समाचारं

उच्चगुणवत्तायुक्ते आर्थिकविकासे चीनदेशः आफ्रिकादेशस्य आदर्शः अस्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलने "हरित-विकासः" "उच्च-गुणवत्ता-विकासः" च उच्च-आवृत्ति-शब्दाः आसन् । आफ्रिकादेशेभ्यः प्रतिभागिनः, मीडिया संवाददातारः च अवदन् यत् चीनदेशः अस्मिन् क्षेत्रे आफ्रिकादेशस्य कृते आदर्शः अस्ति। शिखरसम्मेलनेन स्वीकृतस्य परिणामदस्तावेजस्य अनुसारं चीनदेशः आफ्रिकादेशे हरितविकासं प्राप्तुं साहाय्यं कर्तुं आगामिषु वर्षत्रयेषु आफ्रिकादेशे ३० स्वच्छ ऊर्जापरियोजनानि कार्यान्वितुं इच्छति।
चीनदेशे मॉरीशसस्य दूतावासस्य पूर्व आर्थिकव्यापारिकपरामर्शदाता, मॉरिशसस्य आर्थिकविकासमण्डलस्य शङ्घाईप्रतिनिधिकार्यालयस्य पूर्वमुख्यप्रतिनिधिः च हंसस्य अस्य विषयस्य गहनबोधः अस्ति
२००३ तमे वर्षे नवम्बरमासे मॉरिशसदेशस्य हंसः प्रथमवारं चीनदेशस्य भूमौ पादं स्थापितवान् । भविष्यस्य गगनचुंबीभवनानि, निर्माणाधीनाः राजमार्गाः... शेन्झेन्-नगरे केवलं एकदिनस्य अनन्तरं हंसः अस्मिन् आधुनिकनगरेण आकृष्टः अभवत् ।
वुहानविश्वविद्यालये अध्ययनं कृत्वा हंसः चीनदेशे मॉरिशसस्य दूतावासस्य आर्थिकव्यापारिकपरामर्शदातारूपेण कार्यं कृतवान् । २०२१ तमे वर्षे मॉरिशस-देशस्य आर्थिकविकासब्यूरो-संस्थायाः शङ्घाई-प्रतिनिधिकार्यालयस्य स्थापना कृता, ततः सः प्रतिनिधिकार्यालयस्य मुख्यप्रतिनिधिरूपेण कार्यं कृतवान् । "चीनदेशे दीर्घकालं यावत् स्थित्वा क्रमेण अहं अवगच्छामि यत् तस्य वर्षस्य आरम्भे शिशिरस्य समये मम उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य यात्रा अधुना एव आरब्धा आसीत्।"
caption: चीनीयप्रौद्योगिक्याः आशीर्वादेन मॉरिशसस्य प्रवालपट्टिकाः पुनः सजीवाः अभवन् । जी.जे
स एव हरितविकासस्वप्नः
प्रथमवारं चीनदेशम् आगत्य सः यत् शेन्झेन्-नगरं दृष्टवान् तत् हंस-महोदयं बहुवर्षेभ्यः तस्य विषये चिन्तयन् त्यक्तवान् । तदनन्तरदिनेषु सः सर्वदा नगरस्य विकासे ध्यानं ददाति स्म । कदाचित् सूर्यास्तसमये यः लघुमत्स्यग्रामः आसीत् सः अधुना १६ मेट्रोरेखाः सन्ति, १३.३ मिलियनजनसंख्यायुक्तः महानगरः अभवत्, सः पञ्चवर्षेभ्यः एकत्रैव विश्वस्य शीर्षशतप्रौद्योगिकीसमूहानां सूचीयां द्वितीयस्थानं प्राप्तवान् हाङ्गकाङ्ग-गुआङ्गझौ-नगरयोः सह । शेन्झेन् इत्यस्य तीव्रविकासेन हंसः आश्चर्यचकितः अभवत् ।
