समाचारं

चिन्ताजनकम् ! बारबेक्यू कृत्वा ग्वाङ्गझौ महाविद्यालयस्य एकः छात्रः पञ्च रक्तपरिवर्तनार्थं icu गतः, वैद्यः च तत्कालं स्मारितवान् →

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपये निकटमित्राः, अग्निं परितः उपविश्य, अङ्गार-अग्नौ बारबेक्यू-इत्यस्य स्फुरणं पश्यन्तः, स्फूर्तिदायकस्य पेयस्य घूंटं च पश्यन्तः, जीवने केवलं लघुः आशीर्वादः एव परन्तु सावधानाः भवन्तु ! यद्यपि ग्रिल-करणं महत् अस्ति तथापि तस्य स्वास्थ्यस्य गुप्त-जोखिमाः अपि भवितुम् अर्हन्ति ।
अद्यैव गुआङ्गझौ चिकित्साविश्वविद्यालयेन सह सम्बद्धः पन्यु केन्द्रीयचिकित्सालये बारबेक्यू-कारणात् अङ्ग-दुर्बलतायाः रोगी प्रवेशं कृतवान् । विशेषज्ञपरामर्शानन्तरं रोगस्य "दोषी" "उद्घाटितः" ।गुइलेन-बैरे सिण्ड्रोम इति निदानं कृतम्. समाजस्य प्रेम्णा साहाय्येन च अन्ततः दशदिनाधिकं सक्रियचिकित्सायाः अनन्तरं युवकस्य उन्नतिः अभवत्, ततः सः गहनचिकित्सा-एककात् बहिः सफलतया स्थानान्तरितः अभवत्
पूर्वं युवकस्य रक्तदानस्य तत्कालीन आवश्यकता आसीत्, ग्वाङ्गझौ दैनिकपत्रेण योग्यनागरिकान् सक्रियरूपेण साहाय्यं कर्तुं आह्वानं कृत्वा एकं प्रतिवेदनं प्रकाशितम् ।पूर्वप्रतिवेदनानि पठितुं क्लिक् कुर्वन्तु:तत्काल सहायता ! ग्वाङ्गझौ-नगरस्य एकः छात्रः सहसा रोगी अभवत्, तस्य कृते बहुशः रक्तस्य आवश्यकता आसीत् ।
एकस्य युवकस्य बारबेक्यू खादित्वा ज्वरः अतिसारः च अभवत् ।
बारबेक्यू खादित्वा एकसप्ताहं यावत्
दुर्बल अङ्गं कष्टं च गमनम्
गुआंगझौ समुद्री विश्वविद्यालयतः छात्र वाङ्ग, 1999।अगस्तमासे एकदा रात्रौ सहपाठिभिः सह बारबेक्यू-भोजनं कृत्वा मम ज्वरः, अतिसारः च अभवत् ।चिकित्सायाः अनन्तरं अतिसारस्य उन्नतिः अभवत्, परन्तु सप्ताहानन्तरं सः अङ्गानाम् दुर्बलतां अनुभवितुं आरब्धवान्, तस्मात् सः गमनाय कष्टं अनुभवति स्म । महाविद्यालये प्रवेशं कर्तुं प्रवृत्तस्य कृते एषः महती आघातः इति न संशयः।
अतः सः तत्क्षणमेव गुआङ्गझौ चिकित्साविश्वविद्यालयेन सह सम्बद्धं पन्यु केन्द्रीयचिकित्सालयं चिकित्सायै गतः । वैद्यः तंत्रिकापरीक्षाद्वारा अवाप्तवान् यत् तस्य दक्षिणकनिष्ठाङ्गस्य मांसपेशीबलं केवलं स्तरं २, वामनिम्नभागस्य मांसपेशीबलं केवलं स्तरं १, मांसपेशीबलं च उभयम् अपि उपरितन-अङ्गं केवलं 4. तस्य कास-निगलन-कार्यं महत्त्वपूर्णतया न्यूनीकृतम् आसीत्, रोगः शीघ्रं प्रगच्छति, ।श्वसनस्नायुः कदापि सम्मिलिताः भवितुम् अर्हन्ति, येन श्वसनस्य विफलता अथवा श्वसनस्य निरोधः अपि भवति ।, स्थितिः अतीव भयङ्करः अस्ति।
वैद्याः सम्यक् निदानं कुर्वन्ति, .
रोगस्य "दोषी" "अन्वेषणम्"


