समाचारं

जर्मन-माध्यमाः : चीनदेशः आफ्रिकादेशे “आख्यानानां युद्धे” विजयं प्राप्नोति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ८ सितम्बर् दिनाङ्के वृत्तान्तःजर्मन-हण्डेल्स्ब्लैट्-जालस्थलेन ३ सितम्बर्-दिनाङ्के "आफ्रिका-देशस्य परितः नूतन-शक्ति-सङ्घर्षः, यूरोपस्य कृते तस्य अर्थः च" इति शीर्षकेण एकः लेखः प्रकाशितः, यः कट्रीन्-वेइच्-इत्यनेन लिखितः पूर्णः पाठः यथा उद्धृतः ।
वर्षाणां यावत् चीनदेशः सम्पूर्णे महाद्वीपे स्वस्य प्रभावं विस्तारयति । केन्या-अन्तर्क्षेत्रीय-आर्थिक-जालस्य अर्थशास्त्री जेम्स् शिक्वाटी इत्यनेन अस्य वृत्तपत्रस्य साक्षात्कारे उक्तं यत् - "चीनस्य आधारभूतसंरचनापरियोजनाभिः आफ्रिकादेशाः व्यापारं कर्तुं, यात्रां कर्तुं, अन्तरमहाद्वीपीयसम्बन्धं स्थापयितुं च समर्थाः अभवन्। अधुना, वयं अन्यदेशान् अपि पश्यामः got interested।
अन्तिमेषु वर्षेषु आफ्रिका-विपण्ये चीनदेशात् पृष्ठतः स्थितस्य यूरोपस्य कृते महाद्वीपे स्पर्धा अधिका तीव्रा भवति ।
चीनदेशस्य अतिरिक्तं भारतं संयुक्त अरब अमीरात् च आफ्रिकादेशे प्रभावार्थं स्पर्धां कुर्वन्ति । केन्या-सर्वकारः सम्प्रति भारतस्य अदानी-समूहेन सह वार्तालापं कुर्वन् अस्ति । केन्यादेशस्य जोमो केन्याट्टा-अन्तर्राष्ट्रीयविमानस्थानकस्य विस्तारे निवेशं कर्तुं कम्पनी आशास्ति । केन्यादेशेन अस्मिन् वर्षे एप्रिलमासे संयुक्त अरब अमीरात्-देशेन सह सम्झौता कृता, यत्र मुख्यतया सुवर्णस्य, ताम्रस्य, अन्येषां कच्चामालस्य खननं भवति
नाइजीरियादेशस्य राजनैतिकवैज्ञानिकः ओवेइग्वे एगुइगुः अवदत् यत् "अधुना वयं यत् पश्यामः तत् अधिकाधिकं निवेशः, व्यापारः, आर्थिकविकासस्य च अवसराः सन्ति इति सः सूचितवान् यत् आफ्रिकादेशैः इदानीं यत् कर्तव्यं तत् अस्ति यत् ते between the इत्यत्र न गृहीताः भविष्यन्ति भूराजनीतिकशक्तिपरिवर्तनस्य युद्धरेखाः।
अस्मात् बुधवासरात् आरभ्य बीजिंगनगरे तस्य प्रभावः दृश्यते। चीन-आफ्रिका-सहकार्यस्य विषये २०२४ तमस्य वर्षस्य मञ्चस्य शिखरसम्मेलनस्य आरम्भः चीनराजधानीयां भविष्यति ।
शिखरसम्मेलनात् एकसप्ताहपूर्वं केन्यादेशस्य राष्ट्रपतिः विलियम रुटो नैरोबीनगरे एयू-नेतृभ्यः स्पष्टं कृतवान् यत् “अस्माभिः आफ्रिकादेशे अधुना महत्त्वपूर्णः वैश्विकः खिलाडी अभवत् इति निर्विवादं तथ्यम् अस्ति यत् अस्माभिः एतस्य चित्रस्य अनुवादः अस्माकं रुटो इत्यनेन “पैन्” इति कथ्यते -आफ्रिका-क्षणम्," तथा च अनेकेषां आफ्रिकादेशानां कृते गतशताब्द्यां औपनिवेशिकशासनात् स्वातन्त्र्यं प्राप्तस्य अनन्तरं द्रुतगत्या आर्थिकवृद्ध्या चालितं सर्वाधिकं कट्टरपंथी परिवर्तनम् अस्ति
अन्तर्राष्ट्रीयमुद्राकोषस्य आँकडानुसारं विश्वस्य द्रुततरं आर्थिकवृद्धिं कृत्वा १० देशेषु पञ्च आफ्रिकादेशे सन्ति । आफ्रिकामहाद्वीपः शीघ्रमेव एशियादेशं अतिक्रम्य विश्वस्य द्रुततरं वर्धमानजनसंख्यायुक्तः प्रदेशः भविष्यति । आफ्रिकादेशे कोबाल्ट्, प्लैटिनम, यूरेनियम इत्यादीनां विश्वस्य बृहत्तमः भण्डारः अपि अस्ति ।
चीनदेशः, भारतः, संयुक्त अरब अमीरात् च चिरकालात् एतत् अवगत्य अस्ति । २०२३ तमे वर्षे महामारीकारणात् संक्षिप्तक्षयस्य अनन्तरं चीनदेशात् एव प्रत्यक्षनिवेशः नूतनं अभिलेखं प्राप्तवान् इति अमेरिकन इन्टरप्राइज इन्स्टिट्यूट् इत्यस्य सूचना अस्ति
