समाचारं

शिक्षाविदां भावनां अग्रे नेतुम् अभ्यासं च कुर्वन्तु तथा च नैतिक अखण्डतां निर्माय जनान् संवर्धयन् "बृहत्पुरुषः" भवितुम् प्रयतध्वम्।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नोबुनागा होशी इत्यनेन शिक्षकस्य समीपं गत्वा शोकं प्रकटयितुं सूचितम्
शिक्षाविदां भावनां अग्रे कृत्वा अभ्यासं कुर्वन्तु
नैतिक अखण्डतां निर्माय जनान् संवर्धयति "बृहत्पुरुषः" भवितुम् प्रयतस्व
चौराहबिन्दुः आड़ू-प्लम-पूर्णः अस्ति, वसन्तप्रकाशः सर्वत्र अस्ति । 40 तमे शिक्षकदिवसस्य अवसरे प्रान्तीयदलसमितेः सचिवः नोबुनागा होशी नानजिंग जियाङ्गनिङ्ग वरिष्ठ उच्चविद्यालयस्य जिनलिंग उच्चव्यावसायिकतकनीकीविद्यालयस्य च भ्रमणं कृत्वा अग्रपङ्क्तिसंकायस्य कर्मचारिणां च भ्रमणं कृत्वा शोकसंवेदनां प्रकटितवान् समितिः तथा प्रान्तीयसर्वकारः, सः प्रान्ते सर्वेभ्यः शिक्षकेभ्यः शिक्षाकर्मचारिभ्यः च हार्दिकं आभारं प्रकटितवान् अहं अवकाशदिवसस्य अभिनन्दनानि, उच्चसम्मानं च प्रसारयामि।
लसत् कर्पूरवृक्षाः, जिन्कगोवृक्षाः च फलं ददति, शरदऋतुस्य आरम्भे जियाङ्गनिङ्ग उच्चविद्यालयः नेत्रेभ्यः भोजः भवति । २०११ तमस्य वर्षस्य अक्टोबर्-मासे उद्घाटनात् आरभ्य जियाङ्गनिङ्ग-उच्चविद्यालयस्य किङ्ग्हाई-हैनान्-प्रान्तस्य जातीयवर्गे १४ छात्राः नामाङ्किताः सन्ति । नोबुनागा होशी इत्यनेन परिसरस्य वातावरणस्य निरीक्षणं कृत्वा विद्यालयस्य संचालनस्य विषये "किन्घाई वर्गस्य" छात्राणां प्रशिक्षणस्य च विषये विस्तरेण ज्ञातम्। वरिष्ठ उच्चविद्यालयस्य प्रथमा (२५) कक्षायां नूतनाः "किन्घाई कक्षा" छात्राः सरलाः सूर्य्यमयश्च सन्ति, चीनीयपठनवर्गं च गृह्णन्ति। नोबुनागा होशी कक्षायां गत्वा शिक्षकैः छात्रैः च सह संवादं कृत्वा छात्राणां अध्ययनस्य जीवनस्य च स्थितिविषये चिन्तया पृष्टवान्। छात्राः अवदन् यत् ते नानजिंग्-नगरे प्रायः एकमासं यावत् सन्ति शिक्षकाः मैत्रीपूर्णाः सन्ति, विद्यालयस्य वातावरणं च अतीव उत्तमम् अस्ति। नोबुनागासेई अतीव प्रसन्नः आसीत् यत् सर्वे शिक्षणस्य जीवनस्य च महत्त्वपूर्णपदे सन्ति, अस्माभिः समयं पोषयितव्यं, कठिनतया अध्ययनं कर्तव्यं, नैतिकतया, बौद्धिकतया, शारीरिकतया, कलात्मकतया, शारीरिकतया च विकासः करणीयः, भविष्ये च मातृभूमिस्य उत्तमसेवा करणीयम्, अस्माकं गृहनगरस्य निर्माणं च कर्तव्यम् .
