समाचारं

केचन जनाः परीक्षां दातुं बीजिंग-नगरात् पुनः त्वरितम् आगतवन्तः, अन्ध-चिकित्सा-मालिश-कर्तानां परीक्षा च हान्-नगरे अभवत्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर चेन कियान

संवाददाताः - हे लिली, ली जुआन्, याङ्ग चाओ च

७ सितम्बर् दिनाङ्के वुहान्-नगरे राष्ट्रिय-अन्ध-चिकित्सा-मालिश-कर्मचारि-परीक्षायाः हुबेई-परीक्षाक्षेत्रं आयोजितम् । प्रान्तस्य ७० तः अधिकाः अभ्यर्थिनः भागं गृहीतवन्तः ।

परीक्षा द्वयोः एककयोः विभक्ता अस्ति : एकः व्यापकः लिखितपरीक्षा, एकः व्यावहारिककौशलपरीक्षा च । व्यापकलिखितपरीक्षा सङ्गणकीकृतपरीक्षापद्धतिं स्वीकुर्वति, व्यावहारिककौशलपरीक्षायां च वस्तुनिष्ठपरीक्षायाः परीक्षकस्य निर्णयस्य च संयोजनं भवति कम्प्यूटरीकृतपरीक्षा विशेषतया विकसिता उच्चारणपरीक्षाप्रणाली अस्ति, यस्मिन् अभ्यर्थिनः इलेक्ट्रॉनिकपरीक्षापत्राणि सम्पन्नयन्ति, सङ्गणकसञ्चालनद्वारा प्रश्नानाम् उत्तरं च ददति वस्तुनिष्ठपरीक्षायां "एक्यूपॉइंटस्य मालिशार्थं बुद्धिमान् एक्यूपॉइंटयन्त्रस्य" उपयोगः भवति यत् अभ्यर्थीनां मानवीय एक्यूपॉइंटस्थानस्य ज्ञानस्य वस्तुनिष्ठरूपेण आकलनं भवति

तस्मिन् दिने प्रातः १० वादने लिखितपरीक्षां सम्पन्नं कृत्वा प्रथमः अभ्यर्थी ली क्यू परीक्षाकक्षात् बहिः गतः । एतत् तृतीयवारं परीक्षां दत्तवान्। ली क्यू वुहाननगरस्य मालिशचिकित्सालये कार्यं करोति सः अवदत् यत् यदि भवान् परीक्षां उत्तीर्णं कृत्वा चिकित्सामालिशयोग्यताप्रमाणपत्रं प्राप्नोति तर्हि भवान् उत्तमं कार्यं प्राप्तुं शक्नोति। अस्य कारणात् सः कार्ये कियत् अपि व्यस्तः अस्ति चेदपि तस्य समीक्षायै, एकस्मिन् समये "गृहकार्यं कर्तुं" समयं अन्वेष्टव्यं भवति ।

हुआङ्गशीतः हुआङ्ग किआङ्गबिन्, क्षियाङ्गयाङ्गतः वाङ्ग जिआन् च उभौ अन्यस्थानात् परीक्षां दातुं विशेषयात्राम् अकरोत् । हुआङ्ग किआङ्गबिन् हाङ्गझौ-नगरस्य मालिश-पार्लर-मध्ये कार्यं करोति अस्मिन् समये सः हाङ्गझौ-नगरात् वुहान-नगरं प्रति अपि रेलयानेन गतः । महाविद्यालयस्य प्रवेशपरीक्षायाः पूर्वं वाङ्ग् ज़ियान् इत्यस्य दृष्टिः अचानकं तीव्रगत्या च क्षीणतां प्राप्तवती, तस्य नवीनवर्षे दृष्टिक्षयस्य कारणेन सः अस्मिन् वर्षे स्नातकपदवीं प्राप्त्वा क बीजिंग मालिश अस्पताल। प्रथमवारं परीक्षां दत्त्वा सः अवदत् यत् योग्यताप्रमाणपत्रं प्राप्य यथाशीघ्रं आधिकारिकः अन्धचिकित्सामालिशः भविष्यति इति आशास्ति।

