समाचारं

"स्वैच्छिकदानं" कर्तुं शिक्षकान् अनुशंसयति इति दानसङ्गठनस्य पृष्ठतः दिग्गजकार्यकर्तानां समूहः सक्रियः अस्ति।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुनान-प्रान्तस्य योङ्गझौ-नगरे निङ्गयुआन्-मण्डल-शिक्षा-प्रतिष्ठानेन अद्यैव एकं लिखितं दस्तावेजं (सूचना वा दस्तावेजं वा) जारीकृतम्, यत्र शिक्षकाः छात्राणां अभिभावकाः च "स्वेच्छया दानं कुर्वन्तु तथापि सूचनां पठित्वा अहं न मन्ये यत् ते आह्वानं कुर्वन्ति "स्वैच्छिकदानम्।"

सूचना "शिक्षाव्यवस्थायां जीवनस्य सर्वेषु वर्गेषु च परिचर्याकर्तानां जनानां कृते" प्रेषिता, यस्य उद्देश्यं भवति यत् काउण्टी-मध्ये दरिद्रशिक्षकाणां छात्राणां च समर्थनाय धनसङ्ग्रहः भवति, यत्र धनसङ्ग्रहस्य लक्ष्यं २५ लक्षं युआन् आसीत्

मूल अभिप्रायः अतीव उत्तमः, निर्धनानाम् साहाय्यं कर्तुं, तस्य समर्थनं च कर्तव्यम्।

परन्तु धनसङ्ग्रहस्य मुख्यलक्ष्याणि काउण्टी-शिक्षाव्यवस्थायाः सर्वे कर्मचारीः, शिक्षा-प्रतिष्ठानं, काउण्टी-नगरस्य विद्यालयेषु (उद्यानेषु) छात्राणां छात्राः मातापितरः च सन्ति, ततः “परिचर्या-उद्यमाः, वाणिज्य-सङ्घः, सर्वेषां वर्गेभ्यः परिचर्या-कर्ताः जनाः च सन्ति जीवनस्य” इति । अतः मूलतः निष्कर्षः निकासितुं शक्यते यत् एतत् मुख्यतया काउण्टीमध्ये छात्राणां शिक्षकान् अभिभावकान् च लक्ष्यं कृत्वा पूर्वनियोजितं लक्षितं धनसङ्ग्रहम् अस्ति।

"स्वैच्छिकदानम्" इति कथ्यते, परन्तु दानस्य राशिः "प्रत्येकः शिक्षकः स्वेच्छया ६९.९ तः १९९.९ युआन् यावत् दानं कर्तुं अनुशंसितः" इव निर्दिष्टः अस्ति, अतः शिक्षकाणां स्वेच्छया कार्यं कर्तुं बहु स्थानं न स्यात्

एताः आवश्यकताः सम्यक् पठित्वा अस्य धनसङ्ग्रहस्य प्रवर्तकाः "सुझावः", "स्वैच्छिकः" "संयोजनं" इत्यादीनां पदानाम् उपयोगेन, दानं बलात् कर्तुं स्वस्य अभिप्रायं गोपयितुं बहु प्रयतन्ते इति न कठिनं, आशां कुर्वन्तः make the donation appear इदं न तावत् चकाचौंधं जनयति, परन्तु ते स्पष्टतया असफलाः अभवन्, तेषां अप्रत्यक्षवचनानि च तेषां अर्ध-बाध्यकारीं सत्यं मुखं कदापि न गोपयितुं शक्नुवन्ति।

यः सामाजिकः व्यक्तिः वा संस्था वा यथार्थतया दानकार्यं करोति तथा च यथार्थतया स्वैच्छिकदानस्य आह्वानं करोति सः कदापि धनसङ्ग्रहस्य लक्ष्याणां कृते दानस्य राशिं निर्दिष्टुं न साहसं करिष्यति, किं पुनः धनसङ्ग्रहस्य लक्ष्यं तस्मिन् काउण्टी इत्यस्मिन् शिक्षकेषु केन्द्रीक्रियते यत् धनिकं नास्ति।

