समाचारं

अन्धा बालिका yu xiaonan सफलतया विद्यालये प्रवेशं कृतवती: सा सङ्गीतविशेषशिक्षाशिक्षिका भवितुं स्वप्नं पश्यति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्यस्य वर्षस्य प्रथमः सत्रः अस्ति, अन्धा बालिका यु क्षियाओनान् यथा इच्छति तथा विश्वविद्यालयं प्रविष्टवती अस्ति ।
"भावना अद्भुता अस्ति। अहं प्रातःकाले परिभ्रमणं आरब्धवान्, तत् च पदे पदे (चेक-इन्) सम्पन्नवान्।" संस्था, सा प्रवेशप्रक्रियाः सफलतया सम्पन्नं कृत्वा उत्साही वरिष्ठाः भगिन्यः च तस्याः लघुप्रवेशदानं अपि दत्तवन्तः, येन सा अतीव प्रसन्ना अभवत्
महाविद्यालयस्य प्रवेशपरीक्षां दत्त्वा विश्वविद्यालये प्रवेशं कृत्वा साधारणजनानाम् इव अध्ययनं जीवनं च कर्तुं यु क्षियाओनान् इत्यस्याः दीर्घकालीनः इच्छा अस्ति, तदर्थं सा बहु प्रयत्नाः कृतवती अस्ति। अस्मिन् वर्षे सा अनहुई कलासंस्थायाः सङ्गीतप्रदर्शनस्य प्रमुखं सफलतया उत्तीर्णं कृत्वा विश्वविद्यालयजीवनस्य आरम्भं कृतवती ।
यु क्षियाओनान् पियानो वादयति। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
यु क्षियाओनान् पत्रकारैः सह उक्तवती यत् सैन्यप्रशिक्षणे भागं ग्रहीतुं सर्वदा एव तस्याः महाविद्यालयजीवनस्य भागः आसीत् यस्य सा प्रतीक्षां कुर्वती अस्ति। "अहं अनुभवितुम् इच्छामि यत् वास्तविकं सैन्यप्रशिक्षणं कियत् 'क्रूरम्' अस्ति।"
"मम कृते एकादशाधिकः समूहः स्थापितः, सर्वान् पक्षान् आच्छादयति। एतत् वस्तुतः महत् अस्ति।" विश्वविद्यालयपरिसरजीवने तस्याः अनुकूलतायै महाविद्यालयेन तस्याः कृते विशेषसमर्थनसमूहः स्थापितः, सहपाठिनः च तस्याः दैनन्दिन अध्ययने जीवने च साहाय्यं करिष्यन्ति इति अवगम्यते विद्यालयेन तस्याः कृते एकं बाधारहितं छात्रावासं अपि निर्मितम्, यत्र मेजः, अलमारियाः, जलतापकाः, अन्यैः जीवनसुविधाभिः च सुसज्जिताः आसन्, येन सा स्वस्य दैनन्दिनजीवने अधिकं सुविधाजनकं स्वतन्त्रं च भवितुम् अर्हति
ग्रीष्मकालीनावकाशस्य समये यू जिओनान् शङ्घाई रेनरेन् चैरिटी फाउण्डेशन तथा सोनिक डिसेबिलिटी सोशल सर्विस सेण्टर इत्यनेन आरब्धस्य दृष्टिबाधितानां महाविद्यालयस्य छात्राणां कृते ७ तमे गोल्डन् बेंतस्य सज्जतावर्गे भागं गृहीतवती सा न केवलं तत्परतावर्गे स्वस्य लाभं साझां कृतवती she learn सा केषाञ्चन इलेक्ट्रॉनिकसाधनानाम् संचालनकौशलस्य विषये पूर्वाध्यायवर्गशिक्षकैः सहपाठिभिः च सह संवादस्य प्रक्रियायां स्वस्य मनोवैज्ञानिकनिर्माणं अपि सुदृढं कृतवती।
"आचार्यः अस्मान् अवदत् यत् किमपि भवतु, अन्धवेष्टनादिवस्तूनि अस्माकं जीवने साहाय्यार्थं प्रयुज्यन्ते, अतः अस्माभिः तेषां प्रयोगे लज्जा न कर्तव्या। अस्माकं दृष्टिदृष्टिः दुर्गता इति तथ्यं, परन्तु एतेन अस्मान् अनुसरणं न निवारयति सुखी जीवनम्।(एतत् मां करोति) अस्माकं स्वस्य संज्ञानस्य वा तादात्म्यस्य वा अधिका मान्यता अस्ति, तथा च वयं कथं जीवितुं इच्छामः इति अधिका अवगतिः अस्ति" इति यु क्षियाओनान् अवदत्।
सम्प्रति यू क्षियाओनान् स्वस्य महाविद्यालयजीवनस्य योजनां कृतवती अस्ति । तस्याः स्वप्नः सर्वदा एव आसीत् यत् सा सङ्गीतविशेषशिक्षाशिक्षिका भवितुम् अर्हति यत् सा स्नातककालस्य व्यावसायिकज्ञानं ज्ञातुं आशास्ति तथा च कनिष्ठवर्षे शिक्षकयोग्यताप्रमाणपत्रं प्राप्तुं प्रयतते। तदतिरिक्तं भविष्ये स्नातकोत्तरपरीक्षां दातुं अपि निश्चयं कृतवती अस्ति यत् स्नातकोत्तर अध्ययनकाले विश्वविद्यालयस्य सङ्गीतस्य पाठ्यपुस्तकानां ब्रेल-अनुवादं सम्पन्नं करिष्यति, अधिकदृष्टिविकलाङ्गछात्राणां कृते सङ्गीतज्ञानं प्रसारयिष्यति च।
"किमपि वयः भवतः, अहं मन्ये यदि भवतः जीवनपर्यन्तं पूर्वमेव दिशा योजना योजना च अस्ति तर्हि भवतः अस्याः दिशि गन्तव्यम्। किञ्चित् मन्दतरमपि, अथवा भवतः एतत् पदं गलत् भवति, भवतः भवतः पुनः गत्वा पुनः आरभुं शक्नोति, एतत् भवतः स्वस्य विकल्पः, भवतः जीवनस्य उत्तरदायी अन्यः कोऽपि न भविष्यति, भवतः उत्तरदायित्वं भवतः एव।
क्यू शीन्, अपस्ट्रीम न्यूज रिपोर्टर
स्रोतः अपस्ट्रीम न्यूज
प्रतिवेदन/प्रतिक्रिया