समाचारं

किं मया स्वागतकर्तृत्वेन कार्यं कर्तुं आवेदनं कुर्वन् "भवता सह निद्रां कर्तुं" पृष्टम्? गपशपस्य इतिहासः उजागरः! अनेकाः प्रतिक्रियाः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना "नियुक्तिमञ्चेषु कार्यं अन्विष्यमाणाः बालिकाः तेषां सह निद्रां कर्तुं प्रार्थयन्ति इति शङ्का भवति" इति विषयः ध्यानं आकर्षितवान् ।

प्रासंगिकाः गपशप-अभिलेखाः दर्शयन्ति यत् एकः महिला कार्यानुरोधकः गुआङ्गझौ-नगरस्य एकस्मिन् सजावट-कम्पनीयां फ्रण्ट्-डेस्क-पदार्थं आवेदनं कृतवती, तस्याः शङ्का आसीत् यत् "तया सह निद्रां कर्तुं" उक्तवती ५ सितम्बर् दिनाङ्के सम्बद्धेन भर्तीमञ्चेन प्रतिवदति यत् अस्मिन् वर्षे जूनमासे एषा घटना अभवत्, उपयोक्तृभिः तस्य सूचनां दत्तस्य अनन्तरं मञ्चेन कम्पनीयाः स्थायिरूपेण प्रतिबन्धः कृतः

तत्र सम्बद्धस्य गपशप-इतिहासस्य स्क्रीनशॉट्।

चतुर्थे दिनाङ्कस्य सायं "भर्तीमञ्चेषु कार्यं अन्विष्यमाणानां बालिकानां सह निद्रां कर्तुं प्रार्थ्यते इति शङ्का भवति" इति विषयः ध्यानं आकर्षितवान् । गपशप-इतिहासः दर्शयति,तत्र सम्बद्धा कम्पनी गुआङ्गझौ-नगरस्य तिआन्हे-मण्डले स्थिता अस्ति, भर्तीस्थानं च अग्र-मेजः अस्ति, वेतन 6,000 युआन। अग्रभागस्य कार्यं व्याख्यायमानः नियुक्तिदाता "कदाचित् एकत्र सामाजिकसम्बन्धं स्थापयितुं बहिः गन्तुम् आवश्यकम्" इति उल्लेखितवान्, आवेदकं अपि पृष्टवान्"किं मम प्रेमिकायाः ​​अतिरिक्तं अन्येन सह कर्तुं शक्नोमि?"

महिला कार्यानुरोधिका अवदत् यत् जूनमासे एषा घटना अभवत्, यदा सा पूर्वमेव अभवत्भर्तीमञ्चे कम्पनीं प्रतिवेदितवान् परन्तु पुलिसं न आहूतवान्

५ दिनाङ्के ग्वाङ्गझौ नगरपालिकाबाजारनिरीक्षणब्यूरो इत्यस्य कर्मचारिणः संवाददातृभ्यः प्रतिक्रियां दत्तवन्तः यत् अधिकारानां रक्षणं द्विधा सर्वोत्तमम् इति। प्रथमं मञ्चे प्रतिवेदनं दातुं, द्वितीयं च सार्वजनिकसुरक्षाविभागाय प्रतिवेदनं दातुं यत्र कम्पनी अस्ति वा पक्षाः कुत्र सन्ति वा। गुआंगझौ-नगरस्य तिआन्हे-जिल्ला-श्रम-ब्यूरो-इत्यस्य श्रम-निरीक्षण-दलस्य कर्मचारिणः नन्दु-सञ्चारकर्तृभ्यः अवदन् यत्, यदा एतादृशी स्थितिः भवति तदा ते तत्क्षणमेव पुलिसं सम्पर्कं कृत्वा सम्बन्धितपक्षस्य अधिकारस्य हितस्य च रक्षणं कुर्वन्तु।

अस्य विषये भर्तीमञ्चस्य ग्राहकसेवा प्रतिक्रियाम् अददात् यत् मञ्चः एतादृशीनां परिस्थितीनां सम्मुखीभवनं न करोति तर्हि पृष्ठे अपीलं कर्तुं शक्नोति, ग्राहकसेवा अपि तत्सम्बद्धेषु घटनासु सहायतां करिष्यति, हस्तक्षेपं च करिष्यति।

भर्तीमञ्चस्य प्रभारी प्रासंगिकः व्यक्तिः पत्रकारैः अवदत् यत् जूनमासे एषा घटना अभवत्, यदा वीचैट्-सञ्चारप्रक्रियायाः कालखण्डे सम्बद्धः नियुक्तिदाता, कार्यान्वितश्च अवैधरूपेण वार्तालापं कृतवन्तौ।प्रतिवेदनस्य अनन्तरं तत्क्षणमेव मञ्चेन सम्बद्धस्य कम्पनीयाः खाते स्थायिरूपेण प्रतिबन्धः कृतः ।

संवाददाता सम्बद्धस्य कम्पनीयाः सु इति कानूनीप्रतिनिधिं बहुवारं आहूतवान्, परन्तु कोऽपि उत्तरं न दत्तवान् । सार्वजनिकसूचनाः दर्शयति यत् कम्पनी २०२० तमे वर्षे स्थापिता अस्ति तथा च गुआंगझौ-नगरस्य तियानहे-मण्डले स्थिता अस्ति अस्य व्यवसायस्य व्याप्तिः वास्तुसज्जा, सजावटः, अभियांत्रिकी च समाविष्टा अस्ति ।