समाचारं

रूसीमाध्यमाः : जखारोवा इत्यनेन उक्तं यत् केचन देशाः अमेरिकादेशस्य “उत्तेजनैः” क्लान्ताः इति कारणेन ब्रिक्स-सहकार-तन्त्रे सम्मिलितुं इच्छन्ति ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global network report trainee reporter liu boyang] ८ दिनाङ्के tass समाचारसंस्थायाः प्रतिवेदनानुसारं रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा इत्यनेन मीडियासहसाक्षात्कारे उक्तं यत् केचन देशाः ब्रिक्ससहकार्यतन्त्रे सम्मिलितुं इच्छन्ति यतोहि ते "उत्तेजनैः" क्लान्ताः सन्ति " of the united states. , while america looked like "एकः हॉलीवुड् उन्मत्तः यस्य लॉनमावरः वा आरा वा परशुः वा अस्ति।"
८ दिनाङ्के tass समाचारसंस्थायाः प्रतिवेदनानुसारं पूर्वी आर्थिकमञ्चस्य (eef) समये zakharova इत्यस्य साक्षात्कारः अभवत्
प्रतिवेदनानुसारं "किमर्थं अधिकाधिकाः देशाः ब्रिक्स-सहकार-तन्त्रे सम्मिलितुं प्रयतन्ते" इति पृष्टे जखारोवा इत्यनेन उक्तं यत् अमेरिका-देशस्य "प्रोत्साहनैः" अन्यैः कार्यैः च विश्वं क्लान्तम् अस्ति
सा अवदत्, "अन्तर्राष्ट्रीयन्यायेन स्थापितानां सिद्धान्तानां आधारेण विश्वं अन्यं रूपं सम्बन्धं स्थापयितुम् इच्छति। परन्तु यदि वाशिङ्गटनं हॉलीवुड् उन्मत्तः इव सर्वं नाशयितुं गच्छति तर्हि लॉन-कटनयंत्रेन वा आरा-कुठारेण वा जगत् न नष्टव्यम् सम्बन्धस्य नूतनरूपं, नाटो-संस्थायाः अपेक्षया ब्रिक्स-सदृशं सहकार्य-तन्त्रं अन्विष्यन्” इति ।
अस्मिन् मासे चतुर्थे दिनाङ्के आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं जखारोवा इत्यनेन पत्रकारैः उक्तं यत् ब्रिक्स-सहकार-तन्त्रे सम्मिलितुं आवेदनं कुर्वन्तः देशाः “विशालसङ्ख्या” सन्ति, “तेषु दर्जनशः”
tass इत्यादिमाध्यमानां पूर्वसमाचारानाम् अनुसारं रूसदेशः २०२४ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् आरभ्य ब्रिक्स-सङ्घस्य परिवर्तनशील-अध्यक्षत्वेन कार्यं करिष्यति । सऊदी अरब, मिस्र, संयुक्त अरब अमीरात्, इरान्, इथियोपिया इत्यादीनां ब्रिक्स सदस्यता अपि जनवरी १ दिनाङ्कात् प्रभावी भवति । रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् एकदा अवदत् यत् रूसस्य परिवर्तनशीलराष्ट्रपतित्वस्य समये सः ब्रिक्सदेशैः प्रतिनिधित्वं कृतं "वैश्विकबहुमतं" स्वस्वविकाससंभावनाः अनुभवितुं सर्वोत्तमं करिष्यति, तत्सहकालं च नूतनान् सदस्यान् "कार्ये सामञ्जस्यपूर्वकं एकीकृत्य" समर्थं करिष्यति संगठनस्य लयः" इति ।
प्रतिवेदन/प्रतिक्रिया