समाचारं

झेङ्ग किन्वेन् इत्यादयः स्वस्य महतीनां उपलब्धीनां अभिलेखनं कीदृशं पुरस्कारं दातुं योजनां कुर्वन्ति?

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ली यान द्वारा लिखित

९ सितम्बर् दिनाङ्के हुबेई-प्रान्तीयक्रीडाब्यूरो-जालस्थलेन "३३ तमे ग्रीष्मकालीन-ओलम्पिक-क्रीडायां भागं ग्रहीतुं हुबेई-प्रान्ते सार्वजनिकसंस्थानां कृते विशेषपुरस्कारलक्ष्यस्य घोषणा" इति प्रकाशितम्

कुल षट् जनानां व्यक्तिगत उपलब्धीनां पुरस्कृत्य योजना अस्ति, येषु झेङ्ग किन्वेन्, वाङ्ग ज़ोङ्गयुआन्, चाङ्ग यानी, सन जियाजुन्, लियू शिमिंग्, झेङ्ग शान् च सन्ति

तेषु झेङ्ग किन्वेन् इत्यनेन सद्यःकाले पेरिस्-ओलम्पिक-क्रीडायां ओलम्पिक-टेनिस्-क्रीडायां चीन-देशस्य प्रथमं एकल-स्वर्णपदकं प्राप्तम् ।

क्रीडकानां प्रशिक्षकाणां च महती योग्यता कीदृशं फलं भवति ?

चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः संगठनविभागेन तथा मानवसंसाधनसामाजिकसुरक्षामन्त्रालयेन २०१८ तमे वर्षे "सार्वजनिकसंस्थानां कर्मचारिणां पुरस्कारविषये नियमाः" जारीकृताः, येषु सार्वजनिकसंस्थानां व्यक्तिस्य च सामूहिकपुरस्कारस्य प्रासंगिकमानकानां स्पष्टीकरणं कृतम् सार्वजनिकसंस्थानां कर्मचारिणां कृते पुरस्कारः।

"विनियमाः" दर्शयन्ति यत् सार्वजनिकसंस्थानां कर्मचारिणः सामूहिकाः च पुरस्कृताः, श्रेयः, महतीनां उपलब्धीनां अभिलेखनं, उपाधिः च दातुं शक्यन्ते । प्रशंसायाः अतिरिक्तं"विनियमाः" अपि स्पष्टं कुर्वन्ति यत् ये पुण्यसेवाम् अथवा महतीं योग्यतां प्राप्नुवन्ति तेषां व्यक्तिभ्यः पदकानि, सामूहिकेभ्यः पदकानि च प्रदत्तानि भविष्यन्ति। सार्वजनिकसंस्थानां कर्मचारिभ्यः एकवारं बोनसः दीयते येषां प्रशंसा, योग्यता, महत् योगदानं च प्राप्तम् अस्ति।यत्र विजेता अस्ति सः प्रदेशः अथवा एककः अनुमोदने अन्यसामग्रीपुरस्कारान् योजयितुं शक्नोति ।

हुबेई प्रान्तीयक्रीडाब्यूरोतः प्राप्ताः पुरस्काराः सामूहिकपुरस्काराः व्यक्तिगतपुरस्काराः च इति द्वयोः वर्गयोः विभक्ताः सन्ति । झेङ्ग किन्वेन् सहितं सार्वजनिकसंस्थानां कुलम् २४ कर्मचारिणः व्यक्तिगतपुरस्कारं प्राप्तुं निश्चिताः सन्ति, यदा तु हुबेई प्रान्तीयक्रीडाब्यूरो टेनिसप्रबन्धनकेन्द्रम् इत्यादीनां यूनिट्-समूहानां सार्वजनिकसंस्थाभ्यः सामूहिकपुरस्कारं प्राप्तुं योजना अस्ति

हुबेई-प्रान्तस्य अतिरिक्तं अद्यतनकाले अनेकेषु प्रान्तेषु पेरिस-ओलम्पिक-क्रीडकानां प्रशंसार्थं निर्णयाः निर्गताः——

शङ्घाई नगरपालिका मानवसंसाधनसामाजिकसुरक्षाब्यूरो इत्यनेन सार्वजनिकघोषणा जारीकृता यत् सः फैन् झेण्डोङ्ग्, चेन् युक्सी च सहितं २३ एथलीट्-प्रशिक्षकेषु उत्कृष्ट-उपार्जनानि अभिलेखयितुम् योजनां करोति

