समाचारं

फ्रान्सदेशे एकलक्षसहस्रं जनाः नूतनप्रधानमन्त्रीनियुक्तेः विरोधं कर्तुं वीथिषु प्रविष्टाः: मैक्रोन् निर्वाचनं चोरितवान्!

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ्य/पर्यवेक्षकजालम् लियू चेन्घुई] "मैक्रोन् पदं त्यक्तवान्!" ७ विरोधान्दोलनानि प्रारब्धानि, येषु एकलक्षदशसहस्रं जनाः पदयात्रायां भागं गृहीतवन्तः । केन्द्रदक्षिणपक्षीयरूढिवादीराजनेतुः प्रधानमन्त्रिपदग्रहणस्य विरोधं कुर्वन्तः वामपक्षीयप्रत्याशिनां नियुक्तिविफलतायाः कारणात् क्रुद्धाः च प्रदर्शनकारिणः मैक्रों इत्यस्य उपरि विस्फोटं कृतवन्तः यत् सः पराजयं स्वीकुर्वितुं न अस्वीकृतवान्, नियुक्तिनिर्णयान् "लापयति" इति। पूर्वं कृते सर्वेक्षणे ज्ञातं यत् ७४% फ्रांसदेशस्य उत्तरदातृणां मतं यत् मैक्रोन् निर्वाचनपरिणामानां आदरं न करोति, ५५% जनाः च मन्यन्ते यत् सः निर्वाचनपरिणामान् "चोरितवान्" इति

एएफपी, रायटर इत्यादीनां विदेशीयमाध्यमानां समाचारानुसारं प्रदर्शनस्य आयोजकानाम् अनुसारं वामपक्षीयदलनेतारः, श्रमिकसङ्घः, छात्रसमूहाः, बहूनां वामपक्षीयसमर्थकाः च ७ दिनाङ्के सम्पूर्णे फ्रान्सदेशे बृहत्यात्राः कृतवन्तः पेरिस्-देशात् त्रिलक्षं जनाः भागं गृहीतवन्तः । परन्तु ७ दिनाङ्के सायं फ्रांसदेशस्य आन्तरिकमन्त्रालयेन प्रकाशितानि आँकडानि दर्शयन्ति यत् सम्पूर्णे फ्रान्सदेशे कुलम् एकदशसहस्रं जनाः प्रदर्शनेषु भागं गृहीतवन्तः। राजधानी पेरिस्-नगरे अस्मिन् प्रदर्शने प्रायः २६,००० जनाः भागं गृहीतवन्तः इति फ्रांसदेशस्य पुलिसैः उक्तम् ।

२०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ७ दिनाङ्के देशस्य पेरिस्, मार्सेल्, फ्रान्स् इत्यादिषु स्थानेषु मैक्रों इत्यनेन बार्नियर् इत्यस्य नूतनप्रधानमन्त्रीरूपेण नियुक्तेः विरोधार्थं प्रदर्शनकारिणः वीथिषु निर्गताः रायटर्स

"मध्यपेरिस्-नगरस्य प्रदर्शनकारिणः शरदऋतु-सूर्यप्रकाशस्य अधः एकत्रिताः, क्रोध-निराशा-प्रधानाः फ्रान्स्-२४-टीवी-स्थानकेन ७ दिनाङ्के प्रायः २ वादने पेरिस्-नगरस्य प्रदर्शनदलः बास्टिल्-नगरात् प्रस्थितः, प्लेस्-डी-ला-नेशन-नगरं प्रति प्रस्थितवान् इति वृत्तान्तः मैक्रों दिशि मार्चं कुर्वन्तः आन्दोलनकारिणः "चोरितनिर्वाचनस्य" "मैक्रोनस्य सत्ताहस्तस्य" च निन्दां कुर्वन्तः ध्वजाः, प्लेकार्ड् च उत्थापितवन्तः ।

फ्रांसदेशस्य वामपक्षीयपक्षस्य नेता, राष्ट्रियसभायाः तृतीयः बृहत्तमः दलः "विद्रोही फ्रांस्" इति मेलेन्चोन् अपि अस्मिन् प्रदर्शने भागं गृहीत्वा "फ्रांसीसीजनाः प्रतिरोधं कुर्वन्ति, क्रान्तिं च आरब्धवन्तः" "भवति" इति च अवदत् न विरामः युद्धविरामः वा।

"निर्वाचनपरिणामानां आदरः न भवति। जनाः क्लिष्टाः सन्ति। जनाः सम्मानं इच्छन्ति" इति पेरिस्-नगरे ३९ वर्षीयः प्रदर्शनकारी मैक्रों "राजतन्त्रवादी" "बैङ्ककानां नौकरः" इति उक्तवान्

