समाचारं

पाकिस्तानस्य मीडिया : चीन-आफ्रिका-सहकार्यं आफ्रिका-देशस्य “विउपनिवेशीकरणे” साहाय्यं करोति ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ७ सितम्बर् दिनाङ्के वृत्तान्तः५ सितम्बर् दिनाङ्के पाकिस्तानस्य "द नेशनल्" इत्यस्य जालपुटे "चीन-आफ्रिका-सम्बन्धः "नव-उपनिवेशवादः" इति शीर्षकेण लेखः प्रकाशितः, यः असलम-जावेद् इत्यनेन लिखितः । लेखस्य एकः अंशः यथा अस्ति ।
अन्तिमेषु दशकेषु चीन-आफ्रिका-देशयोः परस्परसम्मानस्य समर्थनस्य च आधारेण दृढं साझेदारी स्थापिता अस्ति । आधारभूतसंरचना, कृषिः, स्वास्थ्यसेवा, शिक्षा इत्यादिषु क्षेत्रेषु महत्त्वपूर्णसहकार्यस्य माध्यमेन एषः सम्बन्धः सुदृढः अभवत्, उत्तमं परिणामं च प्राप्तवान् अस्ति । २००९ तमे वर्षात् आफ्रिकादेशस्य बृहत्तमः द्विपक्षीयव्यापारसाझेदारः इति नाम्ना चीनस्य भूमिका अधिकाधिकं महत्त्वपूर्णा अभवत्, यतः बृहत्प्रमाणेन प्रत्यक्षविदेशीयनिवेशः चीन-आफ्रिका-देशस्य आर्थिकसम्बन्धं गभीरं कृतवान् चीन-आफ्रिका-सहकार्यं केवलं व्यापारे एव सीमितं नास्ति, अपितु डिजिटल-अन्तर्निर्मित-संरचना, प्रौद्योगिकी, सांस्कृतिक-आदान-प्रदानं च यावत् विस्तृतम् अस्ति ।
परन्तु केचन पाश्चात्त्यसमीक्षकाः प्रायः चीनदेशे "ऋणजालं" निर्माय "नव-उपनिवेश-रणनीतिं" कार्यान्वितं इति आरोपयन्ति । चीनस्य निवेशः अर्थशास्त्रे एव सीमितः नास्ति, अपितु सांस्कृतिकविनिमयः, डिजिटलमूलसंरचना, स्वास्थ्यपरिकल्पना च अन्तर्भवति, येन आफ्रिकादेशस्य आर्थिकपरिदृश्यस्य पुनः आकारः, प्रौद्योगिक्याः शिक्षायाः च विकासं प्रगतिः च प्रवर्धयितुं साहाय्यं भवति आफ्रिकादेशे चीनस्य चिकित्सासहकार्यं शिक्षापरियोजनानि च सर्वाणि दीर्घकालीनविकासे केन्द्रीकृतानि सन्ति । एषा बहुपक्षीयसङ्गतिः साधारणहितैः लक्ष्यैः च मूलभूतं सामरिकसाझेदारीम् प्रतिबिम्बयति, येन चीनदेशः आफ्रिकादेशस्य निरन्तरविकासे प्रमुखभूमिकां निर्वहति।
चीनदेशः स्वस्य इतिहासे कदापि आफ्रिकादेशे उपनिवेशं न कृतवान् सैन्यरूपेण वा आक्रमणं न कृतवान् । आफ्रिकादेशस्य कार्येषु चीनस्य सहभागिता परस्परलाभस्य आधारेण भवति तथा च आधारभूतसंरचना, स्वास्थ्यसेवा, शिक्षा इत्यादिषु क्षेत्रेषु पर्याप्तं आर्थिकं तकनीकीं च समर्थनं प्रदातुं केन्द्रितम् अस्ति एषः सहकारीप्रयासः पूर्वं केषाञ्चन देशानाम् औपनिवेशिकप्रथानां तीक्ष्णविपरीतः अस्ति तथा च परस्परसम्मानस्य साधारणहितस्य च आधारेण चीन-आफ्रिका-साझेदारीम् प्रकाशयति |. एषा विजय-विजय-साझेदारी आफ्रिका-देशस्य विउपनिवेशीकरणे विकासे च महत्त्वपूर्णं योगदानं दत्तवती अस्ति ।
२०१३ तमे वर्षे यदा “बेल्ट् एण्ड् रोड्” इति उपक्रमस्य प्रस्तावः अभवत् तदा आरभ्य चीनीयनिजीउद्यमानां सक्रियभागित्वात् आफ्रिकादेशः बहु लाभं प्राप्तवान् । एतेषां उद्यमानाम् साझीकृतभविष्ययुक्तस्य चीन-आफ्रिका-समुदायस्य निर्माणे, आफ्रिका-देशस्य विकासस्य प्रवर्धने च महत्त्वपूर्णा भूमिका अस्ति । आफ्रिकादेशे चीनस्य आधारभूतसंरचनानिर्माणं न केवलं आफ्रिकादेशस्य आर्थिकसंभावनानां वर्धनं करोति, अपितु क्षेत्रीयसंपर्कस्य अपि महतीं प्रवर्धनं करोति । एते आधारभूतसंरचनाः सम्पूर्णे महाद्वीपे निरन्तरविकासस्य एकीकरणस्य च आधारं प्रददति । यथा यथा आफ्रिकादेशानां नेतारः शिखरसम्मेलनार्थं बीजिंगनगरे समागच्छन्ति तथा चीन-आफ्रिका-साझेदारी-विकासस्य प्रक्षेपवक्रं चिन्तनीयम् अस्ति ।
चीन-आफ्रिका-सहकार्यस्य मञ्चः चीन-आफ्रिका-सम्बन्धानां महत्त्वपूर्णः स्तम्भः अस्ति, चीन-आफ्रिका-नीतीनां विकासस्य, सहकार्यस्य च सदैव नेतृत्वं कृतवान् अस्ति
चीनदेशेन व्यापारविनिमयं, संपर्कं च प्रवर्धयन्ति इति सहकार्यपरियोजनासु ध्यानं दत्त्वा आफ्रिकादेशस्य विकासाय स्वस्य प्रतिबद्धतां प्रदर्शितवती अस्ति। चीनस्य वर्तमानसमर्थनं सहकार्यस्य भावनां मूर्तरूपं ददाति, जीर्ण-नव-उपनिवेश-अवधारणायाः सर्वथा भिन्नम् अस्ति, अन्तर्राष्ट्रीय-सम्बन्धेषु चीनस्य दूरदृष्टिम् अपि प्रकाशयति |. (संकलित/हु गुआन्घे) २.
प्रतिवेदन/प्रतिक्रिया