समाचारं

अतीव आक्रोशजनकम् ! अयं दम्पती रात्रौ विलम्बेन गृहीतः आसीत्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव फुजियान्-नगरस्य झेन्घे-मण्डलस्य जनसुरक्षा-ब्यूरो-इत्यस्य शितुन्-पुलिस-स्थानके लाङ्ग-इत्यस्मात् फ़ोनः प्राप्तः, यत्र तस्याः प्रेमी "अवरोधः" भवतु इति अनुरोधः कृतः

"सः मादकद्रव्याणि सेवते, पुलिस-अधिकारी, अहं तं निवेदयितुम् इच्छामि!"

३१ अगस्तदिनाङ्के प्रायः २३:०० वादने शितुन्-पुलिस-स्थानके लाङ्ग-इत्यस्मात् फ़ोनः प्राप्तः यत् तस्याः प्रेमी अवैध-मादक-द्रव्य-सेवनं कृतवान् इति । पुलिस तत्क्षणमेव लाङ्गं स्थितिं पृच्छितुं घटनास्थलं गतवती तेषां ज्ञातं यत् यद्यपि लाङ्गः भावुकः आसीत्, मद्यस्य गन्धं च प्राप्नोति तथापि सः तस्य प्रेमी झूओ यत्र मादकद्रव्याणि सेवते स्म तत् समयं स्थानं च स्पष्टतया वक्तुं शक्नोति स्म

प्रथमं झुओ इत्यनेन यथाशक्ति तर्कः कृतः यत् भावनात्मकविमर्शात् एव द्वयोः मध्ये कलहः भवति, परन्तु यदा पुलिसैः एकत्र पुलिस-स्थानकं नीतवन्तौ मूत्रपरीक्षां कृत्वा दम्पत्योः मूत्रपरीक्षायाः परिणामेषु एटोमिडेट् सकारात्मकौ इति ज्ञातम् ।

अन्वेषणानन्तरं ज्ञातं यत् लाङ्गः झूओ च दीर्घकालं यावत् फुझौ-नगरे निवसतः आस्ताम्, अगस्तमासस्य २७ दिनाङ्के फुकिङ्ग्-नगरस्य एकस्मिन् होटेले एटोमिडेट्-इत्येतत् सेवनानन्तरं २९ अगस्त-दिनाङ्के मित्राणि द्रष्टुं झेन्घे-नगरं गतवन्तौ ।तस्य दिने प्रातःकाले they had a drunken argument over trivial matters , लाङ्गः पुलिसं आहूतवान् ततः परं तौ जनसुरक्षाअङ्गैः जप्तौ । सम्प्रति लाङ्ग-झुओ-योः मादकद्रव्याणां सेवनार्थं कानूनानुसारं सार्वजनिकसुरक्षा-अङ्गैः प्रशासनिकरूपेण निरुद्धौ स्तः ।

"एटोमिडेट्" इति किम् ।

एटोमिडेट् जले अघुलनशीलः श्वेतचूर्णः पदार्थः अस्ति यत् एतत् अ-बार्बिटुरेट्-अन्तर्निर्मितं अल्प-अभिनय-युक्तं सम्मोहन-औषधम् अस्ति । एटोमिडेट् इत्यस्य दुरुपयोगेन चक्करः, अस्थिरता, स्तब्धता इत्यादीनि मद्यसदृशानि लक्षणानि भविष्यन्ति । बृहत्-मात्रायां धूम्रपानेन व्यामोहः, चिन्ता, आतङ्कः, उत्पीडन-भ्रमः इत्यादयः भवन्ति, तथा च दुर्भावाः, आलस्यं च इत्यादयः मानसिकविकाराः उत्पद्यन्ते ये जनानां भावाः, चिन्तनं, स्वेच्छा-व्यवहारं च प्रभावितयन्ति , गम्भीराः मानसिकविकाराः च भ्रमः, आघातेन मृत्युः अपि भवितुम् अर्हन्ति ।

"चीनगणराज्यस्य सार्वजनिकसुरक्षाप्रशासनदण्डकानूनस्य" प्रासंगिकविनियमानाञ्च अनुसारं मादकद्रव्यस्य दुरुपयोगकर्तारः दशदिनात् न्यूनं न किन्तु पञ्चदशदिनात् अधिकं न निरुद्धाः भविष्यन्ति, तथा च द्विसहस्रयुआनतः अधिकं न दण्डः अपि दातुं शक्यते यदि परिस्थितिः तुल्यकालिकरूपेण लघुः भवति तर्हि पञ्चदिनाधिकं वा पञ्चवर्षं वा न निरुद्धाः भविष्यन्ति। मादकद्रव्यव्यसनिनः कृते अनिवार्यं विषविच्छेदनं आवश्यकम् अस्ति ।

चीनगणराज्यस्य आपराधिककानूनस्य अनुच्छेद ३५३ अनुसारं : यः कोऽपि अन्येषां मादकद्रव्याणां सेवनार्थं वा इन्जेक्शनं वा कर्तुं प्रेरयति, प्रेरयति वा वञ्चयति वा, तस्य दण्डः त्रयः वर्षाणाम् अधिकं न भवति इति नियतकालीनकारावासः, आपराधिकनिरोधः वा सार्वजनिकनिगरानीयः, तथा च दण्डमपि प्राप्स्यति यदि परिस्थितयः गम्भीराः सन्ति तर्हि सप्तवर्षेभ्यः न्यूनं न भवति कारावासः, दण्डः च।

स्रोतः झेन्घे लोक सुरक्षा ब्यूरो

प्रतिवेदन/प्रतिक्रिया