समाचारं

"आफ्रिकादेशे प्रवेशः" इत्यस्मात् आरभ्य "आफ्रिकादेशे गहनतया कृषिः" यावत् निजी उद्यमाः आफ्रिकादेशे निवेशस्य नूतनं बलं जातम्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"आधुनिकीकरणं प्रवर्तयितुं साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणार्थं च मिलित्वा कार्यं कुर्वन्तु।" , तथा चीनस्य बैंकः, शेन्झेन्, गुआङ्गडोङ्ग-प्रान्तेषु आयोजितः शेष-अतिथिभिः "चीन-आफ्रिका-व्यावहारिक-सहकार्यं गभीरं करणं, आफ्रिका-औद्योगीकरण-विकासं च प्रवर्धयितुं" इति विषयस्य परितः सहकार्यस्य भविष्यस्य च चर्चा कृता
आफ्रिकादेशे निवेशं कुर्वतां चीनीयनिजीउद्यमानां वर्तमानस्थितिः का अस्ति? नूतनानि विशेषतानि कानि सन्ति ? कानि आव्हानानि सम्मुखीभवन्ति ? मञ्चे चीन-आफ्रिका-निजी-वाणिज्यसङ्घस्य उपाध्यक्षः वाङ्ग क्षियाओयोङ्गः "आफ्रिकादेशे निजीउद्यमानां निवेशस्य सहकार्यस्य च विषये विशेषसंशोधनप्रतिवेदनं" प्रकाशितवान्, यत्र चीनस्य विकासेन निजीउद्यमानां कृते आनयितानां नूतनानां अवसरानां विषये केन्द्रितम् अस्ति -आफ्रिका-सम्बन्धाः, तथा च चीन-आफ्रिका-सहकार्ये निजी-उद्यमानां नवीन-लक्षणानाम् विशेषतानां च साझेदारी-नवीन-प्रवृत्तयः, तथा च निजी-उद्यमानां "आफ्रिका-देशे प्रवेशात्" "अफ्रिका-देशे गहनतया कृषिं कर्तुं" समर्थनार्थं सुझावः प्रदातुं शक्नुवन्ति
वर्तमान स्थितिः विशेषताश्च : १.
आफ्रिकादेशे निवेशं कुर्वन्तः ७०% अधिकाः उद्यमाः निजी उद्यमाः सन्ति
"सम्प्रति चीनदेशः आफ्रिकादेशे सर्वाधिकं निवेशं कृत्वा विकासशीलदेशः अभवत्, चीन-आफ्रिका-निवेशसहकार्यं च निरन्तरं वर्धितम्। २०२२ तमस्य वर्षस्य अन्ते चीनस्य आफ्रिकादेशे प्रत्यक्षनिवेशस्य स्टॉकः ४७ अरब अमेरिकीडॉलर् अतिक्रान्तवान्, तथा च ३,००० तः अधिकाः चीनीयकम्पनयः have invested and established businesses in africa." wang xiaoyong सः अवदत् यत् आफ्रिकादेशेन सह सहकार्यं कृत्वा निजी उद्यमानाम् सहभागिता उल्लेखनीयवृद्धिः प्राप्ता, तथा च आफ्रिका मम देशस्य निजी उद्यमानाम् कृते "बहिः गन्तुं" उष्णस्थानेषु अन्यतमः अभवत् निवेशः परिचालनं च। चीनस्य वाणिज्यमन्त्रालयस्य आँकडानुसारं चीनस्य निवेशस्य ७०% अधिकं निजी उद्यमाः सन्ति तेषु चीनस्य सदस्यकम्पनीनां निवेशस्य पुनर्निवेशस्य च प्रवाहः अस्ति -आफ्रिकादेशे आफ्रिकादेशस्य निजीवाणिज्यसङ्घस्य २१ अरब अमेरिकीडॉलर् अधिकं भवति।
वाङ्ग क्षियाओयोङ्ग इत्यस्य मते चीनदेशस्य निजी उद्यमानाम् आफ्रिकादेशे निवेशः क्षेत्रीयसमुच्चयप्रभावं दर्शयति । पूर्वी आफ्रिकादेशे मुख्यतया केन्या, तंजानिया, युगाण्डादेशेषु केन्द्रीकृतम् अस्ति, मुख्यतया जाम्बिया, मोजाम्बिक्, अङ्गोलादेशेषु च केन्द्रीकृतम् अस्ति, मुख्यतया घाना, नाइजीरिया, कोटे डी आइवरदेशेषु केन्द्रीकृतम् अस्ति ; उपर्युक्तेषु १२ आफ्रिकादेशेषु निजीउद्यमानां निवेशः आफ्रिकादेशे चीनीयनिजीउद्यमानां कुलनिवेशभण्डारस्य प्रायः ४८% भागं भवति
