतिसंभावना च।

मम देशः २०३५ तमे वर्षे तीव्रवृद्धावस्थायां प्रविशति

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य "१४ तमे पञ्चवर्षीययोजनायां" "संकल्पे" च "वैधानिकनिवृत्तिवयोः स्थगनम्" इति विषयवस्तु जनसंख्याविकाससम्बद्धे भागे स्थापिता अस्ति . अतः मम देशस्य जनसङ्ख्यायाः समग्रविकासे, वृद्धौ च के परिवर्तनाः अभवन् ?

न्यूचीन-देशस्य स्थापनायाः आरम्भिकेषु दिनेषु अस्माकं देशस्य कुलजनसंख्या ५४ कोटिः आसीत् । समग्रजनसंख्या तीव्रगत्या वर्धमाना अस्ति, जनसंख्याविकासः अधुना एव महत्त्वपूर्णौ मोक्षबिन्दुद्वयं पारितवान् ।

एकंजनसंख्याजन्मस्थितेः दृष्ट्या, चीनदेशे २०२२ तः आरभ्य नकारात्मकजनसंख्यावृद्धिः भविष्यति, २०२३ तमे वर्षे च नकारात्मकवृद्धिप्रवृत्तिः निरन्तरं भविष्यति ।

द्वितीयः इतिकुलजनसङ्ख्यायां ६५ वर्षाणि अपि च अधिकवयसः जनानां अनुपातः, २०२१ तमे वर्षे १४.२% यावत् अभवत् ।

सामान्यान्तर्राष्ट्रीयवर्गीकरणानुसारं एतेन अस्य निरन्तरता चिह्निता अस्ति२००० तमे वर्षेचीनदेशः ७% वृद्धावस्थायाः समाजे प्रविष्टः अस्ति ।अनन्तरम्‌, इतः प्रविशतुमध्यमवृद्धावस्था. इति पूर्वानुमानं भवति२०३५ तमे वर्षे ६० वर्षाणि अपि च ततः अधिकवयस्कानाम् संख्या ४० कोटिभ्यः अधिका भविष्यति, ३०% अधिकं भागं गृहीत्वा,तीव्रवृद्धावस्थायां प्रवेशः. आगच्छति२०५० तमे वर्षे मम देशस्य वृद्धजनसंख्यायाः आकारः, अनुपातः च चरमपर्यन्तं प्राप्स्यति ।

चीनस्य रेन्मिन् विश्वविद्यालयस्य श्रम-मानव-संसाधन-विद्यालयस्य डीनः झाओ झोङ्गः अवदत् यत् १९५० तमे दशके वैधानिक-निवृत्ति-आयु-व्यवस्थायाः स्थापनायाः अनन्तरं वस्तुतः कोऽपि प्रमुखः समायोजनः परिवर्तनः वा न अभवत् नीति-व्यवस्थायाः आधारेण... तत्कालीन जनसंख्यास्थितिः आर्थिकविकासश्च, तथा च वर्तमानजनसंख्यासंरचना सामाजिक-आर्थिकविकासः च सम्पर्कात् बहिः सन्ति।

वस्तुतः वृद्धत्वस्य महत्त्वपूर्णं कारणं सकारात्मकपरिवर्तनात् आगच्छति, यत् जनसंख्यायाः आयुःप्रत्याशायाः पर्याप्तवृद्धिः अस्ति ।२०२३ तमे वर्षे चीनदेशस्य औसत आयुः ७८.६ वर्षाणि यावत् भविष्यति, स्वस्थ आयुः अर्थात् सुस्वास्थ्येन जीवितानां वर्षाणां संख्या अपि महतीं वर्धिता अस्ति । अपि च, विज्ञानस्य प्रौद्योगिक्याः च विकासेन आर्थिकसंरचनायाः परिवर्तनेन च विशुद्धरूपेण भारी शारीरिकश्रमस्य उपरि निर्भरं श्रमं बहु न्यूनीकृतम्, अधिकज्ञान-आधारित-कौशल-आधारित-पदेषु कार्य-जीवनस्य विस्तारस्य सम्भावना अधिका अभवत्

चीनस्य रेन्मिन् विश्वविद्यालयस्य श्रम-मानव-संसाधन-विद्यालयस्य डीनः झाओ झोङ्गः अवदत् यत् आयुः वृद्धेः अर्थः अस्ति यत् जनाः यस्मिन् वयसि निरन्तरं उत्पादनं व्यापारं च कर्तुं शक्नुवन्ति तत् अपि वर्धितम् अस्ति। संस्थागतसुधारद्वारा वयं देशस्य श्रमशक्तिः अधिकतया वर्धयितुं शक्नुमः, यत् वस्तुतः देशस्य सामाजिक-आर्थिक-विकासे अतीव महत्त्वपूर्णां भूमिकां निर्वहति |.