"किन्घाई वर्ग" छात्राणां वृद्धि-फोटो-एल्बमानि अध्ययन-टिप्पण्यानि च जियांग्निङ्ग-उच्चविद्यालयस्य प्रशासनिकभवनस्य लॉबी-मध्ये प्रदर्शितानि सन्ति । नोबुनागा तेषां माध्यमेन एकैकं पठितवान्, नानजिंग्-नगरस्य, हैनान्-प्रान्तस्य च शिक्षकप्रतिनिधिभिः सह सौहार्दपूर्णं वार्तालापं कृतवान् सः विद्यालयस्य परिचर्या-क्रियाकलापानाम् यथा दलस्य सदस्यता-सम्बद्धता, शिक्षक-छात्र-युग्मनम्, स्थले गृह-भ्रमणं च इति प्रशंसाम् अकरोत् सः अवदत् यत् शिक्षा एकः नैतिकः राजनैतिकः च परियोजना अस्ति या वर्तमानस्य सेवां करोति, पूर्वपश्चिमयोः मध्ये सहकार्यस्य, प्रतिरूपसमर्थनस्य च सुदृढीकरणस्य महत्त्वपूर्णः भागः अस्ति। जातीयवर्गेषु छात्राणां संवर्धनार्थं अधिकसमयस्य ऊर्जायाः च आवश्यकता भवति, अपि च असामान्यं सिद्धिभावः अपि प्राप्यते । आशासे यत् युवानां शिक्षणस्य कार्यं अधिकं ठोसम् अधिकं प्रभावी च कर्तुं सर्वे उत्तरदायित्वं भावः च गृह्णन्ति, बालस्वप्नानां प्रकाशनार्थं च ज्ञानस्य उपयोगं करिष्यन्ति। जातीयवर्गेषु छात्राः बहुमुखीः सन्ति इति ज्ञात्वा कलामहोत्सवेषु क्रीडाकार्यक्रमेषु च उत्तमं प्रदर्शनं कृतवन्तः इति ज्ञात्वा नोबुनागा होशी इत्यनेन विद्यालये आग्रहः कृतः यत् सः विशेषपाठ्यक्रमं प्रदातुं स्थानीयपरिस्थित्यानुसारं विशेषक्रियाकलापानाम् आयोजनं च करोतु, येन सर्वेषां जातीयसमूहानां छात्राः उष्णतां अनुभवितुं शक्नुवन्ति चीनीराष्ट्रस्य परिवारः अन्तरक्रियां कुर्वन्, संवादं कुर्वन्, मिश्रणं च कुर्वन्।
चीन-तिब्बती-व्यावसायिकशिक्षासहकार्यं कर्तुं प्रान्ते प्रथमः विद्यालयः इति नाम्ना जिन्लिंग् उच्चव्यावसायिक-तकनीकी-विद्यालयः तिब्बती-परियोजना-वर्गं उद्घाटयितुं वाहन-निर्मातृभिः सह सहकार्यं कृतवान् नोबुनागा होशी व्यावहारिकप्रशिक्षणवर्गस्य अवलोकनार्थं प्रशिक्षकैः तिब्बतीछात्रैः च सह संवादं कर्तुं विद्यालयस्य वाहनप्रौद्योगिकीविभागे आगतः। छात्राः अवदन् यत् नानजिङ्गनगरे वर्षत्रयं यावत् अध्ययनं कृत्वा तेषां बहु लाभः अभवत् तथा च शिक्षकैः सहपाठिभ्यः च परिचर्या, परिचर्या च प्राप्ता, स्नातकपदवीं प्राप्त्वा ते स्वगृहनगरस्य निर्माणार्थं पुनः गमिष्यन्ति। नोबुनागा स्टार इत्यनेन तेषां शिक्षणं अनुप्रयोगेन सह संयोजनं कृत्वा स्वकौशलस्य निरन्तरं सुधारः कृतः तस्मिन् एव काले ते जियांग्सु-नगरे अध्ययनात् प्राप्तान् अनुभवान् लाभान् च अधिकमित्रेभ्यः अवदन्, येन सर्वेषां कौशलं ज्ञातुं स्वप्रतिभां वर्धयितुं च प्रोत्साहनं भवति जिनलिंग् व्यावसायिकविद्यालयेन तिब्बतीछात्राणां कृते राष्ट्रियध्वजवर्गः, विविधसामाजिकप्रथाः विषयगतक्रियाकलापाः च कर्तुं साहित्यिककलाक्लबः च स्थापितः अस्ति नोबुनागा होशी इत्यनेन दर्शितं यत् चीनीयराष्ट्रस्य समुदायस्य दृढभावनानिर्माणं वैचारिकराजनैतिकपाठ्यक्रमानाम् केन्द्रबिन्दुः भवितुम् अर्हति, सर्वेषां जातीयसमूहानां छात्राणां हृदयं निकटतया संयोजयितुं, चीनीयशैल्या