समाचारं

अमेरिकीगुप्तचरसंस्थायाः पुष्टिः अस्ति यत् इरान् इत्यनेन अल्पदूरपर्यन्तं बैलिस्टिकक्षेपणानि रूसदेशं स्थानान्तरितानि

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इराण के सर्वोच्च नेता आयातल्लाह अली खामेनी |

अमेरिकीमाध्यमेन ७ सितम्बर् दिनाङ्के अस्मिन् विषये परिचितयोः सर्वकारीयस्रोतयोः उद्धृत्य अमेरिकी-अधिकारिभिः स्वसहयोगिभ्यः सूचितं, इरान्-देशेन युक्रेन-देशे स्वस्य युद्धे उपयोगाय अल्पदूरपर्यन्तं बैलिस्टिक-क्षेपणास्त्रं रूस-देशं स्थानान्तरितम् इति च पुष्टिः कृता इति ज्ञापितम्

कति शस्त्राणि वितरितानि कदा वा स्थानान्तरितानि इति विषये अमेरिकादेशेन किमपि विवरणं न दत्तम्, परन्तु तेन अमेरिकीगुप्तचरसंस्थानां निष्कर्षाणां पुष्टिः कृता इति प्रतिवेदने उक्तम्।

वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​प्रथमवारं अमेरिकीगुप्तचरनिष्कर्षाः प्रकाशिताः । गुप्तचरसूचनाः प्रकटितवन्तः अमेरिकी-अधिकारिणः अस्य विषये चर्चां कर्तुं नाम न प्रकाशयितुं शर्तं कृतवन्तः, यत् अद्यापि सार्वजनिकरूपेण न प्रकाशितम्।

व्हाइट हाउस् इत्यनेन शस्त्रहस्तांतरणस्य पुष्टिः कर्तुं अनागतं किन्तु रूसस्य युद्धस्य कृते इराणस्य गहनसमर्थनस्य विषये चिन्ता पुनः उक्तवती।

व्हाइट हाउस् इत्यनेन विगतमासेषु इरान् इत्यस्मै रूसदेशं प्रति बैलिस्टिकक्षेपणास्त्रस्य स्थानान्तरणं न करणीयम् इति चेतावनी दत्ता।

अमेरिकीराष्ट्रीयसुरक्षापरिषदः प्रवक्ता शीन् सवेट् इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत्, "इराणेन रूसदेशं प्रति बैलिस्टिकक्षेपणास्त्रस्य यत्किमपि स्थानान्तरणं युक्रेनदेशे रूसस्य आक्रामकयुद्धस्य कृते इराणस्य समर्थनस्य नाटकीयं वर्धनं प्रतिनिधियति तथा च अधिकानि युक्रेनदेशस्य बहवः नागरिकाः मारिताः।

वक्तव्ये बोधितं यत् "इरान्-रूसयोः एषा साझेदारी यूरोपीयसुरक्षायाः कृते खतराम् उत्पद्यते, इराणः कथं मध्यपूर्वात् परं विश्वे च क्षेत्रीय-अस्थिरतां निर्मातुं स्वप्रभावं प्रसारयति इति दर्शयति" इति

दत्तांशचित्रम्

समाचारानुसारं रूसस्य मुख्यभूमिं प्रति युक्रेनदेशस्य आकस्मिकं आक्रमणं प्रतिकारयितुं मास्कोनगरे प्रयत्नः कृतः तदा अमेरिकीनिष्कर्षाः प्रकाशिताः।

युक्रेनदेशेन युद्धं रूसीक्षेत्रे आनेतुं पहलः कृतः, यस्य परिणामेण दक्षिणरूसदेशस्य कुर्स्कक्षेत्रे प्रायः १३०० वर्गकिलोमीटर् क्षेत्रे कब्जा अभवत्

इदानीं युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की अमेरिकी-पाश्चात्य-सहयोगिभ्यः दबावं ददाति यत् तेषां सैन्यं रूसस्य अन्तः गभीरं सैन्यलक्ष्यं प्रहारार्थं पाश्चात्य-आपूर्तिं कृतानां क्षेपणास्त्रानां उपयोगं कर्तुं शक्नोति तथा च युक्रेन-देशे मास्को-देशस्य वायु-आक्रमणानां प्रतिकारं कर्तुं शक्नोति।

पूर्वस्य अमेरिकीगुप्तचरनिष्कर्षाणां अनुरूपं ईरानी-अधिकारिणः युक्रेन-देशे रूसस्य युद्धाय शस्त्राणि प्रदातुं तत्क्षणमेव अङ्गीकृतवन्तः इति कथ्यते ।

