समाचारं

कार्ल्स्बर्ग् कारखानाविनिमयस्थाने वाङ्ग ली इत्यस्य भाषणम् : मद्यकम्पनीनां शिल्पभावना तथा च स्थायिविकासस्य भविष्यम्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ सितम्बर् दिनाङ्के चीनस्य क्वेइचो मौटाई डिस्टिलरी ग्रुप् कम्पनी लिमिटेड् इत्यस्य दलसमितेः उपसचिवः, उपाध्यक्षः, महाप्रबन्धकः च वाङ्ग ली मलेशियादेशस्य भ्रमणकाले कार्ल्स्बर्ग् डिस्टिलरी इत्यस्य भ्रमणार्थं आमन्त्रितः, तथा च शिल्पकला, स्थायित्वस्य विषये च चर्चां कृतवती कार्ल्स्बर्ग् प्रबन्धनम् विकासः, अन्तर्राष्ट्रीयकरणरणनीतिः इत्यादिषु विषयेषु गहनविनिमयः अभवत् ।

वाङ्ग ली तस्याः सदस्यैः सह निरीक्षणार्थं, आदानप्रदानार्थं, साझेदारीार्थं च कार्ल्स्बर्ग्-नगरं गतवन्तः

वाङ्ग ली स्वभाषणे कार्ल्स्बर्ग् इत्यस्य हार्दिकस्वागतस्य कृते कृतज्ञतां प्रकटितवती, कार्ल्स्बर्ग्-कारखानस्य इतिहासस्य संस्कृतिस्य च उच्चा मान्यतां प्रकटितवती सा विशेषतया ध्यानस्य प्रमुखक्षेत्रद्वयस्य उल्लेखं कृतवती : एकः समाजस्य, कर्मचारिणां, उपभोक्तृणां च मध्ये कार्ल्स्बर्ग् इत्यस्य मान्यता, अपरः च ईएसजी-सम्बद्धाः शून्य-कार्बन-उत्सर्जन-लक्ष्याः

यदा मौटाई-कार्ल्स्बर्ग्-योः सामान्यतायाः विषये कथयति स्म तदा वाङ्ग ली इत्यनेन मद्यनिर्माणे द्वयोः कम्पनीयोः मिशनयोः सामान्यतायाः विषये बलं दत्तम् यत् "माओताई इत्यस्य मिशनं 'उच्चगुणवत्तायुक्तं जीवनं ब्रूज् कर्तुं' अस्ति, यदा तु कार्ल्स्बर्ग् 'जीवनस्य गुणवत्तां वर्धयितुं' प्रतिबद्धः अस्ति मजा'।" सा मौताई इत्यस्य "गुणवत्ता विश्वासः" - "गुणवत्ता जीवनस्य आत्मा" इति उद्धृत्य कार्ल्स्बर्ग् इत्यस्य "सुवर्णनियमस्य" विषये उच्चैः उक्तवती, यतः सा मन्यते यत् उभयत्र दीर्घकालीनवादस्य, तकनीकीगुणस्य च दृढतां मूर्तरूपं भवति

वाङ्ग ली उक्तवान्

शिल्पस्य भावनायाः विषये वाङ्ग ली इत्यनेन विशेषतया "उद्योगे समर्पणं, उत्कृष्टता, आनन्दः च" इति त्रयः बिन्दवः अग्रे स्थापिताः, तस्य मतं यत् एषा न केवलं उत्पादनस्य मौताई इत्यस्य मूलसंकल्पना अस्ति, अपितु द्वयोः कम्पनीयोः अनुसृता आध्यात्मिककोरः अपि अस्ति सा कार्ल्स्बर्ग्-कर्मचारिणां कम्पनीयाः उच्च-मान्यतायाः प्रशंसाम् अकरोत्, शिल्प-कौशलस्य निर्माणे, निष्पादने च मौटाई-इत्यनेन अपि उल्लेखनीयं परिणामं प्राप्तम् इति च अवदत्

तदतिरिक्तं वाङ्ग ली इत्यनेन अन्तर्राष्ट्रीयकरणस्य मौतई इत्यस्य प्रयत्नानाम्, आव्हानानां च विषये अपि उक्तम् । यद्यपि मौताई इत्यस्य उत्पादाः विश्वस्य ६० तः अधिकेभ्यः देशेभ्यः विक्रीताः सन्ति तथापि सा स्वीकृतवती यत् अन्तर्राष्ट्रीयकरणस्य दृष्ट्या मौताई इत्यस्याः अद्यापि दीर्घः मार्गः अस्ति तथा च कार्ल्स्बर्ग्, डायजेओ, पेर्नोड् रिकार्ड् इत्यादिभ्यः अन्तर्राष्ट्रीयप्रसिद्धेभ्यः मद्यकम्पनीभ्यः तत्क्षणमेव शिक्षितुं आवश्यकम् अस्ति।

स्वस्य भाषणस्य अन्ते वाङ्ग ली इत्यनेन स्थायिविकासाय मौतई इत्यस्य प्रतिबद्धतां पुनः उक्तवती । सा विशेषतया उल्लेखितवती यत् मौटाई इत्यनेन अस्मिन् वर्षे जूनमासे यूरोपीयफाउण्डेशन फ़ॉर् क्वालिटी मैनेजमेण्ट् (efqm) 7 डायमण्ड् पुरस्कारः प्राप्तः, चीनीय-उद्योगे प्रथमा कम्पनी अभवत् यया एतत् सम्मानं प्राप्तम्। तस्मिन् एव काले मौतैः "प्रेरणादायकः सांस्कृतिकः उत्कृष्टः उपलब्धिः" इति पुरस्कारः अपि प्राप्तवान् । "उपभोक्तृभिः, कर्मचारिभिः, समाजेन, भागिनैः च सह मिलित्वा स्थायिपारिस्थितिकीतन्त्रस्य निर्माणार्थं विजय-विजय-परिणामान् प्राप्तुं वयं आशास्महे।"

वाङ्ग ली तस्याः प्रतिनिधिमण्डलेन सह कार्ल्स्बर्ग्-निर्माणपङ्क्तिं गतवन्तः

अस्मिन् आदानप्रदानकार्यक्रमे शिल्पकलायां, स्थायिविकासे, वैश्वीकरणे च मौटाई-कार्ल्स्बर्ग्-योः साधारणदृष्टिः प्रदर्शिता, भविष्ये च द्वयोः वाइन-विशालकाययोः गहन-आदान-प्रदानस्य ठोस-आधारः स्थापितः