"मैक्रोन् हिताय गत्य अस्मान् किञ्चित् आदरं दर्शयेत्" इति सा अवदत्, मैक्रोन् इत्यस्य महाभियोगं द्रष्टुम् इच्छति इति च अवदत् ।

७ सेप्टेम्बर् दिनाङ्के फ्रांसदेशस्य आन्दोलनकारिणः मैक्रों इत्यस्य राजीनामा आग्रहं कुर्वन्तः नारान् उत्थापितवन्तः । एएफपी

पेरिस्-नगरस्य अतिरिक्तं फ्रान्स्-देशस्य पश्चिमदिशि नान्ट्स्-नगरे, दक्षिणे नाइस-नगरे, मार्सेल्-नगरे, पूर्वे स्ट्रास्बर्ग्-नगरे च प्रदर्शनानि प्रारब्धानि । तेषु नान्ट्स्-नगरे ८,००० तः अधिकाः प्रदर्शनकारिणः आसन् । हाउट्-गैरोन्-नगरस्य दक्षिणपक्षीयः मतदाता एकस्मिन् साक्षात्कारे अवदत् यत् बार्नियरं प्रधानमन्त्रित्वेन स्वीकुर्वितुं तेषां कष्टम् अस्ति।

२१ वर्षीयः बोनिओल् नामकः प्रदर्शनकारिणः अवदत् यत् - "पञ्चमगणराज्यं (अर्थात् फ्रान्स्) पतति। यावत् मैक्रों सत्तायां वर्तते तावत् मतदानं निरर्थकं भवति।"

द्रुतसंसदीयनिर्वाचनस्य षष्टिदिनानन्तरं मैक्रोन् ५ दिनाङ्के नूतनकाङ्ग्रेसस्य बृहत्तमबलेन सह वामपक्षीयगठबन्धनेन अनुशंसितं उम्मीदवारं स्वीकुर्वितुं न अस्वीकृतवान्, तस्य स्थाने दक्षिणपक्षीयं बार्नियरं नियुक्तवान् रिपब्लिकन् (lr), नूतनः फ्रांसदेशस्य प्रधानमन्त्रीरूपेण । ७३ वर्षीयः अयं फ्रान्सदेशस्य कनिष्ठतमस्य प्रधानमन्त्रिणः ३५ वर्षीयस्य अट्टल् इत्यस्य उत्तराधिकारी भूत्वा पदं स्वीकृत्य फ्रांसदेशस्य प्राचीनतमः प्रधानमन्त्री अभवत् । वामपक्षस्य राजनेतारः बार्नियरं विशालव्ययस्य कटौतीं कर्तुं धक्कायन् आप्रवासविषये कठोरतरं वृत्तिम् अङ्गीकुर्वन् इति पश्यन्ति ।

सूचना मानचित्र barnier. एएफपी

शुक्रवासरे मतदानसंस्थायाः एलाबे इत्यनेन प्रकाशितस्य सर्वेक्षणस्य अनुसारं ७४% फ्रांसदेशस्य उत्तरदातृणां मतं यत् राष्ट्रपतिः मैक्रोन् निर्वाचनपरिणामानां आदरं न करोति, ५५% जनाः निर्वाचनपरिणामानां "चोरी" इति कारणेन तस्य उपरि विस्फोटं कृतवन्तः

राष्ट्रियगठबन्धनस्य अध्यक्षः जोर्डन् बार्डेरा ७ दिनाङ्के फ्रांस्-टीवी-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् सः बार्नियरस्य भावि-सर्वकारस्य पतने भागं न गृह्णीयात् यतोहि एतेन "लोकतन्त्रं" अराजकतायां डुबकी मारिता भविष्यति, परन्तु बार्नियरेन सह तस्य किमपि चर्चा न कृता . "किमपि प्रत्यक्षं संभाषणम्।"

"नवप्रधानमन्त्रीविषये अहं तथ्याधारितं न्यायं करिष्यामि, परन्तु तस्य अर्थः न भवति यत् तस्य प्रशासनकाले अविश्वासमतदानं न भविष्यति इति सः अपि चेतवति स्म यत् "यदि बार्नियरः केवलं ' इत्यस्य नूतनः प्रवक्ता अस्ति।" मैक्रोनिज्म’, तथा च यदि मैक्रोन् गतजुलाईमासे निर्वाचने भृशं दण्डं प्राप्तानि नीतयः अनुसरणं कुर्वन् अस्ति तर्हि अयं सर्वकारः पतितः भविष्यति।”

