समाचारं

"micro feature·society and life" ऑस्ट्रेलिया-देशे सामाजिकमाध्यम-उपयोक्तृणां न्यूनतम-आयु-सीमा निर्धारयितुं योजना अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[सिन्हुआ न्यूज एजेन्सी सूक्ष्म-विशेषता] ऑस्ट्रेलिया-देशस्य प्रधानमन्त्री एन्थोनी अल्बानेस् इत्यनेन १० दिनाङ्के उक्तं यत् नाबालिगानां कृते न्यूनतमा आयुःसीमा निर्धारिता भविष्यति यत् ते स्वस्य इलेक्ट्रॉनिक-उत्पादानाम् उपरि स्थापयितुं "फुटबॉल-क्षेत्रं प्रति प्रत्यागन्तुं" च प्रोत्साहयितुं सामाजिक-माध्यमानां उपयोगं कुर्वन्ति |.
तस्मिन् दिने आस्ट्रेलिया-प्रसारणनिगमस्य कार्यक्रमे अल्बानीजः अवदत् यत् अस्मिन् वर्षे अन्ते यावत् नाबालिगानां कृते सामाजिकमाध्यमानां उपयोगाय न्यूनतमं आयुः निर्धारयितुं प्रासंगिकविधानं प्रवर्तयिष्यते। विशिष्टा निम्नवयोसीमा अद्यापि चर्चा क्रियते, परन्तु तस्याः आयुः १४ तः १६ वर्षाणां मध्ये भविष्यति इति अपेक्षा अस्ति । आगामिषु मासेषु प्रासंगिकाः अधिकारिणः सामाजिकमाध्यमप्रयोक्तृणां कृते आयुःसत्यापनस्य परीक्षणं आरभेत।
अल्बानीजः चिन्तितः अस्ति यत् बालकाः सामाजिकमाध्यमानां उपयोगं कुर्वन्तः हानिकारकसामग्रीणां सम्मुखीभवन्ति, साइबर-उत्पीडनस्य च सामना कर्तुं शक्नुवन्ति: “अहम् आशासे यत् बालकाः स्वस्य विविधानि (इलेक्ट्रॉनिक) उत्पादनानि स्थापयित्वा फुटबॉल-क्षेत्रं, तरणकुण्डं, टेनिस-क्रीडाङ्गणं च गन्तुं शक्नुवन्ति इति आशासे ते सह संवादं कर्तुं शक्नुवन्ति वास्तविकजनाः” इति ।
आस्ट्रेलिया-प्रसारणनिगमस्य अनुसारं बालकान् सामाजिकमाध्यमात् दूरं स्थापयितुं आस्ट्रेलिया-देशस्य प्रमुखराजनैतिकदलानां सामान्यः प्रस्तावः अस्ति, अस्मिन् विषये सत्ताधारीविपक्षदलौ च सहमतिः कर्तुं प्रयतन्ते दक्षिण-ऑस्ट्रेलिया-सर्वकारेण अस्मिन् सप्ताहे प्रस्तावः कृतः यत् सामाजिक-माध्यम-कम्पनयः १३ वर्षाणि अपि च न्यूनानि नाबालिकानां सामाजिक-माध्यमानां उपयोगे प्रतिबन्धं कर्तुं बाध्यन्ते, अन्यथा तेषां दण्डः भविष्यति। (अन्त) (युआन युआन) २.
प्रतिवेदन/प्रतिक्रिया