विश्वस्य अन्येषां बहूनां नगरानां इव तीव्र-आर्थिक-विकासस्य, सघन-जनसंख्या-वृद्धेः च प्रक्रियायां शेन्झेन्-नगरं सुधारस्य उद्घाटनस्य च "परीक्षणक्षेत्रम्" इति रूपेण अपि चक्कर-मार्गेण गत्वा कचराणां घेरणं, नदी च इत्यादीनां गम्भीराणां पारिस्थितिक-चुनौत्यानां सामनां कृतवान् प्रदूषणं। "किन्तु अद्यतनं शेन्झेन्-नगरं उद्याननिर्माणे बलं दत्तस्य कारणात् 'सहस्र-उद्यान-नगरम्' इति प्रसिद्धम् अस्ति । नदीतटैः, वनैः, आर्द्रभूमिभिः च निर्मितस्य नदीपार्श्वे उद्याने जनाः भ्रमणं कृत्वा छायाचित्रं ग्रहीतुं शक्नुवन्ति, नगरीय-हरित-स्थाने सामाजिकीकरणं व्यायामं च कर्तुं शक्नुवन्ति। " हंसः अवदत्, तस्य इदं प्रतीयते यत् मॉरिशसः शेन्झेन् च क्षेत्रं, भौगोलिकं वातावरणं, विकासमार्गविकल्पः इत्यादिषु अनेकपक्षेषु समानौ स्तः।
मधुरं रसयुक्तं च इक्षुः मॉरिशस-देशवासिनां कृते प्रकृतेः उपहारः अस्ति । गतशताब्द्यां शर्करायाः महती माङ्गलिका एकदा इक्षुकृषिः, वेतशर्करानिर्माणं च मॉरिशसस्य आर्थिकमेरुदण्डं कृतवती । परन्तु केवलं “ईश्वरस्य अनुग्रहस्य” अवलम्बनं आर्थिकविकासस्य समर्थनाय पर्याप्तं नास्ति । हंसः अवदत् यत् विगतदशकेषु आर्थिकविविधीकरणनीतेः धन्यवादेन मॉरिशसदेशः एकसस्यकृष्याधारितस्य न्यूनावस्थायाः देशात् पर्यटन, वस्त्रं, वस्त्रं च इत्यादयः विविधाः उद्योगाः सन्ति, तथा च... fisheries, as well as financial services, सूचनाप्रौद्योगिकी-उद्योगः अपि अन्तिमेषु वर्षेषु उड्डीयत अस्ति । अर्थव्यवस्थायाः विकासः भवति चेदपि अस्मिन् द्वीपदेशे निवसन्तः जनाः अपि यस्मिन् प्राकृतिकपर्यावरणे आश्रिताः सन्ति तस्य रक्षणं कृत्वा "हरितमॉरिशस" इति लक्ष्यं प्राप्तुं आशां कुर्वन्ति
शीर्षकम् : उद्याननिर्माणे महत् महत्त्वं ददाति शेन्झेन् "सहस्रउद्याननगरम्" इति प्रसिद्धम् अस्ति । जी.जे
चीनस्य “प्रतिरूपात्” शिक्षितुं आशास्ति।
परन्तु वास्तविकतायाम् पर्यटकानाम् आवागमनेन, तीव्रगत्या विकसितानां स्थावरजङ्गमपरियोजनानां च कारणेन स्थानीयजलसंसाधनसमस्याः अधिकाः अभवन् । "आम्, समुद्रेण परितः अयं द्वीपः जलस्य अभावः भविष्यति इति जनानां कृते कठिनं भवेत्, परन्तु एषा गम्भीरा स्थितिः यस्याः सम्मुखीभवति मॉरीशस-देशस्य जनाः, 'ग्रीन-मॉरिशस्' इत्यस्य लक्ष्यस्य विरोधं च करोति। जलवायुपरिवर्तनेन समुद्रस्तरस्य वर्धनेन च मॉरीशसदेशिनः भविष्यस्य विकासदिशायाः विषये चिन्तयितुं समयं ग्रहीतुं बाध्यन्ते ।
शेन्झेन् इत्यनेन एतस्य विरोधस्य समाधानं कथं कृतम् ?