गुआङ्गडोङ्ग-प्रान्तीयदलसमित्या प्रान्तीयसर्वकारेण च घोषितं यत् प्रथमतः तृतीयस्थानं यावत् स्थानं प्राप्यमाणाः क्रीडकाः तेषां प्रशिक्षकाः च पुण्यकर्मणा पुरस्कृताः भविष्यन्ति;

जियांग्सु प्रान्तीयदलसमित्या प्रान्तीयसर्वकारेण च एकं दस्तावेजं जारीकृत्य शेङ्गलिहाओसहितानाम् ११ एथलीट्-जनानाम्, याओ ये-सहितानाम् २ प्रशिक्षकाणां च योग्यतापुरस्कारेण पुरस्कृत्य निर्णयः कृतः

महतीनां उपलब्धीनां अभिलेखनार्थं कियत् बोनसः प्राप्तुं शक्यते? विभिन्नेषु प्रान्तेषु, एककेषु च भिन्नाः कार्यान्वयनमानकाः सन्ति ।

सार्वजनिकप्रतिवेदनानि दर्शयन्ति यत् २०२० तमस्य वर्षस्य आरम्भे झेजियांग प्रान्तीयदलसमितेः संगठनविभागेन तथा च प्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागेन प्रासंगिकसूचनानि जारीकृतानि सार्वजनिकसंस्थानां कर्मचारिणां कृते बोनसमानकाः येषां पुरस्काराः, श्रेयः, प्रमुखाः योग्यताः च प्राप्ताः प्रशंसायाः कृते १५०० युआन्, योग्यतायाः कृते ३००० युआन्, प्रमुखगुणानां कृते ६,००० युआन् च सन्ति । तत्सह, प्रत्येकं यूनिटं येषां कृते पुण्यसेवा वा ततः परं वा प्राप्तानां कृते स्वास्थ्यपरीक्षा, पुनर्प्राप्तिः इत्यादीनां क्रियाकलापानाम् आयोजनं कर्तुं शक्नोति।

जियांग्सु प्रान्ते सार्वजनिकसंस्थासु कर्मचारिणां कृते बोनसमानकाः सन्ति : प्रशंसायाः कृते १५०० युआन्, योग्यतायाः अभिलेखनार्थं ४५०० युआन्, प्रमुखयोग्यतायाः कृते ९,००० युआन् च "जियांगसू प्रान्ते सार्वजनिकसंस्थानां कर्मचारीपुरस्कारस्य कार्यान्वयननियमा" इत्यत्र अपि उक्तं यत् बोनसमानकानां अध्ययनं प्रान्तीयवित्तीयविभागेन सह मिलित्वा प्रान्तीयसार्वजनिकसंस्थानां व्यापककार्मिकप्रबन्धनविभागेन भविष्यति, तथा च समये समायोजनं भविष्यति प्रान्तस्य आर्थिकसामाजिकविकासस्तरस्य अनुसारम् ।

हुबेई प्रान्तीयसर्वकारस्य जालपुटे प्रकटितं यत् २०१९ तमस्य वर्षस्य अन्ते चीनस्य साम्यवादीपक्षस्य हुबेईप्रान्तीयसमितेः संगठनविभागेन तथा च प्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागेन संयुक्तरूपेण "पुरस्कारविनियमानाम् कार्यान्वयनविषये सूचना" इति सार्वजनिकसंस्थासु कर्मचारी" यस्मिन् स्पष्टतया उक्तं यत् -

सार्वजनिकसंस्थासु कर्मचारिणां कृते एकवारं बोनसमानकाः प्रशंसायाः कृते १५०० आरएमबी, योग्यतायाः कृते ३००० आरएमबी, महती योग्यतायाः कृते ६,००० आरएमबी इति निर्धारिताः सन्ति यत्र कर्मचारी कार्यं करोति तस्य यूनिटस्य कार्यप्रदर्शनवेतनम्।

"सूचना" इदमपि उक्तं यत् पुरस्कारविजेतानां कर्मचारिणां कार्ये जीवने च अधिकं परिचर्या कर्तुं विभिन्नस्थानेषु यूनिट्-संस्थाः कार्य-गोष्ठी-शारीरिक-परीक्षा, पुनर्प्राप्ति-आदि-क्रियाकलापानाम् आयोजनं कर्तुं प्रोत्साहयन्ति।