समाचारं

"वयं फेन्सिंग् स्पर्धायां भागं ग्रहीतुं लाओशान् आगमिष्यामः" - रक्षकः विजेता अवदत्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीय-अनलाईन-समाचारः : सितम्बर्-मासस्य ७ दिनाङ्कात् ८ दिनाङ्कपर्यन्तं २०२४ तमस्य वर्षस्य लाओशान-फेन्सिङ्ग-ओपन-शरद-प्रतियोगिता बीजिंग-लाओशान्-वेलोड्रोम्-इत्यत्र सफलतया आयोजिता अस्मिन् वर्षे द्वितीयवारं अपि अस्ति यत् जूनमासस्य अन्ते २०२४ तमस्य वर्षस्य लाओशान् फेन्सिङ्ग् ओपन-क्रीडायाः अनन्तरं बीजिंग-नगरस्य लाओशान्-नगरे फेन्सिङ्ग-क्रीडायाः आनन्दं साझां कर्तुं बहवः युवानः फेन्सर्-क्रीडकाः एकत्रिताः सन्ति
विगतवर्षद्वये चीनीय-फेन्सिङ्ग-सङ्घस्य प्रमाणित-कार्यक्रमः लाओशान्-फेन्सिङ्ग-ओपन-इत्यत्र बीजिंग-नगरे अपि च देशे सर्वत्र अपि अनेके फेन्सिङ्ग-किशोराः भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः स्पर्धायां बहुवारं। २०२४ तमे वर्षे लाओशान-फेन्सिङ्ग-ओपन-शरद-प्रतियोगितायां पूर्वस्पर्धायाः सप्त-विजेतारः फेन्सिङ्ग-प्रेमेण पुनः स्पर्धां कर्तुं लाओशान्-नगरम् आगतवन्तः
क्रीडायाः समये गुओ तिआङ्गे (दक्षिणे)
शङ्घाईतः गुओ तिआङ्गे तृतीयवारं प्रतियोगितायां भागं ग्रहीतुं लाओशाननगरम् आगतः गतवर्षस्य अगस्तमासे व्यक्तिगतरूपेण शीर्षदर्जने भवितुं आरभ्य अन्तिमव्यक्तिगतप्रतियोगितायां विजयं प्राप्तवान्, ततः अस्मिन् स्पर्धायां पुरुषाणां u12 व्यक्तिगतविजेतृत्वस्य सफलतया रक्षणं कर्तुं शक्नोति वक्तुं शक्यते यत् लाओशान् फेन्सिंग् जनसामान्यस्य कृते उद्घाटितम् अस्ति। स्वस्य त्रयाणां सहभागितायाः अनुभवानां विषये वदन् गुओ तिआङ्गे अवदत् यत् सः मन्यते यत् प्रतियोगितायाः आयोजनं श्रेष्ठं भवति, सहभागितायाः अनुभवः च उत्तमः भविष्यति "इदं स्थलं अतीव विशालं, प्रतियोगितायाः प्रवाहः अपि अतीव उत्तमः अस्ति। इदम् अत्र क्रीडितुं अतीव सहजः अस्ति। अग्रिमे समये पुनः करिष्यामि।" अहं स्पर्धां कर्तुं लाओशान् आगमिष्यामि।”
u8 पुरुषाणां epee विजेता सन हाओबो चतुर्थवारं स्पर्धां कर्तुं लाओशान्-नगरम् आगतः , यत् तस्य अपि सहायकं भवति पुनः चॅम्पियनशिपं जित्वा, "अहं गतवारं लाओशान्-नगरे प्रथमस्थानं प्राप्तवान्, अस्मिन् समये च अधिकं आत्मविश्वासः अस्मि!"
