समाचारं

अमेरिकीमाध्यमाः : “जनसांख्यिकीयलाभांशस्य” साक्षात्कारे भारते बहवः बाधाः सन्ति ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाकिस्ताने ग्लोबल टाइम्सस्य विशेषसम्वादकः याओ जिओ ग्लोबल टाइम्सस्य संवाददाता चेन् जिशुआई] भारतीयमानवविकाससंस्थायाः अद्यतनप्रतिवेदने ज्ञायते यत् भारतस्य कुलकार्यवयोवृद्धजनसंख्या २०३६ तमे वर्षे चरमपर्यन्तं गमिष्यति ततः न्यूनतां प्राप्स्यति, येन भारतस्य आरम्भः भवति इति सूचितं भवति एकः “जनसांख्यिकीयलाभांशः” अन्तिमः खिडकीकालः । ब्लूमबर्ग् इत्यनेन उक्तं यत् भारतं जनसांख्यिकीयलाभांशं प्राप्तुम् इच्छति चेत् विविधानि जोखिमानि सम्मुखीभवति।

आँकडा-नक्शा : २०२४ तमस्य वर्षस्य जनवरीमासे औद्योगिकप्रशिक्षणमहाविद्यालयेषु भारतीयाः श्रमिकाः रोजगारं प्राप्तुं एकत्रिताः आसन् । (दृश्य चीन) २.

भारतीयमानवविकाससंस्थायाः कथनमस्ति यत् यथा यथा भारतस्य जनसंख्यायां युवानां बालकानां च अनुपातः न्यूनः भवति तथा तथा जनसंख्यासंरचना परिवर्तयितुं आरभते, क्रमेण च "पिरामिड-आकारस्य" "धुरी-आकारस्य" परिवर्तनं भवति अपेक्षा अस्ति यत् २०३६ तमे वर्षे भारतस्य १५% जनसंख्या ६० वर्षाणाम् अधिका भविष्यति, तदनन्तरं च एषः अनुपातः तीव्रगत्या वर्धते । तावत्पर्यन्तं भारतीयसमाजः पर्याप्तसम्पदां सञ्चयं विना वृद्धावस्थायां प्रवेशं कर्तुं शक्नोति ।

ब्लूमबर्ग् इत्यनेन उक्तं यत् यदि भारतं स्वस्य मानवीयक्षमताम् अवगन्तुं इच्छति तर्हि महिलाश्रमिकाणां विरुद्धं भेदभावं न्यूनीकर्तुं अधिकान् जनान् औपचारिककार्यक्षेत्रे प्रवेशं कर्तुं च येषां आव्हानानां निवारणं कर्तव्यम् अस्ति। तथ्याङ्कानि दर्शयन्ति यत् मार्चमासपर्यन्तं भारतस्य समग्ररूपेण बेरोजगारीदरः वर्षस्य ८.०५% आसीत्, यत् पूर्वस्य १२ मासेषु ७.५६% आसीत् । २० तः २४ वयसः मध्ये अयं अनुपातः ४२.८% आसीत् । न्यूयॉर्कनगरस्य सिराक्यूजविश्वविद्यालये अर्थशास्त्रस्य प्राध्यापकः देवशीषमित्रः अवदत् यत् "यदि श्रमशक्तिसङ्ख्यायाः विपण्यमागधस्य च अन्तरं सम्यक् न निबद्धं भवति तर्हि जनसांख्यिकीयलाभांशः सहजतया जनसांख्यिकीयशापः भवितुम् अर्हति

फुडान विश्वविद्यालयस्य दक्षिण एशिया शोधकेन्द्रस्य सहायकशोधकः ज़ी चाओ ८ दिनाङ्के ग्लोबल टाइम्स् संवाददातारं प्रति अवदत् यत् भारतीयप्रधानमन्त्री मोदी कार्यभारं स्वीकृत्य युवानां बेरोजगारीदरः उच्चः एव अस्ति यतोहि युवानां शिक्षास्तरः श्रमकौशलः च न अभवत् समये एव सुधारः कृतः। पूर्वं भारतस्य राष्ट्रियसम्पदाः उच्चप्रौद्योगिकोद्योगानाम् प्रति अत्यधिकं झुकावः आसन्, येन भारतस्य जनसांख्यिकीयसंरचनायाः लक्षणैः सह सङ्गतिः नासीत्, जनसांख्यिकीयलाभांशस्य भूमिकां कर्तुं कठिनं भवति स्म ब्लूमबर्ग् इत्यनेन एतदपि उक्तं यत् भारतेन पर्यटनं स्वास्थ्यसेवा इत्यादीनां श्रमप्रधानानाम् उद्योगानां प्राथमिकता करणीयम्, तथा च रोजगारं वर्धयितुं उत्पादनसम्बद्धानां प्रोत्साहनकार्यक्रमानाम् विस्तारः करणीयः।

सम्प्रति भारतं राष्ट्रियशिक्षायां निवेशं वर्धयति। उच्चशिक्षायाः नामाङ्कनस्य संख्या ४३ मिलियनं यावत् अभवत्, यत् २०१४ तमे वर्षे २६.५% वृद्धिः अभवत् । स्वातन्त्र्यदिवसस्य भाषणे मोदी उक्तवान् यत् भारतस्य परिवहनस्य आधारभूतसंरचनायाः उन्नयनं भारतस्य जनसांख्यिकीयलाभानां सदुपयोगं च विशेषतया युवानां कृते अधिकानि रोजगारस्थानानि सृजति इति सर्वकारस्य महत्त्वपूर्णं कार्यम् अस्ति।

परन्तु एतावता कार्यस्थानानां निर्माणं कठिनम् अस्ति। ब्लूमबर्ग् इत्यस्य मतं यत् २०२४ तमस्य वर्षस्य निर्वाचनकाले मोदी-नेतृत्वेन भारतीयजनतापक्षस्य दुर्बलप्रदर्शनस्य कारणात् सर्वकारेण रोजगारस्य प्रवर्धनार्थं लाभप्रदाः केचन निवेशाः जनानां कृते प्रदत्तानां नीतिलाभानां कृते स्थानान्तरितुं प्रवृत्ताः भवितुम् अर्हन्ति, येन अधिकं भविष्यति प्रभावित भारत के रोजगार दर प्रवर्धन।