समाचारं

पारितक्षतिपूर्तिः n 2 1 dongfeng honda "2,000 जनानां परिच्छेदस्य" प्रतिक्रियां ददाति: चरणबद्धसमायोजनम्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यस्य अनुसारं १० सितम्बर् दिनाङ्के डोङ्गफेङ्ग होण्डा इत्यनेन अद्यतनसमाचारः प्रकाशितः यत् तेषां परिच्छेदानां विषये अद्यतनं समाचारं प्रकाशितम्।

कम्पनीयाः स्थायिसञ्चालनं सुनिश्चित्य विद्युत्रूपान्तरणस्य त्वरिततायै च डोङ्गफेङ्गहोण्डा उत्पादनक्षेत्रे कार्मिकदक्षतायां अधिकं सुधारं करोतिइदं कार्मिक-अनुकूलनं कम्पनीयाः सामरिक-परिवर्तनस्य चरणबद्ध-समायोजनम् अस्ति ।, वयं "जन-उन्मुख" निगम-दर्शनस्य पालनम् करिष्यामः, कर्मचारिणां इच्छासु पूर्णतया विचारं करिष्यामः, कानून-विनियमानाम् अनुरूपं उचितसमाधानं च निर्मास्यामः।

अद्यैव बहवः मीडियासंस्थाः अवदन् यत् डोङ्गफेङ्ग् होण्डा इत्यस्य प्रमुखाः परिच्छेदाः भवन्ति ।अपेक्षा अस्ति यत् प्रभावितकर्मचारिणां संख्या २००० यावत् भविष्यति, तथा च निष्कासितानां कर्मचारिणां कृते n+2+1 क्षतिपूर्तिः दीयते।

यतो हि क्षतिपूर्तिमानकः तुल्यकालिकरूपेण उच्चः अस्ति, अतः अस्याः क्षतिपूर्तिनीतेः अन्तर्गतं कोटानां कृते स्पर्धां कर्तुं कर्मचारिणः अपि पङ्क्तिं कृतवन्तः तस्मिन् एव काले परिच्छेदितकर्मचारिणां कृते विशेषविदाईसमारोहस्य छायाचित्रम् अपि अन्तर्जालमाध्यमेन प्रसारितम्, येन नेटिजनानाम् ध्यानं आकर्षितम्

अस्य कारणं यत् अस्य परिच्छेदस्य क्षतिपूर्तिः n+2+1 अस्ति, यत् "n+2" इति मानकक्षतिपूर्तिः अस्ति ।"n" सेवायाः वर्षाणां संख्यां प्रतिनिधियति, "2" मासद्वयस्य वेतनं, अतिरिक्तमासस्य बोनसं च निर्दिशति ।

यतो हि डोङ्गफेङ्ग होण्डा इत्यनेन पूर्वं कारखानम् स्थापितं, सामान्यतया तस्य कर्मचारिणां वरिष्ठता अधिका भवति, तथा च वरिष्ठतायाः वृद्ध्या सह मूलभूतवेतनं वर्धते प्रायः १० वर्षाणां सेवायुक्तानां कर्मचारिणां परिच्छेदक्षतिपूर्तिः २,००,००० युआन् अपि अतिक्रमयिष्यति

ज्ञातव्यं यत् अस्मिन् वर्षे जुलैमासे केचन विदेशमाध्यमाः तत् ज्ञापयन्ति स्महोण्डा चीनदेशे पेट्रोलवाहनस्य उत्पादनक्षमतायाः ३०% कटौतीं करिष्यति, कारसंस्थानद्वयं च बन्दं करिष्यति, यस्मिन् गुआङ्गकी होण्डा इत्यस्य ईंधननिर्माणपङ्क्तिः अन्तर्भवति ।

अस्य विषयस्य प्रतिक्रियारूपेण गुआङ्गकी होण्डा तथा डोङ्गफेङ्ग होण्डा इत्येतयोः प्रतिक्रियारूपेण उक्तं यत् सम्प्रति डोङ्गफेङ्ग होण्डा इत्यस्य त्रीणि वाहनकारखानानि सन्ति तथा च हुबेई-नगरस्य वुहान-नगरे एकः नूतनः ऊर्जा-कारखानः निर्माणाधीनः अस्ति नवम्बर २०२४.मासस्य कृते उत्पादनं स्थगितम् अस्ति,निर्माणाधीनः नूतनः ऊर्जाकारखानः २०२४ तमस्य वर्षस्य सितम्बरमासे आधिकारिकसञ्चालनस्य आरम्भं कर्तुं निश्चितः अस्ति, येन विद्युत्परिवर्तनस्य पूर्णतया प्रचारः भविष्यति