समाचारं

अन्यत् सामरिकं परमाणु-पनडुब्बी भारतेन आज्ञापितम् अस्ति यत् भविष्ये तस्य विकासः कथं भविष्यति ?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समाचारानुसारं भारतस्य "अरिघाट" पनडुब्बी अद्यैव सेवायां स्थापिता अस्ति। एषा भारतस्य द्वितीया अरिहन्त्-वर्गस्य परमाणुशक्तियुक्ता बैलिस्टिक-क्षेपणास्त्र-पनडुब्बी अस्ति ।

भारतेन उक्तं यत्, पनडुब्ब्याः सेवायां प्रवेशः भारतस्य नौसैनिकक्षमतासुधाराय, सामरिकनिवारणाय च महत्त्वपूर्णं सोपानम् अस्ति।

भारतस्य पनडुब्बीनिर्माणं कस्मिन् स्तरे अस्ति ?

आँकडा मानचित्रम् : भारतस्य "अरिघाट" परमाणु पनडुब्बी (स्रोतः ग्लोबल टाइम्स्)

"अरिघाट" परमाणुपनडुब्बी भारतस्य प्रथमस्य स्वदेशीयरूपेण उत्पादितस्य परमाणुपनडुब्बी "अर्हना" इत्यस्य अनेकाः कार्यक्षमताविशिष्टताः धारयति । रणनीतिकपरमाणुपनडुब्बीद्वयस्य विस्थापनं प्रायः ६,००० टन, पृष्ठभागे अधिकतमवेगः १२-१५ ग्रन्थिः, जलस्य अधः अधिकतमवेगः २४ ग्रन्थिः च अस्ति ७५० किलोमीटर् यावत् व्याप्तिः युक्ताः क्षेपणास्त्राः अथवा ३५०० किलोमीटर् यावत् व्याप्ताः ४ के-४ पनडुब्बी-प्रक्षेपिताः बैलिस्टिक-क्षेपणास्त्राः ।

सैन्यपर्यवेक्षकः कुई यिलियाङ्गः मन्यते यत् भारतस्य स्वदेशीयरूपेण उत्पादितयोः सामरिकपरमाणुपनडुब्बीयोः कार्यक्षमता मोटेन समतुल्यम् अस्ति, अद्यतनप्रमुखनौसेनाशक्तीनां समानसाधनानाम् तुलने किञ्चित् अन्तरं वर्तते

सामान्यतया सामरिकपरमाणुपनडुब्बीनां विस्थापनं प्रायः १०,००० टनस्य समीपे अथवा १०,००० टनात् अधिकं भवति, यदा तु भारतीयरणनीतिकपरमाणुपनडुब्बीनां विस्थापनं बहु लघु भवति, येन तस्य बम्बभारः अन्यप्रदर्शनं च प्रभावितं भवति "अरिहान" परमाणु-पनडुब्बी के-१५ अल्पदूरस्य बैलिस्टिक-क्षेपणास्त्रेण सुसज्जिता अस्ति, यस्य शरीरं लघु भवति, यदा तु के-४ मध्यम-दूरस्य बैलिस्टिक-क्षेपणास्त्रं भवति, यस्य शरीरं बृहत्तरं भवति पनडुब्ब्याः बम्बभारं, यत् क्रमेण तस्य सामरिकनिवारणक्षमतां दुर्बलं करिष्यति।

यद्यपि भारतस्य परमाणु-पनडुब्बी-उद्योगः किञ्चित् प्रगतिम् अकरोत् तथापि विश्वस्य उन्नत-स्तरात् अद्यापि दूरम् अस्ति ।

पनडुब्बीनां विकासे भारतं सामान्यमार्गं किमर्थं न गृह्णाति ?

