समाचारं

बीजिंग-कुन्मिङ्ग्-द्रुतमार्गस्य मियान्क्सियान्-तः हान्झोङ्ग्-पर्यन्तं खण्डे बहुविधाः वाहनाः टकरावः भूत्वा अग्निः प्रज्वलितः, ततः यातायातपुलिसः तस्य विवरणं प्रकटितवान्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सितम्बर् दिनाङ्के प्रातःकाले बीजिंग-कुन्मिङ्ग्-द्रुतमार्गस्य मियान्क्सियान्-तः हान्झोङ्ग्-पर्यन्तं खण्डे यातायात-दुर्घटना अभवत् ।

अनेकैः स्थानीयैः नेटिजनैः प्रकाशितैः भिडियोभिः ज्ञातं यत् ७ दिनाङ्के प्रातः ४ वादने मार्गस्य अस्मिन् खण्डे एकस्य वाहनस्य अग्निः एतावत् तीव्रः आसीत् यत् तस्य पृष्ठतः वाहनानि सर्वथा गन्तुं न शक्तवन्तः। ७ दिनाङ्के दिने अपि समस्यायाः निवारणाय सम्बन्धितविभागानाम् कर्मचारी घटनास्थले एव आसन् दग्धवाहनानां मालवस्तूनाम् अवशेषाः मार्गे दीर्घकालं यावत् प्रसारिताः आसन्, येन मार्गे अव्यवस्था अभवत्

७ दिनाङ्के प्रातः ७ वादने शान्क्सी हान्झोङ्ग् एक्स्प्रेस्वे यातायातपुलिसः एकः सन्देशः जारीकृतवान् यत् जी ५ बीजिंग-कुन्मिङ्ग् एक्स्प्रेस्वे इत्यस्य १३७५+३०० इत्यत्र यातायातनियन्त्रणं क्षियान् प्रति गच्छन्तीनां वाहनानां कृते मियान्क्सियन टोल् स्टेशनतः बहिः गन्तुं बाईपासं कर्तुं च कथ्यते . तस्मिन् दिने मध्याह्ने टिप्पणीक्षेत्रे सः अवदत् यत् एकः ट्रकः स्वतः एव प्रज्वलितः अभवत्, सम्प्रति तस्य निवारणं क्रियते।

तस्मिन् एव दिने सायं हान्झोङ्ग-एक्सप्रेस्वे-यातायात-पुलिसः प्रासंगिक-अद्यतन-पत्राणि निरन्तरं प्रकाशयति स्म, यत् एतेन यातायात-दबावः न्यूनीकरिष्यते इति यिनकुन् एक्सप्रेसवे तथा बाझोङ्गतः सिचुआनपर्यन्तं बाईपासं कृत्वा दुर्घटनास्थले k1365 तथा k1365 इत्यत्र केन्द्रीयपृथक्करणगार्डरेल् निष्कासिताः भविष्यन्ति तथा च k1371 तः विपरीतमार्गं उधारं गृहीत्वा k1368 यावत् प्रत्यागन्तुं गमिष्यन्ति मूलमार्गं प्रति गत्वा सामान्यतया गच्छन्ति।

तस्मिन् रात्रौ विलम्बेन हान्झोङ्ग-द्रुत-मार्ग-यातायात-पुलिसः घोषितवान् यत् ७ दिनाङ्के २३:०० वादने g5 बीजिंग-कुन्मिङ्ग्-द्रुत-मार्गे मियान्क्सियान्-नगरात् हान्झोङ्ग-नगरं यावत् यातायात-नियन्त्रणं हृतं, ततः उभयदिशि सामान्ययानयानं पुनः आरब्धम्

८ सितम्बर् दिनाङ्के प्रातःकाले क्षियाओक्सियाङ्ग मॉर्निंग न्यूज इत्यस्य संवाददाता हान्झोङ्ग् एक्स्प्रेस्वे यातायातपुलिसविभागात् ज्ञातवान् यत् अर्धट्रेलरट्रकद्वयस्य पृष्ठभागस्य टकरावस्य कारणेन वाहनस्य दहनं जातम्।

कर्मचारिणः अवदन् यत् घटनासमये "एकः अर्ध-ट्रेलर-वाहनः ब्रेकं कृत्वा मृतः । तस्मिन् समये वर्षा आसीत्, वाहनम् अपि अतिवेगेन गच्छति स्म । अधः गत्वा वक्रं मारयति स्म । तदतिरिक्तं तथैव आसीत् वर्षादिनेषु किञ्चित् स्खलितं, किञ्चित् तीक्ष्णतया च परिभ्रमति स्म, मार्गं अवरुद्ध्य कारः स्थगितवान्, "पृष्ठतः आगच्छन्तं यानं स्थगितुं असफलम् अभवत्, अर्धट्रकद्वयं च तस्य पृष्ठतः अन्त्यं कृत्वा स्वतः एव प्रज्वलितम्। "ते सर्वे गृहोपकरणं, औषधानि, विभागीयभण्डारं च वहन्ति स्म” इति ।

जिओक्सियाङ्ग मॉर्निंग न्यूज रिपोर्टर वू चेन् ज़िंग्जी