समाचारं

२७ वर्षीयः अन्तर्जाल-सेलिब्रिटी-फिटनेस-ब्लॉगरः डुबत्, अपरं "वन्यस्थानं" अपि दृष्टम् यत्र जनाः जनान् खादितुम् अर्हन्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के चोङ्गकिङ्ग्-नगरस्य नान्चुआन्-मण्डले २७ वर्षीयः सोशल मीडिया-सेलिब्रिटी-फिटनेस-ब्लॉगरः लियू-कैन्-इत्यस्य डुबकी मारितः ।

मीडिया-सञ्चारमाध्यमेषु उक्तं यत् सः यत्र मग्नः अभवत् तत् स्थानम् अस्तिअननुसन्धानं आकर्षणम् ।९ दिनाङ्के स्थानीयाधिकारिभ्यः संवाददातारः ज्ञातवन्तः यत् यत्र एषा घटना अभवत् तत्र क्षेत्रं सीलबद्धं कृत्वा पर्यटकानाम् प्रवेशः न भवति।

अन्तिमेषु वर्षेषु अनेकेषु स्थानेषु एतादृशाः घटनाः अभवन् यत्र "यात्रिकाः" बहिः "वन्यस्थानेषु" संकटग्रस्ताः सन्ति, यस्य परिणामेण बहवः क्षतिः अभवत्, सामाजिकचिन्ता च उत्पन्ना अनेके प्रकरणाः तत् दर्शयन्ति"वन्यदृश्यस्थानानां" प्राकृतिकवातावरणं जटिलं कठोरं च भवति, सुरक्षाप्रबन्धनसुविधानां अभावः, बहुविधजोखिमं च प्रच्छन्नं भवति ।

२७ वर्षीयः अन्तर्जालस्य प्रसिद्धः फिटनेस ब्लोगरः डुबत्

"वन्य" दृश्यस्थानं यत्र घटना अभवत्

६ सितम्बर् दिनाङ्के रात्रौ ९:४६ वादने लियू कैन् इत्यस्य खातेः "@六can(private message homepage account)" इति सन्देशः प्रकाशितः यत् लियू कैन् इत्यस्य निधनं २०२४ तमस्य वर्षस्य सितम्बरमासस्य ५ दिनाङ्के अभवत्, यतः सः २७ वर्षे डुबत्

९ दिनाङ्के प्रातःकाले संवाददातारः अन्तःस्थेभ्यः ज्ञातवन्तः यत् यत्र लियू कैन् डुबति स्म तत् स्थानं नान्चुआन्-मण्डलस्य टौडु-नगरस्य किआन्क्सिङ्ग्-ग्रामे "यिक्सिअन्टियन-कॅन्यन्" इति अविकसितं दर्शनीयं स्थलम् आसीत्

समाचारानुसारं किआनक्सिङ्ग् ग्रामे स्थितं "एकरेखा आकाशगङ्गा" चोङ्गकिङ्ग्-नगरस्य मुख्यनगरीयक्षेत्रात् प्रायः १५० किलोमीटर् दूरे अस्ति । कियानक्सिङ्ग् ग्रामे एकस्य बी एण्ड बी इत्यस्य स्वामिना पत्रकारैः उक्तं यत् ग्रामस्य प्राकृतिकं परिदृश्यं अतीव सुन्दरम् अस्ति। यदि भवान् ग्रामं गच्छति तर्हि अधः अगाधजले क्रीडितुं शिबिरं कर्तुं च अतीव आरामदायकम् अस्ति । परन्तु उपरि प्रवाहं न गन्तुं वा गङ्गा न गन्तुं शस्यते, विशेषतः "एकरेखा आकाशगङ्गा" उपरि, यत्र प्रस्तराः तीव्राः सन्ति, जलं च अत्यन्तं गभीरं भयङ्करं च भवति प्रमुखः अवदत्, .एतत् आकर्षणं अद्यापि न विकसितं, सुरक्षासुविधानां अभावेन सह "वन्य" आकर्षणम् अस्ति ।ग्रामं सर्वतः परिवेष्टयितुं न शक्यते, येन तस्य प्रबन्धनं दुष्करं भवति ।

