समाचारं

इजरायल्-देशाय शस्त्राणां आपूर्तिं त्यक्तुं सर्वकारेण आह्वानं कृत्वा यूके-देशस्य लण्डन्-नगरे प्रदर्शनं प्रवृत्तम्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये ७ सितम्बर् दिनाङ्के इङ्ग्लैण्ड्-देशस्य लण्डन्-नगरे अन्यः प्रदर्शनः अभवत् ।इजरायल्-देशं प्रति शस्त्र-प्रेषणं त्यक्तुं ब्रिटिश-सर्वकारं वदन्तु

७ तमे स्थानीयसमये अपराह्णे आरब्धा एषा परेडः लण्डन्-नगरस्य मूलक्षेत्रात् यूके-देशे इजरायल्-दूतावासपर्यन्तं विस्तृता आसीत् । आयोजकैः प्रदत्तानां आँकडानां अनुसारं तस्मिन् दिने प्रायः २५,००० जनाः मार्गयात्रायां भागं गृहीतवन्तः ।

लण्डन्-नगरस्य पुलिसैः पूर्वमेव नियोजितः, परेडस्य स्थाने, समये च कठोरप्रतिबन्धाः कृताः येन द्वन्द्वस्य निवारणं भवति स्म । परन्तु अद्यापि घटनास्थले पुलिसैः प्रदर्शनकारिणः अपहृताः इति संवाददातारः दृष्टवन्तः।

प्रदर्शक अब्बास सादिक : १.सर्वकारेण कृतेषु निर्णयेषु, तया गृहीतसमये च जनाः दुःखिताः सन्ति, इजरायल्-देशे प्रतिबन्धाः स्थापनीयाः इति वयं इच्छामः | यद्यपि ते इजरायल्-देशं प्रति ३५० शस्त्रनिर्यात-अनुज्ञापत्रेषु ३० अनुज्ञापत्राणि स्थगितवन्तः तथापि वयं यत् इच्छामः तत् पूर्णतया स्थगितम् |

मुख्यालयस्य संवाददाता वाङ्गःस्वप्न:सेप्टेम्बरमासस्य आरम्भे ब्रिटिशविदेशसचिवः घोषितवान् यत् यूके-देशः इजरायल्-देशाय केषाञ्चन शस्त्राणां विक्रयं स्थगयिष्यति इति । यद्यपि एषः निर्णयः सैन्यमहत्त्वात् अधिकं राजनैतिकमहत्त्वं मन्यते तथापि बहिःस्थजनाः अनुमानं कुर्वन्ति यत् एतत् यूके-देशस्य अपि च यूरोपस्य दिशि परिवर्तनस्य आरम्भः भविष्यति वा?

यदा ब्रिटिशविदेशसचिवः निर्णयस्य घोषणां कृतवान् तदा सः अवदत् यत् प्रश्ने स्थापितानां उपकरणानां उपयोगः अन्तर्राष्ट्रीयन्यायस्य गम्भीरउल्लङ्घने भविष्यति इति "स्पष्टसंभावना" अस्ति ब्रिटिशसर्वकारस्य निर्णयानुसारं यूके-देशस्य ३५० शस्त्रनिर्यातानां अनुज्ञापत्रेषु इजरायल्-देशं प्रति ३० अनुज्ञापत्राणि स्थगितानि भविष्यन्ति ।

परन्तु स्टॉकहोम-अन्तर्राष्ट्रीय-शान्ति-अनुसन्धान-संस्थायाः अनुसारं,अमेरिकादेशः इजरायलस्य बृहत्तमः शस्त्रसप्लायरः अस्ति. तदपेक्षया इजरायल्-देशाय यूके-देशस्य शस्त्रविक्रयः लघुः भवति, देशस्य रक्षा-आयातस्य केवलं १% भागः एव भवति ।