तदतिरिक्तं आफ्रिकादेशे निजीउद्यमानां निवेशस्य "स्थानीयकरणस्य" स्पष्टा प्रवृत्तिः अस्ति । "आफ्रिकादेशे जडं धारयन्तः निजी उद्यमाः स्थानीयसञ्चालनेषु विशेषं ध्यानं ददति, अधिकाधिकाः स्थानीयाः आफ्रिका-कर्मचारिणः उद्यमस्य प्रबन्धकाः मेरुदण्डाः च अभवन् employees have अत्र ७,००० तः अधिकाः जनाः सन्ति, तत्र केवलं ५४ चीनदेशीयाः कर्मचारीः सन्ति ।
“अन्तिमेषु वर्षेषु आफ्रिकादेशे निजीउद्यमानां निवेशः अपि केचन नूतनाः लक्षणानि दृष्टवन्तः निजीउद्यमैः आफ्रिकादेशे लघुमध्यमपरियोजनासु बहूनां निवेशः कृतः, येषु बहवः जनानां आजीविकायाः ​​क्षेत्राणि सन्ति, स्थानीयक्षेत्रे च विपण्ययोग्याः लोकप्रियाः च निवेशपरियोजनाः अभवन् द्वितीयं, निजीउद्यमैः आफ्रिकादेशे औद्योगिकनिकुञ्जानां निवेशः निर्माणं च चीन-आफ्रिका-उत्पादनक्षमतासहकार्यस्य महत्त्वपूर्णः वाहकः अभवत् निजी उद्यमाः आफ्रिकादेशे औद्योगिकनिकुञ्जानां निवेशे, निर्माणे, संचालने च बहु अनुभवं सञ्चितवन्तः, निजीउद्यमानां कृते आफ्रिकादेशे निवेशं कर्तुं चीन-आफ्रिका-देशयोः मध्ये "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तनिर्माणे भागं ग्रहीतुं च महत्त्वपूर्णः वाहकः अभवत् तृतीयम्, आफ्रिकादेशे नूतनक्षेत्रेषु नूतनव्यापारस्वरूपेषु च निजीउद्यमानां निवेशः निरन्तरं वर्धते । वैश्विकप्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनचक्रस्य तीव्रगत्या आफ्रिकादेशे निजीउद्यमानां निवेशः पारम्परिकनिर्माणात्, आधारभूतसंरचनातः, कृषिउत्पादप्रसंस्करणात्, व्यापारात् च चिकित्सास्वास्थ्यसेवा, परिवहनं, रसदं च इत्यादिषु नवीनक्षेत्रेषु विस्तारितः अस्ति तथा ई-वाणिज्यम्। चीनी निजी उद्यमाः नूतनक्षेत्रेषु निवेशसहकार्यस्य विस्तारं कृत्वा आफ्रिकादेशस्य औद्योगिकीकरणस्य गुणवत्तां उन्नयनं च प्रवर्धयित्वा आफ्रिकादेशस्य औद्योगिकव्यवस्थायाः निर्माणे सक्रियरूपेण भागं गृह्णन्ति।
आव्हानानि सुझावाः च : १.
सीमापार-ई-वाणिज्यस्य व्यापकपायलटक्षेत्रस्य पायलटस्य विस्तारं कुर्वन्तु तथा च गुआङ्गडोङ्ग इत्यादिषु स्थानेषु विदेशेषु गोदामानां परिमाणं कुर्वन्तु
वाङ्ग क्षियाओयोङ्ग इत्यनेन इदमपि दर्शितं यत् निजीउद्यमानां वर्तमानकाले अफ्रीकादेशे निवेशं कुर्वन् आव्हानानां सामना भवति, यथा केषुचित् स्थानीयदेशेषु नीतिस्थिरतायाः अभावः, विभिन्नदेशेभ्यः उद्यमानाम् मध्ये प्रतिस्पर्धा तीव्रता, निजीउद्यमानां पारराष्ट्रीयसञ्चालनक्षमतासु सुधारस्य आवश्यकता च।
एतासां चुनौतीनां उत्तमं प्रतिक्रियां दातुं वाङ्ग क्षियाओयोङ्ग इत्यस्य मतं यत् आफ्रिकादेशे निवेशं कुर्वन् निजीउद्यमानां उच्चगुणवत्तायुक्तं स्थायिविकासं प्राप्तुं तेषां जोखिमनिवारणं, नियन्त्रणं, समाधानं च क्षमतां वर्धयितुं, अन्तर्राष्ट्रीयप्रतिस्पर्धां वर्धयितुं, त्वरितुं च करणीयम् आफ्रिकादेशे निवेशस्य परिवर्तनं उन्नयनं च .