आधुनिकीकरणस्य उन्नतये योगदानं दातुं च। जिनलिंग एकेडमी फलशाककीर्तनानि, चायजलपानं, पेस्ट्री इत्यादीनि, तथैव शिक्षकैः छात्रैः च संयुक्तरूपेण निर्मिताः पुरस्कारविजेताः इमेज डिजाइनकार्यं प्रदर्शितवन्तः नोबुनागा स्टार इत्यनेन विद्यालयस्य शिक्षापद्धतीनां गहनप्रगतेः, विद्यालयसञ्चालनस्य आदर्शसुधारस्य च पुष्टिः कृता, तथा च छात्राणां रोजगारस्य उद्यमशीलतायाश्च क्षमतायां सुधारः कृतः, सः आशां कृतवान् यत् उद्योगस्य शिक्षायाः च एकीकरणं, विद्यालय-उद्यम-सहकार्यं, निरन्तरं उच्चगुणवत्तायाः संवर्धनं भविष्यति तकनीकी-तकनीकी-प्रतिभाः, कुशलशिल्पिनः महान् शिल्पिनः च सृज्यन्ते ।
विद्यालयसञ्चालनस्य दीर्घकालीनव्यवहारे जिनलिंग् व्यावसायिकविद्यालये उत्कृष्टशिक्षकाणां समूहः उद्भूतः अस्ति । केचन १० वर्षाणाम् अधिकं यावत् क्रमशः तिब्बतीवर्गशिक्षकरूपेण कार्यं कृतवन्तः, केचन छात्रान् स्वदेशीयविदेशीयकौशलस्पर्धासु उत्तमं परिणामं प्राप्तुं मार्गदर्शनं कृतवन्तः, केचन च राष्ट्रियशिक्षणसाधनापुरस्कारं प्राप्तवन्तः नोबुनागा होशी केषाञ्चन शिक्षकप्रतिनिधिनां दर्शनं कृत्वा सर्वेषां परिश्रमस्य समर्पणस्य च धन्यवादं कृतवान्। सः दर्शितवान् यत् चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमित्याः तृतीयपूर्णसत्रे शैक्षिकविज्ञानप्रौद्योगिकीप्रतिभाव्यवस्थायाः तन्त्राणां च एकीकृतसुधारस्य समन्वयस्य प्रवर्धनस्य च प्रमुखव्यवस्थाः कृताः नूतनयात्रायां शिक्षायाः महती दायित्वम् अस्ति तथा शिक्षकानां गौरवपूर्णं मिशनं भवति। आशासे यत् सर्वे स्व आदर्शान् विश्वासान् च सुदृढां करिष्यन्ति, नैतिकभावनाः संवर्धयिष्यन्ति, जनान् शिक्षितुं प्रज्ञां संवर्धयिष्यन्ति, परोपकारस्य च परिश्रमेण संवर्धयिष्यन्ति, छात्राणां वृद्ध्यर्थं उत्तमः "मार्गदर्शकः" भविष्यन्ति, गुणसंवर्धनं कुर्वन् "बृहत् सज्जनः" भवितुम् प्रयतन्ते च जनान् च संवर्धयति।
सर्वेक्षणकाले नोबुनागासेइ इत्यनेन शिक्षायाः सुदृढीकरणाय प्रथमं शिक्षकान् सुदृढं कर्तव्यमिति बोधितम्। प्रान्ते सर्वेषु स्तरेषु दलसमित्याः सर्वकाराश्च केन्द्रसर्वकारस्य निर्णयान् व्यवस्थां च अन्तःकरणेन कार्यान्वितुं, नूतनयुगे उच्चगुणवत्तायुक्तव्यावसायिकशिक्षकाणां दलस्य निर्माणं सुदृढं कर्तुं, शिक्षकाणां सम्मानस्य, शिक्षायाः मूल्याङ्कनस्य च उत्तमं वातावरणं निर्मातव्यम् |. सर्वेषु स्तरेषु, सर्वेषु प्रकारेषु च विद्यालयेषु शिक्षकाणां पूर्णतया परिचर्या करणीयम्, तेषां विकासस्य पूर्णतया समर्थनं करणीयम्।
प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यः नानजिंगनगरपालिकदलसमितेः सचिवः च हान लिमिंग्, प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यः प्रान्तीयदलसमितेः महासचिवः च चू योन्होङ्गः, उपराज्यपालः झाओ यान् च अपि गत्वा शोकं प्रकटितवान्।
xinhua daily·चराहे संवाददाता huang wei/wu sheng द्वारा लिखित/photographed by
प्रतिवेदन/प्रतिक्रिया