क्रीडायाः समये झाङ्ग जियु (दक्षिणे)
जूनमासे u10 महिला हेवीवेट् चॅम्पियनशिपं जित्वा आगामिवर्षे u12 वर्गे पदोन्नतिः भविष्यति अस्मिन् समये यदा सा लाओशान् आगता तदा सा u12 महिला हेवीवेट् प्रतियोगितायाः कृते पूर्वमेव पञ्जीकरणं कर्तुं चितवती अग्रिमः u12 महिला हेवीवेट् वर्गे, झाङ्ग जियुः अवदत् यत् सा u10 स्पर्धायां क्रीडति स्म ते सर्वे शीर्षेषु कतिपयेषु सन्ति, तथा च समूहे पदोन्नतः भवतः सशक्तविरोधिनां सामना कर्तुं साहाय्यं करिष्यति, यत् सुधारयितुम् अपि अधिकं सहायकं भविष्यति भवतः स्तरः। स्पर्धायां भागं ग्रहीतुं पदोन्नता झाङ्ग ज़ियुः अस्मिन् समये अण्डर-१२ महिलाभारवर्गे पञ्चमस्थानं प्राप्तवान्, परन्तु सा अपि उत्तमं मानसिकतां धारयति स्म यत् - "अण्डर-१२ मध्ये अहं कनिष्ठतमः अस्मि, अहं च हारयितुम् अर्हति" इति . यदि अहं विजयं प्राप्तुं शक्नोमि it’s earned.”
प्रतियोगितायां भागं ग्रहीतुं पदोन्नतिः अपि अस्ति लिन् झिक्सु, या गतप्रतियोगितायां u8 महिलानां पन्नी व्यक्तिगतविजेतृत्वं प्राप्तवती स्वसन्ततिं चुनौतीं स्वीकुर्वितुं तेषां मातापितरौ u10 समूहे भागं ग्रहीतुं चयनं कृतवन्तः यद्यपि परिणामाः आदर्शाः न आसन् , लिन् झीक्सु इत्यनेन उक्तं यत् अस्मिन् स्पर्धायां सा अनेकानि आव्हानानि सम्मुखीकृतवती यत् मम कृते बलिष्ठाः प्रतिद्वन्द्विनः अपि एकं आव्हानं भवन्ति अहं आशासे यत् अहं प्रत्येकं लाओशान् स्पर्धायां मम प्रतिद्वन्द्वीभ्यः किमपि प्राप्तुं शक्नोमि।
यू पुरुषस्य पन्नीयां लियू बिन्वेइ इत्यनेन व्यक्तिगतं कांस्यपदकं, दलस्य रजतपदकं च प्राप्तम्
यद्यपि त्रयः युवानः क्रीडकाः, u8 पुरुषस्य पन्नी इत्यस्य रक्षकविजेता माओ सिहानः, u8 महिलानां पन्नी इत्यस्य रक्षकविजेता li wantong, u8 पुरुषस्य पन्नी इत्यस्य रक्षकविजेता liu binwei च अस्मिन् स्पर्धायां चॅम्पियनशिपं प्राप्तुं असफलाः अभवन्, तथापि ते रजत-कांस्यपदकानि अपि प्राप्तवन्तः । त्रयाणां बालकानां मातापितरः सर्वे प्रतियोगितायाः आयोजनस्य पुष्टिं कृतवन्तः ते अवदन् यत् आयोजनस्य प्रक्रिया अधिकाधिकं परिपक्वा भवति तथा च सम्पर्कः अतीव कठिनः अस्ति अग्रिमे समये प्रतियोगितायां भागं ग्रहीतुं लाओशान् प्रति।
२०२४ तमे वर्षे लाओशान-फेन्सिङ्ग-ओपन-शरद-प्रतियोगिता-आयोजक-समित्याः कर्मचारिणः आशां प्रकटितवन्तः यत् एथलीट्-जनाः प्रतियोगितायां निरन्तरं भागं ग्रहीतुं शक्नुवन्ति तथा च फेन्सिङ्ग-क्रीडायाः निरन्तर-विकासस्य प्रचारं कर्तुं शक्नुवन्ति | the open competition, अग्रिमे समये मिलित्वा।
स्रोतः चीन केन्द्रीयरेडियो दूरदर्शन अन्तर्राष्ट्रीय ऑनलाइन
प्रतिवेदन/प्रतिक्रिया