सूचनायां एतदपि बहुवारं पुनः उक्तं यत् "शिक्षकाः छात्रान् वा छात्राणां मातापितरौ ९.९ तः ६९.९ पर्यन्तं दानं कर्तुं संयोजयन्तु इति अनुशंसितम् अस्ति एतत् छात्राणां छात्राणां मातापितृणां च उपरि शिक्षकानां विशेषप्रभावस्य उपयोगं कर्तुं प्रयत्नः इव अतीव दृश्यते।" छात्रान् छात्राणां मातापितरौ च दानं कर्तुं बाध्यं कुर्वन्ति, तथा च दानस्य राशिः अपि निर्दिशति ।

निङ्ग्युआन् काउण्टी एजुकेशन ब्यूरो इत्यस्य निदेशकः अपि मित्रमण्डले दानं प्रोत्साहयितुं "सुझावानां" अनुसरणं कृतवान्

केचन जनाः चिन्तयन्ति स्यात् यत् निंग्युआन् काउण्टी एजुकेशन फाउण्डेशन केवलं नागरिककार्याणि विभागे पञ्जीकृतं दानसंस्था अस्ति यत् विद्यालयस्य शिक्षकान् बाध्यं कर्तुं शिक्षकान् छात्राणां मातापितृणां च उपरि प्रभावं कर्तुं बाध्यं कर्तुं कथं शक्नोति।

प्रथमं अवलोकयामः यत् निङ्ग्युआन् काउण्टी एजुकेशन फाउण्डेशनस्य प्रभारी कः अस्ति। संस्थायाः स्थापनायाः अनन्तरं प्रथमः अध्यक्षः डेङ्ग याओझोङ्गः, उपाध्यक्षः च यू झिक्सियाङ्गः आसीत् ।

डेङ्ग याओझोङ्गः कः अस्ति ? एकदा डेङ्ग याओझोङ्गः निङ्ग्युआन् काउण्टी पार्टी समितिस्य स्थायीसमितेः सदस्यः प्रचारमन्त्री च आसीत् । त्वं झिक्सियाङ्गः कः ? सः एकदा निङ्ग्युआन् काउण्टी एजुकेशन ब्यूरो (अधुना दलसचिवः इति उच्यते) इत्यस्य उपनिदेशकः, दलसचिवः च आसीत् । डेङ्ग् इत्यस्य राजीनामा दत्तस्य अनन्तरं यू निङ्ग्युआन् काउण्टी एजुकेशन फण्ड् काउन्सिलस्य अध्यक्षपदं स्वीकृतवान् ।

२०२४ तमे वर्षे फरवरीमासे निङ्ग्युआन्-मण्डलस्य शिक्षाकोषस्य निदेशकमण्डलस्य परिवर्तनं जातम्, ततः लियू गेङ्गवाङ्गः अध्यक्षपदं स्वीकृतवान् । लियू गेङ्गवाङ्गः क्रमशः निंग्युआन् काउण्टी पार्टी समितिस्य स्थायीसमितेः सदस्यः, उपकाउण्टी मजिस्ट्रेट्, संयुक्तमोर्चाकार्यमन्त्री, प्रचारमन्त्री इत्यादीनां रूपेण कार्यं कृतवान् अस्ति २०२१ तमस्य वर्षस्य फरवरीतः अक्टोबर् पर्यन्तं सः काउण्टीषु पारं दाओ काउण्टी, योङ्गझौ इत्यत्र अपि गतः ८ मासान् यावत् सीपीपीसीसी-सङ्घस्य अध्यक्षत्वेन कार्यं कर्तुं, काउण्टी-स्तरस्य आधिकारिकः भवितुम् ।

एकवारं पश्यन्तु, निङ्ग्युआन् काउण्टी शिक्षाकोषपरिषदः एते पूर्वाध्यक्षाः सर्वे सेवानिवृत्ताः कार्यकर्तारः सन्ति ये एकदा स्थानीयक्षेत्रे वास्तविकशक्तिं धारयन्ति स्म।

तदतिरिक्तं यदा निङ्ग्युआन् काउण्टी एजुकेशन फण्ड् काउन्सिलस्य स्थापना अभवत् तदा सा काउण्टी एजुकेशन ब्यूरो इत्यत्र कार्यं कृतवती, यत् जनान् सहजतया एतत् सर्वकारसञ्चालितं संस्था इति चिन्तयितुं शक्नोति स्म

