समाचारं

इजरायल-अधिकारी : अमेरिका-देशः हमास-सङ्घस्य सम्मुखे असहायः इति अनुभवति स्म, अतः इजरायल्-देशस्य उपरि दबावं स्थापयितुं चितवान्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] ७ सितम्बर् दिनाङ्के स्थानीयसमये सीआयए-निदेशकः विलियमबर्न्स् यूके-देशे एकस्मिन् कार्यक्रमे अवदत् यत् अमेरिका-देशः कतार-मिस्र-देशयोः सह नूतना योजनां निर्माति यत् इजरायल्-देशयोः युद्धविरामस्य च अनुमतिं ददाति इति योजनां प्रस्तावयति सम्झौता प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनेन (हमास) स्वीकृता अस्ति तथा च मध्यस्थाः आगामिषु दिनेषु विस्तृतप्रस्तावान् करिष्यन्ति इति अपेक्षा अस्ति।

७ दिनाङ्के इजरायलस्य "जेरुसलम पोस्ट्" इति प्रतिवेदनानुसारं बर्न्स् इत्यस्य वक्तव्यस्य प्रतिक्रियारूपेण इजरायल्-अधिकारिणः तस्मिन् दिने पश्चात् प्रतिक्रियां दत्तवन्तः यत् हमास-सङ्घस्य सम्मुखे अमेरिका-देशः "असहायतां अनुभवितुं" शक्नोति, अतः अमेरिका-देशः इजरायल्-देशस्य उपरि दबावं स्थापयितुं चयनं कृतवान् युद्धविरामसम्झौते दलाली कर्तुं। इजरायल-अधिकारिणः मन्यन्ते यत् अमेरिका-देशः हमास-सङ्घटनेन अमेरिकन-नागरिकाणां निरोधस्य कारणात् सौदान् कर्तुं उत्सुकः अस्ति ।

इजरायल-अधिकारिणः अवदन् यत् - "यदि ते हमास-सङ्घेन सह निरुद्धानां अमेरिकन-नागरिकाणां मुक्तिं कर्तुं सम्झौतां कर्तुं शक्नुवन्ति तर्हि ते सम्भवतः एवम् करिष्यन्ति । अधुना, ते हमास-सङ्घस्य दबावं न कृत्वा इजरायल्-देशे दबावं कर्तुं चयनं कुर्वन्ति । अमेरिका-देशः बहुकालपूर्वं कतार-देशं हमास-सङ्घस्य निष्कासनार्थं कथनीयः अस्ति देशस्य अधिकारिणः, परन्तु एतत् न अभवत्” इति ।

एते इजरायल-अधिकारिणः दावन्ति स्म यत् अमेरिकी-सर्वकारः सर्वदा "आशावादी" आसीत्, इजरायल्-प्रशंसनं च करिष्यति, हमास-सङ्घस्य सम्झौतां कर्तुं च वक्ष्यति, परन्तु इजरायल-सेनायाः षट्-निरोधितानां अवशेषाणां आविष्कारस्य अनन्तरं स्थितिः परिवर्तिता "इदं दृश्यते यत् वाशिङ्गटन-सङ्घस्य सामना हमास-सङ्घस्य असहायः अभवत् तथा इजरायल्-देशे दबावं स्थापयितुं चितवान्, यः सम्झौतेः कृते रियायतां स्वीकुर्वितुं इच्छां दर्शितवान् आसीत्” इति ।

स्थानीयसमये सितम्बर्-मासस्य प्रथमे दिने इजरायल-रक्षाबलेन एकं वक्तव्यं प्रकाशितं यत् इजरायल-सेना गाजा-पट्टिकायाः ​​दक्षिण-नगरस्य राफा-नगरे भूमिगत-सुरङ्गे षट्-निरोधितानां अवशेषान् प्राप्तवती, यत्र इजरायल-अमेरिका-नागरिकद्वयं व्यक्तिः अपि अस्ति इजरायलसैन्येन उक्तं यत् निरुद्धानां जनानां आविष्कारात् एकदिनद्वयपूर्वं हमास-उग्रवादिभिः मारिताः भवितुम् अर्हन्ति इति।

