समाचारं

युक्रेनदेशाय शस्त्रप्रदायात् अधिकांशं धनं अधिकतमं लाभं प्राप्तुं अमेरिकीसैन्य-औद्योगिकसङ्कुलस्य मध्ये एव तिष्ठति!

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि रूस-युक्रेनयोः संघर्षेण रूस-युक्रेनयोः गम्भीराः मानवीय-आर्थिक-हानिः अभवत् तथापि अमेरिकी-सैन्य-औद्योगिक-सङ्कुलस्य कृते अपि महती लाभः अभवत्

अमेरिकीमाध्यमानां आँकडानुसारं २०२२ तमस्य वर्षस्य फेब्रुवरीमासे युक्रेन-संकटस्य वर्धनस्य अनन्तरं युक्रेन-देशाय अमेरिकीसैन्यसमर्थनस्य कुलराशिः ५६ अर्ब-अमेरिकीय-डॉलर्-अधिका अभवत्, युक्रेन-सहायक-शस्त्राणां उन्नत-स्तरः, विनाशकारी-शक्तिः च क्रमेण वर्धिता

अमेरिकी रक्षाविभागेन ६ सितम्बर् दिनाङ्के प्रकाशितेन नवीनतमेन दस्तावेजेन ज्ञायते यत् अस्मिन् क्रमे ३५ अमेरिकी संघीयराज्येषु कुलम् ४१.७ अरब अमेरिकी डॉलरस्य अनुबन्धः प्राप्तः तदतिरिक्तं रेथियोन्, जनरल् डायनामिक्स इत्यादीनां अमेरिकीसैन्यविशालकायानां अमेरिकीरक्षाविभागेन सह बहुकोटिरूप्यकाणां शस्त्रनिर्माणसन्धिषु हस्ताक्षरं कृतम् अस्ति

गतवर्षात् अमेरिकीसर्वकारेण निरन्तरं बोधितं यत् युक्रेनदेशाय प्रदत्तानि शस्त्राणि मुख्यतया अमेरिकादेशे एव निर्मिताः निर्मिताः च सन्ति, अमेरिकीशस्त्रव्यापारिभिः सह हस्ताक्षरिताः अनुबन्धाः अपि सन्ति तेषां लाभः कार्याणि च अमेरिकादेशे एव अवशिष्टानि सन्ति आशास्ति यत् एतस्य उपयोगेन प्राप्तुं the support of the american people.

रायटरस्य प्रतिवेदनस्य स्क्रीनशॉट्

  चीनविदेशविश्वविद्यालयस्य अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः प्राध्यापकः ली हैडोङ्गःचीनस्य केन्द्रीयरेडियो-दूरदर्शनस्थानकस्य वैश्विकसूचनाप्रसारणस्थानकस्य संवाददातृणा सह साक्षात्कारे सः विश्लेषितवान् यत् अमेरिकीरक्षाविभागस्य नवीनतमदस्तावेजेभ्यः द्रष्टुं शक्यते यत् युक्रेनदेशाय अमेरिकीसैन्यसहायतायाः यथार्थः अभिप्रायः शस्त्रविक्रयः एव अस्ति युद्धलाभं च कुर्वन्ति।

·अमेरिकादेशः शस्त्राणि सर्वाधिकं लाभप्रदं द्रव्यं मन्यते, तथा च सैन्य-औद्योगिक-सङ्कुलस्य अधिकतमं लाभं प्राप्तुं लक्ष्यं प्राप्तुं युक्रेन-संकटं ईंधनं दातुं युद्धं च यथासम्भवं निरन्तरं कर्तुं प्रयतते।

·अमेरिकायाः ​​घरेलुराजनीत्यां आर्थिकराष्ट्रवादस्य प्रचलितवातावरणेन अपि एतत् सङ्गतम् अस्ति । अमेरिकनजनाः नियोजयन्ति, अमेरिकनजनाः शस्त्राणि निर्मान्ति, यूरोपीयशस्त्रविपण्ये पूर्णतया एकाधिकारं कुर्वन्ति, एकं प्रतिरूपं च निर्मान्ति यत् न केवलं जनानां कृते रोजगारं प्रवर्धयति, अपितु अमेरिकी-अर्थव्यवस्थायां सैन्य-औद्योगिक-सङ्कुलस्य महत्त्वपूर्णं स्थानं दृढतया स्थापयति