आँकडा नक्शा : विवादित कश्मीरक्षेत्रे भारतीयसैनिकाः गस्तं कुर्वन्ति (स्रोतः ग्लोबल नेटवर्क्)

ज्ञातव्यं यत् फ्रान्स-देशं विहाय परमाणु-पनडुब्बी-क्लबस्य अन्येषु देशेषु आरम्भे तुल्यकालिकरूपेण कठिन-आक्रमण-परमाणु-पनडुब्बीः विकसिताः, ततः तेषां आधारेण रणनीतिक-परमाणु-पनडुब्बयः विकसिताः ये पनडुब्बी-प्रक्षेपितानि बैलिस्टिक-क्षेपणानि प्रक्षेपयितुं शक्नुवन्ति भारतं विपरीतदिशि गत्वा सामरिकपरमाणुपनडुब्बीनां विकासाय प्राथमिकताम् अददात् ।

कुई यिलियाङ्ग इत्यनेन दर्शितं यत् भारतं "एकस्मिन् पदे" सामरिकपरमाणुपनडुब्बीनां विकासं कर्तुम् इच्छति इति कारणं सामरिकलाभान् अन्वेष्टुं, समीपस्थैः देशैः सह परमाणुस्पर्धायां अनुकूलस्थानं ग्रहीतुं च।

भारत-पाकिस्तान-देशयोः निरन्तरं संघर्षः अभवत्, अनेके उष्णयुद्धानि अपि अभवन् ।

वायु-आधारितः, स्थल-आधारितः, समुद्र-आधारितः च इति त्रयाणां परमाणु-शस्त्र-प्रक्षेपण-मञ्चानां तुलनां कृत्वा समुद्र-आधारित-प्रक्षेपण-मञ्चस्य सर्वोत्तम-जीवनक्षमता अस्ति रणनीतिकपरमाणुपनडुब्बीनां विकासाय पाकिस्तानस्य प्रबलं राष्ट्रियशक्तिः नास्ति, परन्तु भारते अस्ति ।

भारतीय पनडुब्बीनां भविष्यस्य विकासस्य दिशा?

आँकडा मानचित्रः भारतस्य प्रथमा स्वविकसितपरमाणु पनडुब्बी "अरिहान" (स्रोतः सन्दर्भ समाचारः)

भारतीय पनडुब्बी "अरिघाट" इत्यस्य सेवायां प्रवेशानन्तरं भारतीयमाध्यमेन ज्ञातं यत् तृतीया "अरिधामन" श्रेणीयाः परमाणुपनडुब्बी "अरिदमन" २०२५ तमे वर्षे सेवायां प्रवेशं कर्तुं शक्नोति, तस्य विस्थापनं च ७,७०० टनपर्यन्तं वर्धितम् अस्ति

कुई यिलियाङ्ग् इत्यनेन विश्लेषितं यत् भारतं सामरिकपरमाणुपनडुब्बीनां मूलभूतानाम् आवश्यकतानां पूर्तये अनन्तरं आक्रमणपरमाणुपनडुब्बीनां विकासं प्रति मुखं कर्तुं शक्नोति।

भारतस्य प्रासंगिकयोजनानुसारम् अद्यापि द्वौ "अरिहान" वर्गस्य परमाणुपनडुब्बीः सन्ति, यत्र विस्थापनस्य महती वृद्धिः अस्ति, येन अधिकगोलाबारूदं, अधिकजटिलशब्दनिवृत्तिसाधनं, सोनारः, संवेदकाः इत्यादीनां भारस्य मूलभूताः परिस्थितयः प्राप्यन्ते परन्तु एतादृशः सुधारः अद्यापि भारतस्य सामरिक-परमाणु-पनडुब्बीः विश्वस्य उन्नत-पङ्क्तौ स्थापयितुं न शक्नोति - पनडुब्बी-उद्योगे भारतस्य सञ्चयः अद्यापि पर्याप्तः नास्ति |.

तदतिरिक्तं भारतेन स्वकीयानि आक्रमणपरमाणुपवनचक्राणां विकासाय स्वप्रयत्नाः त्यक्त्वा रूसीआक्रमणपरमाणुपनडुब्बीः पट्टे दत्ताः सन्ति । अहं मन्ये यत् शीघ्रं वा पश्चात् वा भारतेन स्वविकसितानि आक्रमणपरमाणुपनडुब्बीः स्वस्य कार्यसूचौ स्थापयितव्याः भविष्यन्ति।