अमेरिका, कतार, मिस्रदेशैः धक्कायमाना गाजा-युद्धविरामवार्ता मासान् यावत् प्रचलति, परन्तु हमास-इजरायल-देशयोः एतावता सम्झौता न कृता बर्न्स् इत्यनेन ७ दिनाङ्के उक्तं यत् मध्यस्थाः युद्धविरामसम्झौतां प्राप्तुं "सम्झौताग्रन्थान् रचनात्मकसमाधानं च" निर्मातुं परिश्रमं कुर्वन्ति यत् द्वन्द्वस्य पक्षद्वयेन स्वीकृतं कर्तुं शक्यते।

बर्न्स् इत्यनेन उक्तं यत् सम्झौतेः ९०% विवरणं सहमतम् अस्ति, परन्तु अन्तिमः १०% सर्वाधिकं कठिनः अस्ति सः आशास्ति यत् इजरायल्-हमास-देशयोः नेतारः "केचन कठिनाः विकल्पाः सम्झौताः च कर्तुं शक्नुवन्ति" इति । दावं ज्ञात्वा एतस्य निर्माणं कर्तुं इच्छुकाः भवन्तु” इति ।

परन्तु इजरायलस्य प्रधानमन्त्री नेतन्याहू ५ दिनाङ्के अङ्गीकृतवान् यत् सः "युद्धविरामसम्झौतेः समीपे अस्ति" इति । सः अमेरिकादेशे फॉक्स न्यूज इत्यस्मै अवदत् यत् एतादृशाः दावाः "पूर्णतया अशुद्धाः" सन्ति तथा च "दुर्भाग्येन अद्यापि कोऽपि सम्झौता नास्ति" इति ।

गाजादेशे युद्धविरामवार्तालापस्य मुख्यबाधासु "फिलाडेल्फियागलियारस्य" विषयः अन्यतमः अस्ति । "फिलाडेल्फिया-गलियारा" गाजा-पट्टिका-मिस्र-देशयोः सङ्गमे स्थितः अस्ति, अस्मिन् वर्षे मे-मासे इजरायल-सेना हमास-देशात् अस्य क्षेत्रस्य नियन्त्रणं जप्तवती इति घोषितवती । नेतन्याहू "फिलाडेल्फिया-गलियारे" सैनिकानाम् स्थापनायाः आग्रहं करोति यत् हमास-सङ्घः मिस्र-देशात् शस्त्राणां तस्करीं न करोति ।

हमास-सङ्घः इजरायल्-देशः गाजा-पट्टिकातः स्वसैनिकान् निष्कासयितुं आग्रहं करोति । हमासस्य मुख्यवार्ताकारः खलील हाया इत्यनेन प्रथमदिनाङ्के अलजजीरा इत्यस्मै पुनः उक्तं यत् यावत् इजरायल् गाजापट्टिकातः पूर्णतया न निवृत्तः तावत् सङ्गठनं युद्धविरामसम्झौते हस्ताक्षरं न करिष्यति।

परन्तु इजरायलस्य अन्तः बहिश्च दबावस्य सम्मुखे नेतन्याहू-सर्वकारः रियायतं दातुं लक्षणं दर्शयति। "टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं व्हाइट हाउस् इत्यनेन तृतीये उक्तं यत् इजरायल् इत्यनेन निरुद्धानां आदानप्रदानार्थं सम्झौतेः द्वितीयचरणस्य "फिलाडेल्फिया-गलियारा" इत्यस्मात् निवृत्त्यर्थं सहमतिः कृता व्हाइट हाउस् राष्ट्रियसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी इत्यपि अवदत् यत् इजरायल् प्रथमचरणस्य सर्वेभ्यः सघनजनसंख्यायुक्तेभ्यः क्षेत्रेभ्यः निवृत्तिम् अङ्गीकृतवान्, यत्र "फिलाडेल्फियागलियारा" इत्यस्य समीपस्थक्षेत्राणि अपि सन्ति

गतसप्ताहे इजरायले प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनचक्रस्य अनन्तरं बृहत्तमाः प्रदर्शनाः आरब्धाः। सीएनएन इत्यनेन उक्तं यत् सम्पूर्णे इजरायल्-देशे प्रायः ७,००,००० जनाः प्रदर्शनेषु भागं गृहीतवन्तः, येषु तेल अवीव-नगरे ५५०,००० जनाः आन्दोलनकारिणः आसन्, तेषां आग्रहः आसीत् यत् नेतन्याहू तत्क्षणमेव युद्धविराम-सम्झौतां कृत्वा हमास-सङ्घटनेन निरुद्धानां इजरायल-कर्मचारिणां यथाशीघ्रं मुक्तिं करोतु।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।