संयुक्तराष्ट्रसङ्घं प्रति इराणस्य मिशनस्य वक्तव्ये उक्तं यत्, "ईरानः संघर्षस्य पक्षेभ्यः सैन्यसहायतां दातुं अमानवीयं मन्यते - येन क्षतिः वर्धते, आधारभूतसंरचनानां नाशः, युद्धविरामवार्तालापात् दूरं च भविष्यति। अतः इरान् न केवलं स्वयं सहभागितायाः परिहारं करोति एतादृशाः कार्याणि अन्येभ्यः देशेभ्यः अपि आह्वानं कुर्वन्ति यत् ते सर्वेभ्यः पक्षेभ्यः शस्त्रप्रदानं त्यजन्तु” इति ।

सञ्चिकाचित्रम् : पुटिन् इरान्-देशस्य भ्रमणं करोति, तस्य स्वागतं खामेनी-इत्यनेन कृतम्

सी.आय.ए.निदेशकः विलियम बर्न्स् इत्यनेन युक्रेन-मध्यपूर्व-देशयोः पाश्चात्य-सहयोगिभ्यः धमकीकृत्य ७ सितम्बर्-दिनाङ्के लण्डन्-नगरे ब्रिटिश-गुप्तचर-अधिकारिभिः सह संयुक्तरूपेण रूस-इरान्-उत्तरकोरिया-सम्बद्धानां रक्षासम्बन्धानां वर्धमानस्य "कष्टप्रदस्य" च चेतावनी दत्ता

अन्ये गुप्तचरनिष्कर्षाः, ये श्वेतभवनेन बहुवारं अगोपनीयाः कृताः, प्रकाशिताः च, दर्शयन्ति यत् उत्तरकोरियादेशः युक्रेनयुद्धक्षेत्रे उपयोगाय रूसदेशं प्रति गोलाबारूदं क्षेपणास्त्रं च प्रेषितवान्, यदा तु इरान् मास्कोनगरं आक्रमणड्रोन्-यानानि प्रदत्तवान्, क्रेमलिन-नगरस्य ड्रोन्-निर्माण-संस्थानानां निर्माणे च साहाय्यं कृतवान्

इरान्-रूसयोः मध्ये सम्भाव्यसैन्यसहकार्यसौदान्तरे व्हाइट हाउसः मासान् यावत् घबराहटः अस्ति।

बाइडेन् प्रशासनेन जनवरीमासे उक्तं यत् अमेरिकीगुप्तचर-अधिकारिभिः निर्धारितं यत् रूस-ईरानी-सौदाः अद्यापि न सम्पन्नः, परन्तु अमेरिकी-अधिकारिणः चिन्तिताः सन्ति यत् रूसस्य कृते इरान्-देशात् क्षेपणास्त्रक्रयणार्थं वार्ता अग्रे गच्छति इति

व्हाइट हाउस् इत्यनेन उक्तं यत् इरान् इत्यनेन सेप्टेम्बरमासे रूसस्य एकस्य वरिष्ठस्य रक्षाधिकारस्य आतिथ्यं कृत्वा विक्रयणार्थं बैलिस्टिक-क्षेपणास्त्र-प्रणालीनां श्रेणी दर्शिता, येन रूस-ईरान-सौदान्तरे अमेरिकी-चिन्ता वर्धिता।

अमेरिका-देशः मित्रराष्ट्राणि च ईरानी-बैलिस्टिक-क्षेपणास्त्र-सम्बद्धानां वस्तूनाम् आपूर्तिं, विक्रयं, स्थानान्तरणं वा निवारयितुं उद्दिश्य पदानि स्वीकृतवन्तः, यत्र इराणस्य क्षेपणास्त्र-क्रयण-प्रथानां विषये निजी-कम्पनीभ्यः मार्गदर्शनं निर्गन्तुं च सन्ति, येन एताः कम्पनयः इराणस्य शस्त्र-विकासस्य अनवधानेन समर्थनं न कुर्वन्ति इति सुनिश्चितं भवति प्रयत्नाः ।

सञ्चिका-चित्रम् : इराणस्य सुपरसोनिक-क्षेपणास्त्र-परीक्षण-प्रक्षेपणम्

आगामिशुक्रवासरे अगस्तमासस्य १३ दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् नूतनं ब्रिटिशप्रधानमन्त्री केइर् स्टारमरं व्हाइट हाउस् इत्यत्र स्वागतं करिष्यति, वार्ता च करिष्यति। व्हाइट हाउसस्य प्रेससचिवः करिन् जीन्-पियर् इत्यनेन उक्तं यत् "रूसी-आक्रामकतायाः प्रतिरोधे युक्रेनदेशस्य निरन्तरं दृढसमर्थनं" तेषां कार्यसूचौ भविष्यति।

अग्रे पठनीयम् : १.

अग्रे पठनीयम् : १.