समाचारं

प्रान्ते "बोली छात्रवृत्ति" परियोजनायाः षट् भागीदारविद्यालयाः अनुबन्धं कृतवन्तः, प्रान्ते दानयाङ्ग वरिष्ठ उच्चविद्यालयः तेषु अन्यतमः अभवत्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गजी इवनिंग न्यूज, ८ सितम्बर (संवाददाता झोउ जियान्झोङ्ग, संवाददाता वान लिंग्युन्) ८ सितम्बर दिनाङ्के संवाददाता जियांगसू प्रान्तस्य दानयांग् वरिष्ठ उच्चविद्यालयात् ज्ञातवान् यत् जियांगसु ताओ ज़िन्बो छात्रसहायताप्रतिष्ठानेन प्रान्तस्य षट् प्रमुखैः उच्चविद्यालयैः सह सहकार्यं कृत्वा स्थापितं "बो ली छात्रवृत्ति" "हस्ताक्षरसमारोहः अद्यैव नानजिंग् जिनलिंग् होटेल् इत्यत्र आयोजितः। उपराष्ट्रपतिः लियू क्षियाङ्गः डैन्झोङ्गस्य पक्षतः हस्ताक्षरसमारोहे भागं गृहीतवान्।
समूह फोटो
समाचारानुसारं जियांग्सु ताओ झिन्बो छात्रसहायताप्रतिष्ठानं एकं गैर-राजनैतिकं, अधार्मिकं, गैर-सार्वजनिकं च प्रतिष्ठानं अस्ति यस्य स्थापना प्रसिद्धेन सिङ्गापुरस्य उद्योगपतिना देशभक्तेन च विदेशीयचीनी श्री ताओ ज़िन्बो तथा तस्य पत्नी सुश्री लियू गुआङ्गली इत्यनेन स्वगृहनगरे नानजिङ्ग । प्रारम्भिकसंशोधनस्य, मूल्याङ्कनस्य, सावधानीपूर्वकचयनस्य च अनन्तरं "बोली छात्रवृत्तिः" जियांगसू प्रान्ते दानयांग् वरिष्ठ उच्चविद्यालयः, जियांगसू प्रान्तस्य हैयान वरिष्ठ उच्चविद्यालयः, जियांगसू प्रान्तस्य कुनशान उच्चविद्यालयः, जियांगसू प्रान्तस्य नानजिंग वरिष्ठ उच्चविद्यालयः, सुकियन उच्चविद्यालयः च सह अनुबन्धं कृतवती जियांग्सू प्रान्ते विद्यालयः, तथा च प्रथमवर्षे जियांगसू प्रान्ते शीशान वरिष्ठः उच्चविद्यालयः मध्यविद्यालयसहिताः प्रान्ते षट् प्रसिद्धाः विद्यालयाः।
अनुबन्धे हस्ताक्षरं कुर्वन्तु
"बोली छात्रवृत्तिः" इत्यस्य उद्देश्यं भवति यत् उत्तमशैक्षणिकप्रदर्शनयुक्तानां ग्रामीणछात्राणां स्नातकपदवीं पूर्णं कर्तुं दुर्बलमहत्वाकांक्षायाः च समर्थनं करणीयम्, तथा च ग्रामीणनिर्माणप्रतिभानां नूतनपीढीयां वर्धयितुं सेवानिर्माणं च कर्तुं तेषां समर्थनार्थं "विकासात्मकछात्रसहायताप्रतिरूपेन" सशक्तीकरणं करणीयम् .तृणमूलसमाजस्य अभिनवशक्तिः। अस्मिन् हस्ताक्षरे "बोली छात्रवृत्ति" कार्यक्रमः प्रतिविद्यालये १० छात्रान् प्रतिछात्रं ५,००० युआन्-रूप्यकाणि जियांग्सु-प्रान्ते ६ प्रमुख-उच्चविद्यालयेभ्यः प्रदाति, यत् उच्चविद्यालये त्रयः वर्षाणि यावत् स्थास्यति परियोजनायाः दीर्घकालीनयोजना न केवलं दानं प्राप्तानां उच्चविद्यालयानाम् परिमाणस्य विस्तारं निरन्तरं करिष्यति, अपितु तेषां छात्राणां पुरस्कारं निरन्तरं करिष्यति ये वर्षत्रयेण स्नातक, स्नातकोत्तर, डॉक्टरेट् उपाधिषु अध्ययनार्थं प्रमुखेषु घरेलुविश्वविद्यालयेषु नामाङ्कनं करिष्यन्ति।
स्थले एव
विद्यालयेन उक्तं यत् "बोली छात्रवृत्तेः" हस्ताक्षरं न केवलं दानझोङ्ग-नगरस्य उच्चगुणवत्तायुक्तशिक्षायाः दीर्घकालीनविकासप्रवृत्तेः पुष्टिः, अपितु दानझोङ्गस्य उत्कृष्टछात्राणां कृते प्रोत्साहनं च अस्ति। लेफ्टिनेंट जनरल् दानः जियांग्सु ताओ ज़िन्बो छात्रसहायताप्रतिष्ठानः च मिलित्वा प्रतिभाशालिनः जनान् शिक्षितुं कार्यं कुर्वन्ति।
जू हेङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया