समाचारं

“अमेरिका अर्थव्यवस्था केवलं मन्दतायाः सम्मुखीभवति नास्ति”

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीश्रमविभागेन षष्ठे स्थानीयसमये अगस्तमासस्य गैर-कृषि-रोजगार-प्रतिवेदने ज्ञातं यत् यद्यपि अमेरिकी-बेरोजगारी-दरः गतमासे ४.३% तः किञ्चित् न्यूनीभूतः, तथापि नूतनानां गैर-कृषि-रोजगारानाम् संख्या केवलं १४२,००० एव आसीत्, महत्त्वपूर्णतया अपेक्षितापेक्षया न्यूनम् , पूर्वमूल्यं च अधोगतिरूपेण महत्त्वपूर्णतया संशोधितम् आसीत् ।
रायटरस्य प्रतिवेदनस्य स्क्रीनशॉट्
उपर्युक्तप्रतिवेदनस्य विमोचनानन्तरं अस्मिन् मासे फेडरल् रिजर्व् इत्यस्य व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं मार्केट् इत्यस्य अपेक्षितसंभावना पूर्वस्य ५०% तः ५५% यावत् वर्धिता।
अमेरिकी "market watch" वेबसाइटतः प्रतिवेदनस्य स्क्रीनशॉट्
यथा यथा व्याजदरे कटौतीयाः अपेक्षाः वर्धन्ते तथा तथा अमेरिकी आर्थिकमन्दतायाः विषये चिन्ता पुनः तीव्रताम् अवाप्तवती अस्ति ।
विश्लेषकाणां बहूनां मतं यत् दुर्बलं कार्यविपण्यं, गृहऋणं वर्धमानं च इत्यादीनां कारकानाम् कारणात् अमेरिकी-आर्थिकवृद्धिः अधिका मन्दः भविष्यति इति उच्चसंभावना अभवत्
"अस्माकं मृदु-अवरोहणस्य सम्भावना लघुतराणि लघुतराणि भवन्ति"।
बेरोजगारीदरः आर्थिकमन्दतायाः अधिकः सहजः सूचकः अस्ति । यदा बेरोजगारी-दरः निश्चितकालं यावत् वर्धमानः भवति, निश्चितसीमाम् अतिक्रमति च तदा अर्थव्यवस्था मन्दतां प्रविष्टा इति गणयितुं शक्यते
अस्मिन् वर्षे आरम्भात् अमेरिकी-बेरोजगारी-दरः कतिपयान् मासान् यावत् क्रमशः वर्धमानः अस्ति, तथा च नूतनानां गैर-कृषि-कार्यस्य संख्यायां बहुवारं महत्त्वपूर्णतया अधः संशोधनं कृतम्, येन अमेरिकी-अर्थव्यवस्था क मृदु अवरोहणम् ।
केपीएमजी इत्यस्य अमेरिकीविभागस्य मुख्या अर्थशास्त्री डायन स्वाङ्क् इत्यनेन विश्लेषितं यत् अमेरिकीश्रमबाजारे वर्तमानं दुर्बलता आर्थिकमन्दतायाः समये प्रदर्शनस्य समीपं गच्छति।
स्वांकः : १.“अगस्तमासे अमेरिकी-नौकरी-वृद्धिः मुख्यतया स्वास्थ्य-सेवा-सामाजिक-सहायता-उद्योगेषु नियुक्त्या अभवत्, यत्र सर्वकारीय-रोजगारे अपि च अवकाश-आतिथ्य-नियोगेषु लाभः दृश्यते स्म industries रिक्तस्थानानां संख्या महती न्यूनीकृता अस्ति तथा च ते व्याजदरेण असंवेदनशील-उद्योगेषु सन्ति, अतः स्पष्टं यत् तेषां भविष्यस्य रोजगारस्य गतिः कीदृशी भविष्यति अस्य अपि अर्थः अस्ति यत् अमेरिकी अर्थव्यवस्थायाः कृते मृदु-अवरोहणस्य सम्भावना न्यूना भवति | संभवतः।"
सञ्चिकायाः ​​छायाचित्रम् : diane swank
हेनियन एण्ड् वाल्श एसेट मैनेजमेण्ट् इत्यस्य मुख्यनिवेशाधिकारी केविन् महान इत्यनेन विशेषतया उल्लेखः कृतः यत् दुर्बलस्य रोजगारबाजारस्य मध्यं अमेरिकादेशे वर्धमानस्य गृहऋणस्य व्यक्तिगत उपभोगे निरन्तरं नकारात्मकः प्रभावः भविष्यति, येन आर्थिकवृद्धिः न्यूनीभवति
महान: "अमेरिकायाः ​​अर्थव्यवस्थायाः प्रायः ७०% भागः व्यक्तिगत उपभोगव्ययः भवति इति विचार्य यदि उपभोक्तारः बेरोजगारीकारणात् व्ययस्य नियन्त्रणं कर्तुं आरभन्ते तथा च व्यक्तिगतऋणस्य परिशोधनार्थं आयस्य उपयोगं कुर्वन्ति तर्हि अर्थव्यवस्था केवलं अधिकं मन्दं भविष्यति।
आँकडा मानचित्र : केविन् महान
अपेक्षितापेक्षया न्यूनाधिकसंख्यायाः नूतनानां गैर-कृषि-कार्यस्य अतिरिक्तं, अमेरिकी-निर्माण-क्रयण-प्रबन्धकानां सूचकाङ्कः पञ्चमासान् यावत् क्रमशः "समृद्धि-संकोचन-रेखायाः" अधः पतितः अस्ति
तदतिरिक्तं, फेडरल् रिजर्व् इत्यनेन अद्यतने प्रकाशितस्य राष्ट्रिय-आर्थिक-स्थिति-सर्वक्षण-प्रतिवेदनस्य अनुसारं १२ क्षेत्रेषु केवलं ३ क्षेत्रेषु आर्थिकक्रियाकलापस्य किञ्चित् वृद्धिः अभवत्, यदा तु सपाट-अथवा क्षीण-आर्थिक-क्रियाकलाप-युक्तानां क्षेत्राणां संख्या अन्तिम-प्रतिवेदने ५ तः वर्धिता to 9. .
एते आँकडा: अमेरिकी आर्थिकवृद्धिः अधिकं मन्दं भविष्यति अथवा मन्दगतिम् अपि प्रविशति इति संभावनां पुष्टयन्ति ।
तुर्किये इत्यस्य अनाडोलु एजेन्सी इत्यस्य प्रतिवेदनस्य स्क्रीनशॉट्
अमेरिकादेशस्य रोसेन्बर्ग् रिसर्च कम्पनी इत्यस्य अर्थशास्त्री डेविड् रोसेन्बर्ग् इत्यनेन गतमासस्य अन्ते एकस्मिन् प्रतिवेदने अमेरिकी आर्थिकमन्दतायाः २० सूचकाः सूचीकृताः। तस्य विश्लेषणस्य अनुसारं तेषु ९ प्रेरिताः सन्ति, यस्य अर्थः अस्ति यत् "अमेरिका-अर्थव्यवस्थायाः मन्दतायां प्रवेशस्य सम्भावना वर्धमाना अस्ति" इति ।
वस्तुतः अमेरिकी अर्थव्यवस्थायां विगतवर्षद्वयेषु मन्दतायाः संकेतानां संख्या वर्धमाना अस्ति, परन्तु २०२३ तमे वर्षे अस्य वर्षस्य प्रथमार्धे च यत् अनुपातं प्रेरितम् आसीत् तत् यावत् वर्धितम् प्रायः २५% । ततः परं यावत् अधुना ४५% इति स्तरः न भवति तावत् यावत् अस्य उफानस्य त्वरितता अभवत् ।
अमेरिकी "business insider" इति जालपुटस्य एकस्य प्रतिवेदनस्य स्क्रीनशॉट्
“अमेरिकादेशस्य आर्थिकविकासप्रतिरूपे गुणात्मकपरिवर्तनं भवति”
सामान्यतया, अमेरिकी अर्थव्यवस्थायां मन्दतां परिहरितुं फेडस्य मौद्रिकनीतिलक्ष्याणि "मूल्यस्थिरतां निर्वाहयितुम्" "पूर्णरोजगारं प्राप्तुं" च "द्वैधजनादेश" इति सरलीकर्तुं शक्यन्ते
जेपी मॉर्गन चेस् इत्यस्य मुख्यकार्यकारी अधिकारी जेमी डिमोनः २०२२ तमे वर्षात् अमेरिकी अर्थव्यवस्थायां मन्दतायाः जोखिमस्य विषये चेतावनीम् अयच्छति ।
गतमासे अमेरिकीमाध्यमेभ्यः साक्षात्कारे सः अवदत् यत् आर्थिकमन्दतायाः सम्भावनायाः विषये तस्य दृष्टिः "पूर्ववत् एव" इति ।
डेमनः : १."अमेरिका-अर्थव्यवस्थायां सम्प्रति बहवः अनिश्चितताः सन्ति। भूराजनीतिः, आवासव्ययः, सर्वकारीय-घातः, राष्ट्रपतिनिर्वाचनं च इत्यादयः कारकाः सर्वे विपण्यां आतङ्कं जनयिष्यन्ति। अमेरिकी-सर्वकारस्य हरित-अर्थव्यवस्थायां सैन्यविस्तारे च भविष्ये बृहत्-परिमाण-व्ययस्य आधारेण , मम विश्वासः अस्ति यत् फेडरल् रिजर्वः शक्नोति महङ्गानि २% यावत् न्यूनीकर्तुं वार्षिकं लक्ष्यं किञ्चित् संदिग्धम् अस्ति।"
आँकडा मानचित्र: जेमी डिमोन
विश्लेषकाः सामान्यतया मन्यन्ते यत् वर्तमानस्य अमेरिकी-अर्थव्यवस्थायाः सम्मुखे त्रीणि समस्यानि सन्ति, येषां समाधानं कर्तव्यम् अस्ति: प्रथमं, केचन जनाः जीवनयापनं कर्तुं असमर्थाः सन्ति, द्वितीयं, आवासमूल्यानां आयस्य च अनुपातः अत्यधिकः अस्ति, तथा च लेनदेनस्य मात्रायां महती न्यूनता अभवत् , शेयरबजारस्य मूल्याङ्कनं बहु अधिकम् अस्ति। तदतिरिक्तं अमेरिकादेशे गम्भीरः ऋणसमस्या, अस्थायिऋणस्तरः च अस्ति ।
केचन विशेषज्ञाः सूचितवन्तः यत् अमेरिकी-अर्थव्यवस्थायां वर्तमान-दुर्बलतायाः लक्षणं २००७ तमे वर्षे मन्दतायाः पूर्वस्य लक्षणैः सह बहु सदृशाः सन्ति, यत्र अर्थव्यवस्थायाः क्षयस्य जोखिमः इति दर्शयन्तः बहूनां सूचकानाम् उद्भवः अपि अस्ति: आवासव्यवहारस्य मात्रा निरन्तरं वर्तते क्षयः, गृहेषु बजटेषु दबावः भवति, तथा च उष्णधनस्य बृहत् परिमाणं विपण्यां प्रवाहः भवति......
फेडरल् रिजर्व् द्वारा प्रकाशिता नवीनतमवित्तीयस्थिरताप्रतिवेदने ज्ञायते यत् ७२% उत्तरदातृणां मतं यत् सम्प्रति महङ्गायां प्रतिक्रियारूपेण संयुक्तराज्यसंस्था जोखिमानां सामनां करोति तथा च मौद्रिककठोरीकरणनीतिषु समायोजनं भवति ४४% उत्तरदातानां मतं यत् अमेरिकी-बैङ्क-उद्योगः जोखिमानां सामनां कुर्वन् अस्ति
फेडरल रिजर्व प्रतिवेदनस्य स्क्रीनशॉट्
यूनाइटेड् किङ्ग्डम्-देशस्य केम्ब्रिज्-विश्वविद्यालयस्य क्वीन्स्-महाविद्यालयस्य डीनः, जर्मनी-देशस्य अलायन्ज्-समूहस्य मुख्य-आर्थिक-सल्लाहकारः, प्रसिद्धः अमेरिकन-अर्थशास्त्री च मोहम्मद-एल-एरियनः मन्यते यत् अमेरिकी-अर्थव्यवस्था केवलं मन्दतायाः सामनां न करोति
सः बहुवारं चेतवति यत् फेडः अर्थव्यवस्थां न प्रहारं विना अमेरिकी-महङ्गानि २% लक्ष्यं यावत् न्यूनीकर्तुं न शक्नोति इति । अमेरिकी अर्थव्यवस्था मन्दतायाः जोखिमात् पलायितुं न शक्नोति इति मूलकारणं अस्ति यत् वर्तमानस्य अमेरिकी आर्थिकविकासप्रतिरूपस्य मौलिकजोखिमानां चुनौतीनां च सामना भवति
एल-एलियनः : १."अमेरिकादेशे वर्तमानस्य आर्थिकविकासस्य प्रतिरूपस्य गुणात्मकपरिवर्तनं भवति। वयं पूर्वविनियमनविहीनतायाः, राजकोषीयविवेकस्य च लक्षणयुक्तानां पूर्वसौम्यानां आर्थिकनीतीनां अनुसरणं न कुर्मः, अपितु औद्योगिकनीतिषु मनमाना हस्तक्षेपं कृत्वा गैरजिम्मेदारिकवित्तनीतिषु कार्यान्वितं सर्वकारं जातम्। , यदा तु अन्तर्राष्ट्रीयस्तरस्य देशाः वैश्वीकरणस्य विषये न वदन्ति, अपितु विभाजनं वियुग्मनं च कर्तुं चयनं कुर्वन्ति” इति ।
सञ्चिकाचित्रम् : मोहम्मद एल-एरियन
सामग्री का स्रोत丨वैश्विक सूचना प्रसारण "वैश्विक गहन अवलोकन"।
संवाददाता丨शान शान
सम्पादक丨लिन वी
हस्ताक्षर समीक्षा丨वांग जियान
निर्माता丨गुआन जुआनजुआन
प्रतिवेदन/प्रतिक्रिया