·अमेरिका-राजनैतिक-अर्थव्यवस्थायां सैन्य-औद्योगिक-सङ्कुलस्य प्रमुखस्थानस्य अर्थः अस्ति यत् रूस-युक्रेन-योः मध्ये द्वन्द्वस्य विषये अमेरिकी-देशस्य मूलभूत-स्थितिः यथार्थतया शान्तिं वार्तायां च न प्रवर्धयिष्यति, अपितु केवलं अप्रत्याशितरूपेण द्वन्द्वस्य वर्धनं प्रवर्धयिष्यति | निर्देश। एतदेव अस्य विग्रहस्य वास्तविकं दुःखदं, अल्पकालीनरूपेण तस्य समाप्तिः कठिना भविष्यति इति वास्तविकं कारणम्।

अमेरिकी रक्षासचिवः ऑस्टिन् ६ सितम्बर् दिनाङ्के स्थानीयसमये "युक्रेन-रक्षासम्पर्कसङ्गठनस्य" सभायाः अनन्तरं अवदत् यत् रूस-युक्रेन-सङ्घर्षस्य समाधानं अन्ततः वार्ताद्वारा भविष्यति, परन्तु "समाधानस्य समयस्य पूर्वानुमानं कर्तुं कठिनम् अस्ति" इति

तस्मिन् एव दिने अमेरिकी-रक्षाविभागेन एकं वक्तव्यं प्रकाशितं यत् युक्रेनदेशस्य सुरक्षा-रक्षा-आवश्यकतानां पूर्तये युक्रेन-देशाय २५ कोटि-डॉलर्-मूल्यानां अतिरिक्तसैन्यसहायतां प्रदास्यति इति

अमेरिकी रक्षाविभागस्य आधिकारिकजालस्थलस्य स्क्रीनशॉट्

ली हैडोङ्ग् इत्यनेन अग्रे विश्लेषितं यत् अमेरिकादेशात् निरन्तरं सैन्यसहायतायाः सन्दर्भे अल्पकालीनरूपेण रूस-युक्रेन-सङ्घर्षस्य विषये वास्तविकवार्तालापः कर्तुं कठिनम् अस्ति

·रूस-युक्रेन-सङ्घर्षे सम्प्रति वार्तायां यथार्थस्थितीनां अभावः अस्ति । यतो हि एषः प्रॉक्सी-सङ्घर्षः अस्ति, अतः वास्तविकाः प्रतिद्वन्द्वी-पक्षाः अमेरिका-रूस-देशौ सन्ति, न तु रूस-युक्रेन-देशयोः स्थितिः अस्ति यत् युक्रेन-देशः रूस-देशं पराजयितुं तस्य मुख्यलक्ष्यत्वेन प्रोत्साहयितुं शक्नोति केवलं द्वन्द्वं अधिकं जटिलं करिष्यति।

·रूसदेशस्य अमेरिकादेशे सर्वथा विश्वासः नास्ति, पक्षद्वयस्य वैरिणः सम्बन्धः अपि गहनः भविष्यति। तदतिरिक्तं वर्तमानयुद्धस्य स्थितिः पुनः चिन्ताजनकः अभवत् अल्पकालीनरूपेण वास्तविकवार्तालापस्य सम्भावना भवितुं कठिनम् अस्ति।

·अद्यापि द्वन्द्वस्य अन्तिमनिराकरणं वार्ताद्वारा सम्पन्नं कर्तव्यम्, परन्तु एतत् अमेरिकादेशस्य घरेलुराजनैतिकवातावरणस्य परिवर्तनार्थं समीचीनसमयस्य प्रतीक्षां कर्तुं प्रवृत्ता भविष्यति, तथा च एतत् उभयपक्षस्य वास्तविकप्रदर्शने अपि निर्भरं भविष्यति युद्धक्षेत्रम् ।

सामग्री स्रोतः丨वैश्विक सूचना प्रसारण "जीवित विश्व"।

रिपोर्टर丨डोंग जिंगजिंग यांग zhuoying

सम्पादक丨लिन वी हुआंग ताओ

हस्ताक्षर समीक्षा丨हौ चेन् तथा कै याओयुआन