प्रवेशानन्तरं चिकित्सादलेन वाङ्गस्य स्थितिः प्रति बहु ध्यानं दत्तम् यत् वाङ्गस्य जठरान्त्रसंक्रमणस्य प्रोड्रोमल् इतिहासः अस्ति तथा च एकसप्ताहस्य अनन्तरं अङ्गदुर्बलता, निगलने कष्टम् इत्यादीनि लक्षणानि विकसितानि इति विचार्य तेषां गुइलेन-बैरे सिण्ड्रोमस्य अत्यन्तं शङ्का अभवत् निदानस्य पुष्ट्यर्थं सटीकचिकित्सां कार्यान्वितुं च आपत्कालीनदलेन तत्क्षणमेव आपत्कालीनपरीक्षाप्रक्रिया आरब्धा तथा च तस्मिन् एव दिने कपालस्य एमआरआइ, काठस्य पंचरः, मस्तिष्कमेरुदण्डस्य परीक्षा, परिधीयतंत्रिकाप्रतिपिण्डपरिचयः इत्यादीनां प्रासंगिकपरीक्षाः सम्पन्नाः
तदपि वाङ्गमहोदयस्य स्थितिः अद्यापि तीव्रगत्या प्रगतवती ।तस्याः रात्रौ तस्य श्वसनस्य कष्टं जातम्, तस्मात् तस्य इन्टुबेशनं कर्तव्यम् आसीत् ।यतो हि रोगी रोगः तीव्रः तीव्रः च भवति, अतः शीघ्रं निदानं चिकित्सा च स्वस्थतायाः कुञ्जी भवति । अन्ते मस्तिष्ककेन्द्रे त्रिक्षेत्रविशेषज्ञपरामर्शस्य मतैः सह रोगी प्रारम्भिकलक्षणानाम्, नैदानिकप्रकटीकरणानां, प्रासंगिकप्रयोगशालापरीक्षापरिणामानां च आधारेण गुइलेन-बैरे-लक्षणस्य निश्चितं निदानं कृतम्
नागरिकाः उत्साहेन रक्तदानं कुर्वन्ति
छात्रः वाङ्गः ५ प्लाज्मा-विनिमय-उपचाराः सफलतया सम्पन्नवान्
वाङ्गमहोदयस्य स्थितिप्रतिक्रियारूपेण अस्पतालस्य गम्भीरचिकित्साविभागस्य प्रथमजिल्ह्याः दलेन मस्तिष्ककेन्द्रस्य तृतीयजिल्लादलेन च संयुक्तरूपेण चर्चा कृता, शीघ्रमेव योजना च निर्मितवती"जिपर विधि"।उपचारयोजना अर्थात् ।प्लाज्माविनिमयस्य अनन्तरं इम्युनोग्लोबुलिन् इत्यस्य इन्जेक्शनं कृत्वा ५ वारं चक्रं कृतम् ।. यतः प्लाज्माविनिमयस्य कृते नूतनप्लाज्मायाः महती आवश्यकता भवति, अतः एकदा रक्तकोषस्य संसाधनाः तानिताः आसन् ।
परन्तु समाजे उत्साहीजनस्य साहाय्येन समर्थनेन च गुआङ्गझौ समुद्रीविश्वविद्यालये च यत्र वाङ्गः नामाङ्कनस्य सज्जतां कुर्वन् आसीत्, तत्र आवश्यकं प्लाज्मा समये एव पुनः पूरितः, वाङ्गः च ५ प्लाज्माविनिमयचिकित्साः सफलतया सम्पन्नवान् पूर्वप्रतिवेदनानि पठितुं क्लिक् कुर्वन्तु:छात्रः गुआंगहाङ्ग वाङ्गः : ८८००ml प्लाज्मा प्राप्तम् अस्ति!
गम्भीरसेवाचिकित्साविभागस्य प्रथममण्डले चिकित्सादलस्य संयुक्तप्रयत्नेन वाङ्गस्य स्थितिः क्रमेण सुधरति, तस्य हस्तानां मांसपेशीबलं सामान्यस्तरं प्रति प्रत्यागतवती, तस्य अधः अङ्गाः क्रमेण शय्यायाः उत्थापिताः च यथाशीघ्रं स्वस्थतां प्राप्तुं मांसपेशीशोषं निवारयितुं च चिकित्सादलेन icu मध्ये शीघ्रं शय्यायाः पार्श्वे पुनर्वासचिकित्सा अपि आरब्धा, यत्र शय्यासाइकिलयानस्य एरोबिकव्यायामः, उपविष्टस्य उपविष्टस्य च संतुलनस्य प्रशिक्षणं, प्रोत्साहनस्य स्पाइरोमीटर् प्रशिक्षणं, शय्यायाः पार्श्वे वार्डपर्यन्तं चलनस्य प्रशिक्षणं च अस्ति इत्यादि।
दशदिनाधिकं सक्रियचिकित्सायाः अनन्तरं वाङ्गः अन्ततः सुदृढः अभवत्, ततः सः गहनचिकित्सा-एककात् बहिः सफलतया स्थानान्तरितः ।
वैद्यस्य स्मरणम्
गुइलेन-बैरे सिण्ड्रोम प्रतिरक्षा-मध्यस्थतायुक्तस्य तीव्र-प्रकोप-परिधीय-न्यूरोपैथी-रोगस्य एकः प्रकारः अस्ति, यत्र लक्षणं प्रायः २ सप्ताहेषु एव शिखरं प्राप्नोति वेदना।, पादाङ्गुली च दस्तानानि वा मोजां वा धारयितुं इव अनुभूयन्ते, ।गम्भीरेषु सति श्वसनस्नायुदुर्बलतायाः कारणेन श्वसनस्य कष्टं वा प्राणघातकं वा अपि भवितुम् अर्हति ।