अतः निंग्युआन् काउण्टी शिक्षाकोषपरिषद् निजीदानसंस्था इति प्रतीयते, परन्तु तस्य वास्तविकः नियन्त्रकः निंग्युआन् काउण्टीतः सेवानिवृत्तकार्यकर्तानां समूहः अस्ति, ते सर्वे शक्तिशालिनः अधिकारिणः सन्ति ये पूर्वं प्रत्यक्षतया शिक्षां प्रबन्धितवन्तः मया पूर्वं लेखेषु आलोचना कृता।

एतत् दृष्ट्वा सर्वेषां कृते अवगन्तुं शक्यते यत् दानसंस्था किमर्थं काउण्टी-शिक्षाव्यवस्थां प्रति दस्तावेजं प्रेषयितुं शक्नोति, "प्रत्येकः शिक्षकः स्वेच्छया ६९.९ तः १९९.९ युआन् यावत् दानं करोतु" तथा च "शिक्षकाः छात्रान् अथवा छात्राणां मातापितरौ संयोजयन्तु इति अनुशंसितम्" इति ९.९ तः ६९.९ युआन् यावत् दानं कर्तुं।"

स्थानीयाधिकारित्वे केचन दिग्गजाः कार्यकर्तारः स्वस्य पूर्ववृत्तान्तं परिवर्तयन्ति यत् ते वशीभूताः भवन्ति, तेषां चिन्ता न आसीत् इति विषयेषु चिन्तां कुर्वन्ति ते निवृत्तेः अनन्तरं केचन दिग्गजाः कार्यकर्तारः अपि सन्ति ये मञ्चनं कृतवन्तः final "crazy", वर्तमान अधिकारिणां सामान्यजनानाञ्च शिरोवेदनाजनकं कार्याणि कर्तुं शक्तिस्य अवशिष्टशक्तिं प्रयुज्य। श्वः अयं खातेः स्थानीयकार्येषु हस्तक्षेपं कुर्वतां सेवानिवृत्तानां दिग्गजकार्यकर्तृणां विषये पुरातनं लेखं प्रकाशयिष्यति।

निर्धनानाम् उपशमनस्य मूल अभिप्रायः वस्तुतः उत्तमः अस्ति, परन्तु यतः एतत् स्वैच्छिकं दानं अस्ति, तस्मात् केवलं तस्य कृते आह्वानं कुर्वन्तु, दानस्य राशिं निर्धारयन्तु, तथा च शिक्षकान्, विशेषप्रभावयुक्तं विशेषसमूहं, छात्रान् छात्राणां मातापितरौ च "स्वेच्छया" संयोजयितुं पृच्छन्तु donate", and there will be a showdown. तस्य अर्थः अस्ति यत् वेषेण कथितं बलात् दानं परिवर्तितम् अस्ति।

तदतिरिक्तं शिक्षाकोषपरिषद् धनसङ्ग्रहार्थं शिक्षकान्, छात्रान्, छात्राणां मातापितरौ च लक्ष्यं कुर्वती अस्ति?

तत् न भवति मम विचारेण सामान्यशिक्षाप्रतिष्ठानेन सम्पूर्णसमाजात् धनसङ्ग्रहः करणीयः, सङ्गृहीतधनं च शिक्षायै उपयुज्यते, न तु एकदा शिक्षाब्यूरो चालितवन्तः दिग्गजकार्यकर्तृणां समूहं प्राथमिकमाध्यमिकविद्यालयस्य शिक्षकान् निष्कासयितुं स्वस्य अवशिष्टशक्तिं उपयोक्तुं ददतु the education system , छात्राः तेषां मातापितरौ च धनसङ्ग्रहस्य मुख्यलक्ष्यरूपेण।

खरबूजानां प्लमानां च अधः शिक्षाव्यवस्थायाः प्रभारीभूताः सेवानिवृत्ताः कार्यकर्तारः स्वनीडानां धारात् तृणानि खादन्ति।

हुनान्-नगरस्य योङ्गझौ-नगरे एतेषां सेवानिवृत्तानां दिग्गज-कार्यकर्तृणां सुधारणाय, शिक्षणाय च कस्यचित् बहिः आगन्तुं आवश्यकम् इति मम भयम् अस्ति |

७ सितम्बर २०२४