किआनक्सिङ्ग् ग्रामस्य ग्रामवासी वाङ्गमहोदयः अवदत् यत् यदि भवान् कैन्यनिङ्ग् गन्तुं इच्छति तर्हि व्यावसायिकेन बहिः दलेन सह कार्यं कृत्वा सर्वं सुरक्षितं भवति इति सुनिश्चित्य उपकरणानि आनेतव्यानि।

"'xixiantian' इत्यस्य canyoning दूरं अल्पं नास्ति, तथा च गन्तुं न्यूनातिन्यूनं एकतः द्वौ घण्टाः यावत् समयः भवति, यः स्थानीयक्षेत्रे कैन्यनिंगस्य अनुभवं कृतवान्, एकः बहिः उत्साही qian zhong (छद्मनाम) पत्रकारैः सह अवदत् यत् ग्रीष्मर्तौ अपि कदा तापमानं अधिकं भवति, गङ्गायां जलस्य तापमानं अतीव न्यूनं भवति, केवलं दश डिग्री सेल्सियसात् अधिकं भवति यदि भवन्तः नदीपदयात्रासूटं धारयन्ति अपि। पूर्वं मया श्रुतं यत् केचन जनाः अन्धकारस्य अनन्तरं "एकरेखा आकाशगङ्गा" इति गङ्गायां प्रविश्य अन्ते सर्वाम् रात्रौ तस्मिन् फसन्ति स्म

कियान झोंगअनुशंसितं यत् स्थानीयसर्वकारेण यिक्सियान्टियन-गङ्गा इत्यादीनां अविकसितक्षेत्राणां प्रबन्धनं सुदृढं कृत्वा स्मरणचिह्नानि योजयितुं शक्यन्ते ।अव्यावसायिक आगन्तुकानां प्रवेशं निवारयन्तु।

६ दिनाङ्के अपराह्णे यत्र घटना अभवत् तस्मिन् स्थाने स्थितस्य अधिकारीणः संवाददाता ज्ञातवान् यत् यदा घटना अभवत् तदा स्थानीयपुलिसः प्रेषितः आसीत्। सम्प्रति "एकरेखा आकाशगङ्गा" इति क्षेत्रं स्थानीयक्षेत्रेण अवरुद्धं कृत्वा पर्यटकानाम् प्रवेशः निषिद्धः अस्ति ।

"गदमित्रम्" संकटे

अनेकाः क्षतिः

एतादृशेषु "वन्यदृश्यस्थानेषु" प्रथमप्रकरणात् एतत् दूरम् अस्ति ।

अस्मिन् वर्षे जूनमासे झेजियांग-प्रान्तस्य ताइझोउ-नगरस्य हुआङ्ग्यान्-मण्डलस्य युटौ-नगरस्य शिरेन्-गॉर्ज्-इत्यस्मिन् वन्यधारायां द्वौ यात्रासहचरौ जले पतित्वा सम्पर्कं त्यक्तवन्तौ अन्वेषण-उद्धारक्षेत्रे जटिलं प्राकृतिकं वातावरणं, तीव्रः भूभागः, द्रुतगतिना जलप्रवाहः च अस्ति, येन उद्धारकार्ये महतीः कष्टानि अभवन् सर्वाधिक-अन्वेषण-उद्धार-प्रयासानां अनन्तरं अन्ततः द्वौ अदृश्यौ यात्रिकौ प्राप्तौ, परन्तु तेषु महत्त्वपूर्णचिह्नानि नासीत् ।

समाचारानुसारं शिरेन्-गॉर्ज्-नगरं कदाचित् सशुल्क-दृश्यस्थानम् आसीत् ।इदानीं परित्यक्तः, २.परन्तु मार्गे पन्थाः, लटकनसेतुः, जलप्रपाताः इत्यादयः सन्ति इति कारणतः स्थानीयबाह्यवृत्ते "सुप्रसिद्धं चेक-इन-स्थानं" अभवत्