यदा रोगिणः निम्नलिखितलक्षणं अनुभवन्ति तदा तेषां शीघ्रमेव चिकित्सां करणीयम् ।

अङ्गुलीय-अग्रभागात् अथवा पादाङ्गुलिभ्यः आरभ्य क्रमेण कूपस्य समीपे विकसितं अङ्ग-स्नायुषु सममित-दुर्बलता;

मुखस्य पक्षाघातः, कर्कशता, निगलनस्य कष्टं च भवति;

स्वेदः, त्वचायाः रक्तस्रावः, क्षिप्रहृदयता इत्यादीनि लक्षणानि भवन्ति;

अङ्गपक्षाघातः अथवा अङ्गेषु संवेदना न्यूनीभवति;

द्विगुणदृष्टिः भवति।


चिकित्सालयस्य एकः वैद्यः अवदत्,गुइलेन-बैरे-लक्षणस्य अधिकांशप्रकरणानाम् पूर्वसंक्रमणस्य इतिहासः भवति(जठरान्त्रस्य अथवा श्वसनमार्गस्य संक्रमणम्), अस्मिन् सन्दर्भे अशुद्धभोजनेन अतिसारः भवति, प्रतिरक्षाप्रतिक्रिया च उत्तेजितः भवति । इदं कस्मिन् अपि वयसि कस्मिन् अपि ऋतौ च भवितुम् अर्हति । यदा भवतः प्रोड्रोमल् संक्रमणस्य इतिहासः भवति तथा च अङ्गानाम् दुर्बलता, निगलने कष्टं, अङ्गानाम् जडता इत्यादीनि असुविधां अनुभवन्ति तदा भवन्तः समये एव चिकित्सां कुर्वन्तु येन स्थितिः विलम्बः न भवति

स्रोतः - गुआंगझौ दैनिक

प्रतिवेदन/प्रतिक्रिया