विशेषतः वाङ्ग क्षियाओङ्ग इत्यनेन सुझावः दत्तः यत् जोखिमनिवारणं, नियन्त्रणं, समाधानं च क्षमतां वर्धयितुं निजी उद्यमाः स्वस्य आन्तरिकनिगमशासनतन्त्रेषु सुधारं कुर्वन्तु तथा च विभिन्नजोखिमप्रबन्धनस्य नियन्त्रणस्य च संगठनात्मकं आधारं स्थापयितव्याः तथा च स्वस्य निगमबजटव्यवस्थासु सुधारं कुर्वन्तु तथा च पर्याप्तं "जलाशयाः" त्यक्तव्याः जोखिमनिवारणाय सर्वकारीयविभागाः उद्यमैः सह सामान्यीकृतसूचनासाझेदारीतन्त्रं स्थापयितुं शक्नुवन्ति तथा च नीतिप्रवर्धनस्य प्रशिक्षणस्य च माध्यमेन निजीउद्यमानां जोखिमनिवारणस्य नियन्त्रणजागरूकतायाः क्षमतायाश्च सुधारं कर्तुं शक्नुवन्ति
अन्तर्राष्ट्रीयप्रतिस्पर्धासु सुधारस्य दृष्ट्या चीन-आफ्रिका-सहकार्यस्य प्रमुख-उद्यमानां संवर्धनं प्रवर्तयितुं तथा च अग्रणी-विकिरण-भूमिकां निर्वहति, आफ्रिका-देशे निवेशं कुर्वतां निजी-उद्यमानां कृते वित्तीय-सूचना, कानूनी-आदि-सेवा-समर्थनं प्रदातुं, अधिक-उत्पादानाम् विकासाय मार्गदर्शनं च ये आफ्रिका-उपभोक्तृणां आवश्यकतानां लक्षणानाञ्च समीपे सन्ति, ते व्यावसायिकसङ्घस्य संगठनात्मकभूमिकां पूर्णं कुर्वन्ति, अन्तर्राष्ट्रीयसंस्थाभिः सह संवादं आदानप्रदानं च कर्तुं प्रोत्साहयन्ति, निजी उद्यमानाम् विदेशविकासाय च उत्तमं सहायतां ददति
परिवर्तनस्य उन्नयनस्य च दृष्ट्या हरित ऊर्जा, चिकित्सासेवा, डिजिटल अर्थव्यवस्था इत्यादिषु उदयमानेषु उद्योगेषु निजीउद्यमान् सक्रियरूपेण "विदेशं गन्तुं" सीमापारस्य ई-वाणिज्यस्य निर्माणं सुदृढं कर्तुं, पारस्य प्रायोगिकक्षेत्राणां विस्तारं कर्तुं च प्रोत्साहयितुं मार्गदर्शनं च कर्तुं -ग्वाङ्गडोङ्ग, झेजियांग, हुनान च सीमान्त ई-वाणिज्यव्यापकपायलटक्षेत्राणि, तथा च विदेशेषु गोदामानां परिमाणं निजीउद्यमानां मार्गदर्शनं करोति यत् ते अफ्रीकादेशे स्थानीयमूल्यशृङ्खलानां निर्माणे गहनतया एकीकृताः भवेयुः, तथा च अफ्रीकादेशे निजीउद्यमानां ब्राण्डनिर्माणं प्रवर्धयन्ति।
पाठ/गुआंगझौ दैनिक xinhuacheng संवाददाता: जू वेनवेन संवाददाता गुआंगडोंग व्यापार xuanफोटो/चीन औद्योगिक एवं वाणिज्यिक समय झांग लेईगुआंगझौ दैनिक नवीन फूल शहर सम्पादक: ली फेंगे
प्रतिवेदन/प्रतिक्रिया