समाचारं

सेशेल्स्-देशस्य राष्ट्रपतिः - चीनदेशः सेशेल्स्-देशस्य विकासमार्गे अनिवार्यः महत्त्वपूर्णः च भागीदारः अस्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [china central radio and television international online] इत्यस्मात् पुनरुत्पादितः अस्ति;
अन्तर्राष्ट्रीय-अनलाईन-सिचुआन्-समाचारः (रिपोर्टरः याङ्ग-वेनहानः) : "सेशेल्स्-चीनयोः मध्ये परस्परं सम्मानः, विजय-विजय-सहकार्यः च देशयोः सम्बन्धानां आदर्शः अस्ति।" वैश्विकचुनौत्यस्य संयुक्तरूपेण प्रतिक्रियां दातुं द्विपक्षीयसम्बन्धान् नूतनान् ऊर्ध्वतां प्राप्तुं च भविष्ये सहकार्ये पक्षद्वयं मिलित्वा कार्यं करिष्यति इति आशां प्रकटितवान्।
अस्मिन् वर्षे नवम्बरमासे चेङ्गडु-सेशेल्स्-नगरं प्रत्यक्षं चार्टर्-विमानं प्रारभ्यते
चीन-आफ्रिका-सहकार्यस्य मञ्चस्य २०२४ तमे वर्षे बीजिंग-शिखरसम्मेलने भागं ग्रहीतुं चीनदेशे स्थितः सेशेल्स्-देशस्य राष्ट्रपतिः रामकरवाङ्गः सितम्बर्-मासस्य ५ दिनाङ्कात् ७ दिनाङ्कपर्यन्तं सिचुआन्-नगरस्य भ्रमणं कृतवान् सिचुआन्-नगरे स्थित्वा राष्ट्रपतिः रामकरवान् २०२४ तमे वर्षे सेशेल्स्-चेङ्गडु-आर्थिक-व्यापार-संस्कृति-पर्यटन-प्रवर्धन-सम्मेलने प्रत्यक्ष-उड्डयन-चार्टर-प्रारम्भ-समारोहे च भागं गृहीतवान् .
प्रक्षेपणसमारोहस्य छायाचित्रं गृहीत्वा किन् काङ्गः
अवगम्यते यत् अस्मिन् वर्षे मार्चमासस्य आरम्भे एव सेशेल्स्-नगरस्य वित्त-आर्थिक-नियोजन-व्यापार-मन्त्रालयः निवेश-उद्यम-उद्योग-मन्त्रालयः च संयुक्तरूपेण चेङ्गडु-नगरस्य भ्रमणार्थं प्रतिनिधिमण्डलस्य नेतृत्वं कृतवन्तः, सिचुआन्-नगरेण सह सहकार्यं सुदृढं कर्तुं आशां कुर्वन् अस्य प्रत्यक्षविमानयानस्य उद्घाटनेन न केवलं द्वयोः देशयोः जनानां कृते यात्रायाः सुविधाजनकः किफायती च मार्गः प्राप्यते, अपितु अर्थव्यवस्था, व्यापारः, संस्कृतिः, पर्यटनम् इत्यादिषु क्षेत्रेषु द्वयोः पक्षयोः सहकार्यं अधिकं प्रवर्धितं भविष्यति।
"प्रत्यक्षविमानयानस्य उद्घाटनेन द्वयोः स्थानयोः मध्ये पर्यटन-उद्योगः अन्यस्मिन् नूतने विकास-आयामे आनयिष्यति।" सिचुआन्-व्यापारिणः अधिकानि नूतनानि व्यापार-अवकाशानि अन्वेष्टुं सेशेल्स्-देशं अपि गन्तुं शक्नुवन्ति । ततः सः चीनीयपर्यटकानाम् आमन्त्रणं कृतवान् यत् “वयं चीनीयपर्यटकानाम् सेशेल्स्-देशं प्रति हार्दिकं स्वागतं कुर्मः” इति ।
सेशेल्स्-देशस्य विकासमार्गे चीनदेशः अनिवार्यः महत्त्वपूर्णः च भागीदारः अस्ति
अन्तिमेषु वर्षेषु चीन-आफ्रिका-देशयोः "मेखला-मार्गस्य" संयुक्त-निर्माणस्य परिधि-अन्तर्गतं विस्तृतं गहनं च सहकार्यं कृतम्, येन न केवलं द्वयोः पक्षयोः आर्थिक-व्यापार-सम्बन्धानां प्रबल-विकासः प्रवर्धितः, परन्तु आफ्रिकादेशानां आर्थिकनिर्माणे सामाजिकप्रगतेः च नूतनजीवनशक्तिः अपि प्रविष्टा । अस्मिन् प्राचीने रहस्यपूर्णे च महाद्वीपे मेखला-मार्ग-उपक्रमः विजय-विजय-सहकार्यस्य सजीव-कथां कथयति, यत् मानवजातेः साझीकृत-भविष्यस्य समुदायस्य निर्माणं प्रवर्तयितुं महतीं क्षमतां दर्शयति |.