२०१४ तमे वर्षे शेन्झेन् नगरस्य सकलपारिस्थितिकीतन्त्रोत्पादस्य (gep) विकासे अग्रणीः अभवत्, तदनन्तरं वर्षे पारिस्थितिकक्षतिपूर्तिप्रणालीं कार्यान्वितवान्, मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णसहजीवनस्य विकासमार्गस्य अन्वेषणं आरब्धवान् "बहुपक्षेषु शेन्झेन् अग्रे अस्ति। उदाहरणार्थं २०१३ तमस्य वर्षस्य जूनमासे शेन्झेन् इत्यनेन चीनस्य प्रथमं कार्बन उत्सर्जनविनिमयस्य प्रायोगिकं कृतम्।" वृद्धिः आर्थिकवृद्धिः च।"
"शेनझेन्-नगरस्य मम अद्यतनतमं भ्रमणम् अस्मिन् वर्षे जनवरीमासे आसीत्। तस्मिन् भ्रमणकाले अहं दृष्टवान् यत् चीनदेशेन उच्चगुणवत्तायुक्तं आर्थिकविकासप्रतिरूपं अन्वेषितम् यत् स्वकीयानां आवश्यकतानां अनुकूलं भवति, हरित-अर्थव्यवस्थायां च केन्द्रितं भवति said , चीनदेशः मॉरिशस इत्यादीनां आफ्रिकादेशानां कृते आदर्शः अस्ति। सः आशास्ति यत् मॉरिशसदेशः शेन्झेन्-नगरेण प्रतिनिधित्वं प्राप्तानां चीनीयनगरानां प्रथाभ्यः शिक्षितुं शक्नोति यत् मॉरीशस-देशवासिनां हरित-विकासस्य स्वप्नस्य समीपं आनेतुं शक्नोति |.
विलुप्तप्रजातीनां हानिः न कर्तुम् इच्छति
हंसः अवदत् यत् चीन-मॉरिशस-देशयोः अपि अन्तिमेषु वर्षेषु हरित-विकासे बहु सहकार्यं कृतम् अस्ति । प्रारम्भिकवर्षेषु मॉरीशसदेशे चीनदेशस्य दूतावासः स्थानीयैः गैरसरकारीसंस्थाभिः सह विलुप्तप्रायपशुवनस्पतिसंरक्षणपरियोजनासु सहकार्यं कृतवान् स्वचालितसिञ्चनव्यवस्थां वनस्पतिसंवर्धनव्यवस्थां च स्थापयित्वा विदेशीयवनस्पतयः आक्रान्ताः स्थानीयाः विलुप्तप्रायाः वनस्पतयः रक्षिताः, तेषां स्थानं च आसीत् वर्धयितुं प्रजननं च कर्तुं, येन मॉरिशसदेशाय अपि दुर्लभाः पक्षिणः यथा गुलाबी कपोताः आश्रयं ददति स्म । अन्तिमेषु वर्षेषु हुवावे मॉरिशस टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य तकनीकीसमर्थनस्य कारणात् मॉरिशसस्य पूर्वजलस्य क्षीणप्रवालपट्टिकानां नूतनजीवनं प्राप्तम् अस्ति
चीन-आफ्रिका-सहकार्यस्य मञ्चस्य ढाञ्चाद्वारा मॉरीशसः अन्ये च आफ्रिकादेशाः चीनदेशश्च परस्परं समर्थनं करिष्यन्ति, भविष्ये उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य प्रवर्धनार्थं च मिलित्वा कार्यं करिष्यन्ति इति अहं तथ्यं प्रतीक्षामि कि मॉरिशस-देशस्य २३ लक्षं वर्गकिलोमीटर्-परिमितं अनन्य-आर्थिक-क्षेत्रं वर्तते, भविष्ये समुद्री-पारिस्थितिकी-क्षेत्रे वयं चीन-देशेन सह अधिक-गहन-आदान-प्रदानं कर्तुं शक्नुमः |. "अहं चीनस्य विशालपाण्डानां रक्षणार्थं प्रयत्नानाम् अतीव प्रशंसा करोमि, अतः सः चीनस्य अनुभवात् शिक्षितुं आशास्ति यत् स्थानीयराष्ट्रीयनिधिस्तरस्य विलुप्तप्रजातिः गुलाबी कपोतः पुनः "द्वितीयः डोडो" न भविष्यति।" . "अथ च मम बृहत्तमः स्वप्नः अस्ति यत् हरितवर्णीयः मॉरिशसः आफ्रिकादेशे चीनीयविशालपाण्डानां प्रथमं गृहं भवेत्।"
xinmin evening news संवाददाता qi xu
प्रतिवेदन/प्रतिक्रिया