यूरोपदेशः तु पृष्ठतः पतति । नैरोबीनगरे एकः जर्मन-उद्यमी अवदत् यत् यूरोपे प्रायः केवलं अस्थिरतायाः, आतङ्कस्य, शरणार्थीनां च सम्भाव्यः स्रोतः इति दृश्यते
यूरोपीयसङ्घः अमेरिका च आफ्रिकादेशे स्वप्रभावस्य पुनः विस्तारं कर्तुं प्रयतन्ते । चीनस्य "एकमेखला, एकः मार्गः" इति उपक्रमस्य प्रतिक्रियारूपेण यूरोपीयसङ्घः पूर्वं तथाकथितस्य "ग्लोबल गेटवे" योजनायाः माध्यमेन निवेशस्य आक्रमणं प्रारब्धवान्, यस्य आधा भागः आफ्रिकादेशेषु परियोजनासु उपयुज्यते।
परन्तु यूरोपीयसङ्घस्य कार्यं मन्दं जातम् अस्ति। आफ्रिकादेशस्य पूर्व-उपनिवेशशक्तैः सह ऐतिहासिकः सम्बन्धः अनेकेषां देशानाम् कृते भारः एव अस्ति ।
अर्थशास्त्री शिक्वाटी अवदत् यत् - "यूरोपदेशः अद्यापि स्वकीया रणनीत्याः बहुधा बाध्यः अस्ति, यत् चीनदेशाय लाभं ददाति, प्रायः विकाससहायतायाः प्रतिज्ञायाः सह प्रतिक्रियां ददति, यदा तु चीनस्य निवेशः विपण्य-अर्थव्यवस्थायां केन्द्रितः भवति ।
जर्मनीदेशस्य फ्रेडरिक नौमैन् फाउण्डेशनेन आफ्रिका, यूरोपीयसङ्घस्य, चीनदेशस्य च प्रतिभागिनां सर्वेक्षणेन ज्ञातं यत् चीनदेशः तटस्थराजनैतिकस्थितेः परियोजनासमाप्तेः वेगस्य च कृते उच्चानि अंकाः प्राप्तवान्।
चाइना रोड् एण्ड् ब्रिज इन्जिनियरिङ्ग् कम्पनी लिमिटेड् इत्यनेन नैरोबी मार्गेण प्रायः २७ किलोमीटर् यावत् कुलदीर्घतायाः द्रुतमार्गस्य निर्माणं कृतम् । विचारात् कार्यान्वयनपर्यन्तं वर्षत्रयात् न्यूनं समयः अभवत् । नैरोबीतः देशस्य पश्चिमदिशि २३३ किलोमीटर् व्यासस्य राजमार्गस्य विवरणे पञ्चवर्षेभ्यः केन्या-फ्रांस्-देशयोः सहमतिः कर्तुं असमर्थौ स्तः ।
नैरोबीनगरे चीनदेशस्य मोबाईलफोननिर्माता ओप्पो स्वस्य नवीनतमस्य स्मार्टफोनस्य प्रचारार्थं विशालस्य बहिः स्क्रीनस्य उपयोगं कुर्वन् अस्ति। न दूरं नैरोबी-नगरस्य केन्द्रीयव्यापारमण्डले एकस्मिन् उच्चस्तरीयभवने विवो इति अन्यस्य चीनीयस्य मोबाईलफोननिर्मातृसंस्थायाः विशालः प्रचारपोस्टरः अस्ति सस्तीतमं मॉडलं केवलं २०० यूरो (१ यूरो प्रायः ७.८५ युआन् - अयं जालपुटः टिप्पणी करोति) ।
ओप्पो, हुवावे, शाओमी इत्यादीनि ब्राण्ड्-संस्थाः केन्यादेशे सर्वाधिकं विक्रयितानि मोबाईल-फोन-ब्राण्ड् सन्ति । गतवर्षे एव चीनदेशस्य स्मार्टफोन-आयातस्य ७०% वृद्धिः अभवत् ।
केन्यादेशस्य व्यापारपरामर्शदाता अधिल केविन्सः अस्याः सफलतायाः कारणं दर्शितवान् यत् "चीनीकम्पनयः अत्र जनान् प्रेषयन्ति यत् ते अस्माकं आवश्यकतानुसारं विपण्यसंशोधनं कुर्वन्ति तथा च उत्पादानाम् अनुरूपं कुर्वन्ति न सुष्ठु कुर्वन्।
"चीनीजनाः जानन्ति यत् वयं दारिद्र्यस्य विषये किं वदामः। ते एतादृशानि उत्पादनानि आनयन्ति येषां मूल्यं वयं स्वीकुर्मः" इति केविन्सः अवदत् यत् यूरोपीयाः कदापि आफ्रिकादेशं विपण्यरूपेण न दृष्टवन्तः, "चीनदेशः च तत् शिरसि परिवर्तयति।
काङ्गोदेशस्य राष्ट्रपतिः फेलिक्स त्शिसेकेडी फ्रांसदेशस्य दूरदर्शनेन साक्षात्कारे अवदत् यत् सः अधुना पाश्चात्यदेशेभ्यः चीनदेशं अन्यदेशं च प्राधान्यं ददाति।
“पश्चिमदेशः सर्वदा नैतिकमागधाः कृतवान् यत् सः स्वयमेव बहुकालात् न्यूनः अभवत्” इति शिक्वाटी अवदत् यत् चीन, भारतं, संयुक्त अरब अमीरात् इत्यादयः देशाः न्यूनातिन्यूनं अनेकेषां आफ्रिकादेशानां दृष्टौ आख्यानानां युद्धे स्पष्टतया विजयं प्राप्नुवन्ति . (संकलित/जिआओ यु) २.
प्रतिवेदन/प्रतिक्रिया