"unyielding france" इति सांसदः lomant इत्यनेन फ्रांसदेशस्य "marseillaise" इति गीतस्य गीतं सोशल मीडिया x इत्यत्र स्थापितं, अधिकाधिकजनानाम् विरोधेषु भागं ग्रहीतुं च आह्वानं कृतम्। दलस्य अन्यः सदस्यः औब्रे मैक्रोन् इत्यस्य "चोरी"-व्यवहारस्य निन्दां कृतवान् । "अहं वास्तवमेव क्रुद्धः अस्मि, परन्तु मम क्रोधः न हास्यति" इति सः अवदत्, "अहं मन्ये यत् केवलं अहमेव क्रुद्धः नास्मि, परन्तु संसदनिर्वाचने मतदानं कृतवन्तः कोटिकोटिः फ्रांसीसीजनाः अपि क्रुद्धाः सन्ति उक्तवान्, "सामूहिकरूपेण राजीनामा ददातु। , मैक्रों कृते अस्माभिः सज्जीकृतं सर्वोत्तमं उपहारं भवेत्।"

५ दिनाङ्के मैक्रोन् इत्यनेन स्वस्य नियुक्तिनिर्णयस्य घोषणायाः अनन्तरं "अनयल्डिंग् फ्रान्स्" इत्यस्य नेता मेलेन्चोन् तत्क्षणमेव एकं वीडियो भाषणं जारीकृतवान्, यत्र मैक्रोन् इत्यस्य लोकतन्त्रस्य चोरी इति दृढतया आलोचना कृता

वामपक्षीयस्य ग्रीनपार्टी इत्यस्य नेता डोण्डेलियरः अवदत् यत् ग्रीनपार्टी इत्यस्य सांसदाः बार्नियरस्य मन्त्रिमण्डले न प्रविशन्ति। ग्रीनपार्टी-विधायकः लुका अवदत् यत् - "राष्ट्रपतिना सह अस्माभिः अत्यन्तं दृढं भवितुम् अर्हति। संसदस्य विघटनात् परं संस्थानां लोकतन्त्रस्य च दृष्ट्या तस्य प्रदर्शनं अतीव दुष्टम् अस्ति।

वामपक्षीयानाम् आक्रमणानां सम्मुखीभूय बार्नियरः ६ दिनाङ्के वामपक्षे सहकार्यस्य संकेतं प्रेषितवान् । सः आशां प्रकटितवान् यत् भविष्यस्य सर्वकारः रूढिवादीभिः, मैक्रोन्-शिबिरस्य सदस्यैः, केचन वामपक्षीयैः च युक्तः भविष्यति ।

यस्मिन् दिने बृहत्प्रमाणेन प्रदर्शनं प्रारब्धम् तस्मिन् एव दिने बार्नियरः ७ दिनाङ्के अपराह्णे कार्यभारं स्वीकृत्य प्रथमयात्राम् आरब्धवान् सः पेरिस्-नगरस्य सार्वजनिकचिकित्सालये गत्वा चिकित्साकर्मचारिभिः सह मिलितुं चितवान् तत्र सः लोकसेवानां महत्त्वं बोधयति स्म किन्तु स्वास्थ्यसेवाकर्मचारिभ्यः अवदत् यत् तस्य सर्वकारः "चमत्कारं कर्तुं न शक्नोति" इति ।

बार्नियरः अवदत् यत् सः मैक्रों इत्यस्य केषुचित् व्यापकरूपेण अलोकप्रियसुधारेषु अटितुं सज्जः अस्ति, येषु राजनैतिकजोखिमं ग्रहीतुं अपि अन्तर्भवति, तथा च सः उक्तवान् यत् सः एकां नीतिं त्यक्तुं न सज्जः यत् सेवानिवृत्तिवयः ६२ तः ६४ वर्षाणि यावत् वर्धयति।

“अस्माभिः अस्य कठिनयुद्धस्य नियमस्य विषये प्रश्नः न कर्तव्यः परन्तु सः अपि अवदत् यत् सः “अत्यन्तं दुर्बलानाम्” अधिकरक्षणार्थं नीतयः समायोजयितुं सज्जः अस्ति ।

रायटर्स् विश्लेषणेन सूचितं यत् बार्नियरः लटकितसंसदद्वारा सुधारान् २०२५ तमस्य वर्षस्य बजटं च प्रवर्धयितुं प्रयत्नस्य कठिनकार्यस्य सम्मुखीभवति। तस्मिन् एव काले नूतनलोकमोर्चा, राष्ट्रियगठबन्धनयोः संयुक्तरूपेण बहुमतं भवति चेत्, यदि ते सहकार्यं कर्तुं निश्चयं कुर्वन्ति तर्हि बार्नियरस्य विषये अविश्वासमतं पारितं कर्तुं शक्यते स्म, अतः सः पदात् निष्कासितः भवति स्म

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।