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ५ दिनाङ्के चीन-सेशेल्स्-देशयोः "चीन-जनगणराज्यस्य सर्वकारस्य सेशेल्स्-गणराज्यस्य च सर्वकारस्य मध्ये "मेखला-मार्गस्य" निर्माणस्य संयुक्तरूपेण प्रचारार्थं सहकार्ययोजनायां हस्ताक्षरं कृतम्, यत्र आधारभूतसंरचना, व्यापारः च केन्द्रितः आसीत् तथा निवेशः, वित्तः, विज्ञानं प्रौद्योगिकी च, डिजिटल अर्थव्यवस्था, हरितविकास, चिकित्सा तथा स्वास्थ्यं, कृषिजलसंरक्षणं, शिक्षां प्रतिभाप्रशिक्षणं च इति क्षेत्रेषु प्रमुखसहकार्यपरियोजनानां विषयाणां च स्पष्टीकरणं कृतम् अस्ति, येषां राजनैतिकपरस्परविश्वासं गभीरं कर्तुं महत् महत्त्वं वर्तते , पक्षद्वयस्य मध्ये विभिन्नक्षेत्रेषु सामरिकसंरेखणं व्यावहारिकसहकार्यं च।
सेशेल्स् रामकरवाङ्गस्य अध्यक्षस्य याङ्ग वेनहानस्य छायाचित्रम्
अस्मिन् विषये राष्ट्रपतिः रामकरवानः अवदत् यत्, "चीनदेशः सेशेल्स्-देशस्य विकासमार्गे अनिवार्यः महत्त्वपूर्णः च भागीदारः अस्ति।"अधुना द्वयोः देशयोः सम्बन्धः रणनीतिकसाझेदारीरूपेण उन्नतः अभवत् परस्परं अवगमने सम्माने च वयं सहकार्यस्य अधिकं गभीरीकरणस्य साधारणदृष्टौ प्रतिबद्धाः स्मः। सेशेल्स् चीनदेशेन सह विभिन्नक्षेत्रेषु सहकार्यं कर्तुं इच्छति।
अस्मिन् भ्रमणकाले राष्ट्रपतिः रामकरवनः चेङ्गडु-विक्टोरिया-योः मध्ये मैत्रीपूर्णसहकार्यस्य ज्ञापनपत्रे हस्ताक्षरं दृष्टवान्, तथा च चीन-डोङ्गफाङ्ग-इलेक्ट्रिक-समूह-कम्पनी-लिमिटेड्, जाइण्ट्-पाण्डा-प्रजननस्य चेङ्गडु-संशोधन-आधारः, ताइको-ली, तथा कुआन्झाई-गली , डु फू-इत्येतयोः भ्रमणं कृतवान् सिचुआन-नगरस्य आर्थिकविकासस्य ऐतिहासिकसांस्कृतिकविरासतां च गहनतया अवगन्तुं फूस-कुटीरम् इत्यादि ।
प्रतिवेदन/प्रतिक्रिया