२००९ तमे वर्षे सितम्बरमासस्य १ दिनाङ्के पूर्वस्वास्थ्यमन्त्रालयः, मानवसंसाधनसामाजिकसुरक्षामन्त्रालयः, पारम्परिकचीनीचिकित्साराज्यप्रशासनः, चीनविकलाङ्गसङ्घः च संयुक्तरूपेण "चिकित्सामालिशप्रशासनस्य उपायाः अन्ध", यया अन्धचिकित्सामालिशकर्मचारिणां परीक्षाव्यवस्था स्थापिता . २०१७ तमे वर्षे कार्यान्वितस्य "चीनगणराज्यस्य पारम्परिकस्य चीनीयचिकित्साकानूनस्य" अनुच्छेदः ६२ इत्यस्य नियमः अस्ति यत् "अन्धाः जनाः ये प्रासंगिकराष्ट्रीयविनियमानाम् अनुसारं अन्धचिकित्सामालिशचिकित्सकानाम् योग्यतां प्राप्तवन्तः ते व्यक्तिगतव्यापाररूपेण वा चिकित्सामालिशसेवाः प्रदातुं शक्नुवन्ति वा in a medical institution." अन्धचिकित्सामालिशकर्मचारिणां परीक्षा अन्धचिकित्सामालिशकर्मचारिणां अभ्यासार्थं आवश्यकं व्यावसायिकज्ञानं तकनीकीस्तरं च अस्ति वा इति मूल्याङ्कनार्थं परीक्षा अस्ति। इयं राष्ट्रिय-अभ्यास-चिकित्सक-योग्यता-परीक्षायाः सन्दर्भेण स्थापिता परीक्षा अस्ति ।

अवगम्यते यत् २०२४ तमस्य वर्षस्य राष्ट्रिय एकीकृतपरीक्षा ७ सितम्बर् दिनाङ्के आरभ्यते, हुबेई परीक्षाक्षेत्रस्य परीक्षा च ७ सितम्बर् तः ८ सितम्बर् पर्यन्तं वुहाननगरे भविष्यति। अस्मिन् समये हुबेई व्यापकलिखितपरीक्षायां ३ कम्प्यूटरीकृतपरीक्षाकक्षाः सन्ति, तथा च व्यावहारिककौशलपरीक्षायां २ परीक्षासमूहाः, कुलम् ६ परीक्षास्थानकानि च सन्ति २०१० तमे वर्षात् हुबेई-नगरेण अन्ध-चिकित्सा-मालिश-कर्मचारिणां कृते कुलम् १४ परीक्षाणां आयोजनं कृतम् अस्ति । अस्मिन् वर्षे जूनमासपर्यन्तं प्रान्ते वैध अन्धचिकित्सामालिशयोग्यताप्रमाणपत्राणि धारयन्तः कुलम् ४३४ जनाः सन्ति (परीक्षाव्यवस्थायाः स्थापनात् पूर्वं ये चिकित्सामालिशव्यावसायिकपदवीं प्राप्तवन्तः तेषां सह सम्प्रति ४ अन्धचिकित्सामालिशवरिष्ठव्यावसायिकाः सन्ति)। उपाधिः, २६ मध्यवर्ती व्यावसायिक उपाधिः, प्रान्ते ११९ जनाः च ।

हुबेई प्रान्तीय रोजगारसेवाकेन्द्रेण अभ्यर्थीनां कृते परीक्षापूर्वं प्रशिक्षणं २ सितम्बर् तः ६ पर्यन्तं आयोजितम्, एतत् परीक्षापूर्वं ट्यूशनं, कम्प्यूटरीकृतपरीक्षाप्रणाली अनुप्रयोगप्रशिक्षणं, वस्तुनिष्ठपरीक्षासाधनसञ्चालनप्रशिक्षणं च प्रदत्तवान्, येन अभ्यर्थिनः शान्ततया समीक्षां कर्तुं सैद्धान्तिकं च समेकनं कर्तुं शक्नुवन्ति ज्ञानं तथा परीक्षा-ग्रहण-कौशलं वर्धितम्। ७ सितम्बरतः ८ सितम्बरपर्यन्तं प्रान्तीयरोजगारसेवाकेन्द्रस्य परीक्षायाः आयोजनस्य कार्यान्वयनस्य च विशेषतया उत्तरदायित्वं आसीत्, यत्र विभिन्नक्षेत्रेभ्यः निरीक्षकाः, परीक्षकाः, दलनेतारः च समाविष्टाः प्रायः ६० परीक्षाकर्मचारिणः भागं गृहीतवन्तः परीक्षायाः आयोजनं कार्यान्वयनञ्च।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया