समाचारं

क्रीडायाः १४ तमे मिनिट् मध्ये चीनीयदलेन प्रथमं गोलं कृतम्! राष्ट्रियफुटबॉलदलस्य सऊदी अरबस्य १-० अग्रता अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीनतमपरिणामाः : १.

क्रीडायाः १४ तमे मिनिट् मध्ये चीनीयदलेन प्रथमं गोलं कृतम्! फर्नाण्डो कोणपदकेन सहायतां कृतवान्, जियाङ्ग शेङ्गलोङ्गः शिरःप्रहारेन गोलं कृतवान्, राष्ट्रियपदकक्रीडादलेन सऊदी अरबदेशः १-० इति अग्रतां प्राप्तवान् ।

अद्य रात्रौ ८ वा.

यद्यपि अन्तिमे दौरस्य दूरक्रीडायां जापानदेशेन सह ०-७ इति स्कोरेन पराजिताः तथापि राष्ट्रियपदकक्रीडादलं स्वगृहाङ्गणं प्रति प्रत्यागतवान् तथापि दृश्ये जयजयकारं कर्तुं बहवः प्रशंसकाः स्वागतं कृतवन्तः क्रीडायाः सार्धघण्टापूर्वं न्यायालयस्य बहिः वातावरणं पूर्वमेव स्थापितं आसीत् ।

स्टैण्ड्-मध्ये आसनेषु रक्त-प्रशंसक-वर्दीः स्थापिताः सन्ति इति मम विश्वासः अस्ति यत् तावत्पर्यन्तं रक्तस्य समुद्रः भविष्यति।

उभयपक्षेण स्वस्य आरम्भिकपङ्क्तिः अपि घोषिता अस्ति ।

14-वांग डालेई, 2-जियांग गुआंगताई, 3-माइक्रो मोशन विंग्स, 4-ली लेई, 5-झू चेन्जी, 16-जियांग शेंगलोंग, 20-झी वेनेंग, 21-ली युआनी, 7-वु लेई, 17-फर्नान्डो, 23- बैहे लामु।

सऊदी अरबः आरभ्यते।

प्रथमपरिक्रमायाः अनन्तरं सऊदीदलस्य १ अंकः अस्ति तथा च राष्ट्रियपदकक्रीडादलस्य अद्यापि कोऽपि अंकः नास्ति एषा स्पर्धा उभयपक्षस्य सज्जतायाः गतिं बहु प्रभावितं करिष्यति।

प्रथमे क्रीडने विनाशकारीपराजयस्य अभावेऽपि अन्तिमेषु दिनेषु प्रशिक्षणस्य अनेके क्रीडकाः साक्षात्कारेषु अवदन् यत् ते छायातः बहिः आगताः इति अस्मिन् क्रीडने सर्वोत्तमः, "देशे सर्वत्र प्रशंसकाः निराशाः न भवेयुः।"

स्रोतः - चेङ्गशी अन्तरक्रियाशील संवाददाता यिन पेइकिन्

प्रतिवेदन/प्रतिक्रिया